________________
(१२१) पच्चक्खाणावरण अभिधानराजेन्डः।
पच्चभिराणा पच्चक्खाणावरण-प्रत्याख्यानावरण-पुं०। प्राडो मर्यादेषद पच्चक्खायपावग-प्रत्याख्यातपापक-त्रि०। प्रत्याख्यातं निरा. यस्वाद बासर्वविरतिप्रत्याख्यानमर्यादया अथवा-ईषत्सायद्य. | कृतं पापकं सावद्यानुष्ठानं येनासौ प्रत्याख्यातपायकः। सत्र.१ योगानुमतिमाविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्याना. श्रु० ८०। पापकर्मप्रत्याख्यातबत्ति, भौ०। चरणा इति व्युत्पत्तेःविशे० । "सर्वसावविरतिः, प्रत्याख्या. पच्चक्खावितअ-प्रत्याख्यापयित-त्रि० । प्रत्यास्यापयतीति ममिहोच्यते । तदाबरणसंज्ञात-स्तृतीयेषु निवेशिता ॥१॥".
प्रत्याख्यापयिता । प्रत्याख्यानकारयितरि,बाब० ६ १०। त्युक्तस्वरूपेषु क्रोधाऽऽदिक.पायेषु,कम०१ कर्म। दर्शा विशे।
पच्चक्खि-(ण)-प्रत्यक्षिन्-त्रि० । प्रत्यक्झानिनि आगमव्यर. पञ्चक्खाणावरणणामधिज्ज-प्रत्याख्यानाबरणनामधेय-त्रि० ।
हारिणि, व्य. १ उ.। प्रत्याश्यानं सर्वबिरतिलकणं, तस्यावरणा पतदेव नामधेयं येषां ते प्रत्याख्यानाऽऽधरणनामधेयाः। प्रत्यास्यानावरगाशब्दा.
पच्चक्खीनुय-प्रत्यक्षीनुय-अव्य० । सावाकानविषयतां भिधेयेषु, विशे।
प्राप्येत्यर्थे, प्रा. म. १ भ०२सएक। पच्चक्खाणि (प)-पत्याख्यानिन-त्रि०। सर्पविरते.भ. पञ्चक्खय-प्रत्याख्यय-त्रि० । प्रत्याण्यानविषये घस्तुनि, प्राश०४०।
घ०६ अ०। पच्चक्वाणी-प्रत्याख्यानी-स्त्री० याचमानस्य प्रतिषेधवचने,
पञ्चग्ग-प्रत्यग्र-त्रि०ानबीने, “पश्चगं अहिणवं च सन्जुषं।" ध०३ अधि. याचमानस्यादित्सा मेऽतो मा याचस्वत्यादि
पाइ० ना० १६२ गाथा । प्रत्याख्यानरूपायां भाषायाम् , भ०१०श.३० । संथा।
पच्छिम-पाश्चात्य-त्रि० । पश्चिमभागधतिनि, भ. १६ श०
३०। पच्चखानास-प्रत्यक्षाजास-पुं० । प्रत्यक्कस्य स्वरूपाभासे,
पच्चच्छिमा-पश्चिमा-स्त्री० । दिग्भेदे, स्था० १००। रत्ना । सांव्यवहारिकप्रत्यक्षाभासं तावदाहुः
पञ्चच्छिमुत्तर-पश्चिमोत्तरा-स्त्री० । दिग्भेदे, स्था० १००।
पच्चम-क्षर-धा० । संचलने, “क्षरः खिर-झर-पज्झर-पच. सांव्यवहारिकप्रत्यक्षमिन यदाभासते तत्तदाभासम् ॥२७॥
म" | 511१७॥ इत्यादिना क्रधातोः पपडाऽऽदेशः। "ए. सांव्यवहारिकप्रत्यकमिछियानिन्जियनिबन्धनतया द्विप्रकार
उचड" करति । प्रा०४ पान । मागुपवर्णितस्वरूपम् ।।२७।।
पच्चए-गम्-था।" गमे अई-प्रश्णु वजायज्ञप्तोषकुसा. माहरन्ति
पकुलपच्च० "HE४।१६२॥ इत्यादिना गमधातोः पचडा. यथाऽम्बुधरेषु गन्धर्वनगरज्ञान,दुःखे मुग्वज्ञानं च ॥३०॥ देशः।" पच्चमुर । गब्यति । प्रा० ४ पाद । अत्राचं निदर्शनामनियनिबन्धनाभासस्य, द्वितीय परर. पच्चड़िया-प्रत्यधिका-स्त्री० । मल्लानां करणविशेषे, विशे। निन्छिपनियन्धनानासस्य । अवग्रहानासाऽऽदयस्तु तद्भदाः प्रा०म० । स्वयमेव प्राविझेयाः ॥ २८ ॥
पच्चनुजवमाणु-मत्यनुजवत-त्रि०। प्रत्येक वेदयमाने, जी. पारमार्थिकप्रत्यकानासं प्रादुकुर्वस्ति
३ प्रति०१ अधि०२ 801 रा पच्चाजयमाणे विहरद।" बि. पारमार्थिकप्रत्यक्षमिन यदाभासते तत्तदानासम् ।।३।।
पा०१ श्रु०१०। स्थान(इटानिष्टाऽऽदिषु दण्मका 'बीई
चयण' शब्दे यक्ष्यते) पारमार्थिकप्रत्यकं विकासकलस्वरूपतया द्विनेदं प्रागुक्तम् ।२९॥ उदाहरन्ति
पच्चस्थि (ए)-प्रत्यर्थिन्-त्रि० । भर्थिनः प्रतिकूले, यः पर.
स्य गृहीत्या न किमपि प्रयच्छति । व्य०१ उ० पा० ना० । यथा शिवाख्यस्य राजर्षरसंख्यातद्वीपसमुपु सप्तद्वीप-परचस्थिय-प्रत्यर्थिक-पुं०। प्रत्यनीके प्रतिवाधाऽऽदी, व्य. १ समुज्यानम् ।। ३०॥
जानि० चू०। शिवाऽऽख्यो राजर्षिः स्वसमयप्रसिद्धः, तस्य किन विना
पच्चत्वय-अत्यवस्तत-न.1 आच्छादिते, जी. ३ प्रति०४ अपरपर्यायमयध्याभासं तादृशं वेदनमाथिर्ववेत्याहुः सैद्धा
धिः । पुनःपुनराच्यादिते, शा० १ श्रु.७० अ। न्तिकाः । मनःपर्यायकेवलज्ञानयोस्तु विपर्ययः कदाचिन्न संभ. वति, एकस्य संयमविभिप्रादुतत्वात्, अन्यस्य समस्ता पच्चापण-प्रत्यपेण-10 । निवेदने, विशे० प्राचा। वरणक्षयसमुत्थत्वात् । ततश्च मात्र तदाभासचिन्ताऽवकाशः पचविणमा-प्रत्ययत-पि० । आविष्टकार्यसंपादनेन नि. ॥३०॥ रत्ना०६ परि।
बेदने, स्था० ५ ठा०२ उ० । गाभ०। प्राचा। पच्चक्खाय-प्रत्याख्यात-त्रि.1 निराकृते, सूत्र०१ श्रु0001 पच्चन्नाम-प्रत्याच्यास-पु. । प्रत्युच्चारणे निगमने, विशे०। नयामत, सूब० २ पच्चजिया-प्रत्यभिज्ञा-
स्त्रीस पवायमित्याकारे ज्ञाने,विशे। क्षु० ४ ०.
प्रत्यभिज्ञाप्रामाण्यमप्रत्याख्यात-त्रि० । प्रत्याख्यातरि, "पशखाएण कया
यद्यपिपवखावित्तए।" प्राव०६म.।
"प्रत्यक्ताऽऽरनुस्पतिः, प्रमाणाभाव उच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org