________________
पञ्चमा
अनिधानराजेन्द्रः।
पच्चय
पञ्चमाण-पच्यमान-त्रिका विपाकावस्थां प्राप्ते,उत्त० ३२०। मत्याकुलीकियमाणे, उत्त० २३ अ० । "णिरए रश्याणं, प्र. होणिस पच्चमाणाणं " सत्र १ श्रु०५ अ०१3०। पश्चय-प्रत्यय-पुं० । मवबोधे, स्था० १ ठा० । विश्वासे, बा. १४ वा व्या प्रतीतौ,अविसंवानिवचनत्वे, ज्ञा०१ श्रु०१ ० सर्वातिशयनिधानमतीखियाथै पदर्शनाव्यजिचारि चेदं जिन प्रवचनमित्येवंरूपायां प्रतिपत्ती,स०१० अङ्गा प्रत्यनिशानाऽदौ, विशे०। प्रत्यापयतीति प्रत्ययः । अन्तभूतण्यादप्रत्ययः । मा० म० १०१खएम। विशे० । प्रतीयने नेनार्थ इति प्र. त्ययः । कानकारणे, उत्त.१मा भने प्रव०।
अथ प्रत्यय द्वारमाहपच्चयनिक्खेवो खबु, दयम्मी तत्तमाऽऽसगाई ओ। भावम्मि भोहिमाई, तिविहोपगयं तुनावणं ॥३१३१॥ कवानााण त्ति अहं, अरिहा सामाइयं परिकहे । तेसि पिपच्चो खलु सन्चएणू तो निसामिति ॥२१३शा प्रत्याययतीति प्रत्ययः, प्रत्ययनं वा प्रत्ययः, सनिकेपस्तन्न्यासः, बलुशब्दस्यापिशब्दार्थत्यान्सोऽपि सनिकेपः कारणानकेपव. श्रामस्थापनाऽऽदिभेदाचतुर्विधः। तत्र नामस्थापने प्रतीते । अव्ये अन्यविषयः प्रत्ययो शरीरभव्य शरीररूपः सुगमः। तद्यतिरि. क्तस्तु तप्तमा पकाऽऽदिः, आदिशब्देन घटतालचर्वणादिष व्यपारग्रहः । व्यं च तत्प्रत्यास्य प्रतीतिहेतुत्वात्प्रत्ययश्च द्र. व्य प्रत्ययस्तप्तमापकाऽऽदिरव, तजो वा प्रत्याग्यपुरुषगतप्रत्ययः। (नावम्मिति ) नावे जावप्रत्यये विचार्यवध्यादिस्त्रिविधी नावप्रत्ययः। अवधिमनःपर्यायकेवलज्ञानत्रयशकणो बालिकानपेत पत्र प्रत्याययति, अतस्ताधिकप्रत्ययत्वाद्भावप्रत्ययत्रिविध इत्यर्थः । मतिधुने तु बाह्य बङ्गं करणमपेक्ष्य प्र. त्याययतः, न साकादू, अतःकिलात्र न विवक्षिते । प्रकृतं प्र. स्तुनोपयोगस्नु सामायिकमनो कृस्य भावेन भावप्रत्ययनेति । ।। २१३१ ।। अत एव केवल मान्यहमिति स्वकीयादेव केवला. कणाद्भावप्रत्यथादर्दन् साकादेव सामायिकार्थमुपलभ्य सामा. यिक परिकथयति,तेषामपि श्रोतृणां गणधराऽऽदीनां ताशेषसंशयपरिचिण्या सर्व ति प्रत्ययो बोधनिश्चयो भवति । ततो यस्मात्सर्वज्ञप्रत्ययाते निशमयन्ति श्रावन्ति सामायिकम्, श्रत पव यत्कैश्चिमुच्यते-"सर्वज्ञोऽसाविति तत्तकासेऽपि बुभुत्सुनिः। तज्ज्ञानविज्ञान-रहित गम्यते कथम् ?॥१॥" इत्यादि । तद् व्युदस्तं भवति । अन्यथा चतुर्वेदोऽमित्यादिलोकव्यवहारानुपपत्तेः। इति नियुक्तिगाथावयार्थः ॥२१३२ ॥
अथनाध्यम्दवस दो वा, दयण व दन्नपच्चो नेभो । तबिरीमो जाने,सोविहनाणाइ अोतिविहो ।२१३॥ प्रत्यय पुरुषल कास्त्र प्रत्ययः प्रतीतिव्यप्रत्ययः, तथा - म्यानमारकादेः, द्रव्येण वाघटाऽऽदिना प्रत्ययो व्यप्रत्ययो केयः। यस्तु ब याद् बाह्याभ्येण वा न क्रियते, किंतु तद्विपरीतस्तनिरपेक पत्र साकादुपलम्भान्द्रवति सभाधरूपः प्रत्ययो भावप्रत्यर : स वावधिमनःपर्यायके व सझाननेदास्त्रि विध इति । अने• •बजावप्रत्ययेनेहाधिकारः।। २१३३॥
तथा चाहकेवलनाणित्तएओ, अप्प चिय पञ्चओ जिणिंदस्स । तप्पच्चक्खत्तपत्रो, तत्तो च्चिय गोयमाईणं ॥१३॥ जिनेन्द्रस्य तीर्थकरस्य केवलज्ञानित्वात्सामायिकाथै साका. ঢথ্য কথন আমৰ মা নামঃ, কলকানাল। भावप्रत्ययावष्टम्भेनेष तस्य सामायिकप्ररूपणादिति । गौतमाss. दीनामपि श्रोतृणांतत एव केवलज्ञानलकणादायप्रत्ययात्सामायिकश्रवणमिति गम्यते । कुतः, इत्याह-तस्य फेवलज्ञानिन: प्रत्यक्षत्वं तत्प्रत्यक्कर,तस्मात् । वमुक्तंजवति-सर्वसंशयपरिच्छे. दादिना कैवलज्ञान्यसौ.इत्यनुन्नवप्रत्यकद्वारेणैव गौतमादयो.
वगच्चन्त्येव, ततस्तेषामपि वस्तुनः केवलकामलक्षणभा. षप्रत्ययादेच सामायिकश्रवणं प्रवर्तत इति ॥२१३४।। भाह-ननु कथमवश्यादिरेव त्रिविधो भावप्रत्ययः यापता मतिभुते भपि प्रत्यायनकलत्या.
कथं न भावप्रत्ययः इत्याहजेहादिय मिटुं, सामइयं तोऽवहाइविसयं तं । न तु मइसुयपच्चक्खं, जं ताइँ परोक्खविसयाई॥१३॥ गेन यस्मात्कारणाजीवपर्यायत्वात् जीवस्य चाऽमूर्तत्यादतीनियमिन्द्रिय विषयो न भवति सामायिकम् , इताष्टं तत्त. बेदिनां तस्मादयध्यादिकानानामेव तद्विषयः । मतिश्रुतप्रत्यकं तु न भवति, यद्यम्माते मतिभुते परीक्षार्थविषये, इन्छिय. द्वारेणैवोत्पत्तेरिति ।। २१३५।।
अत्र प्रेरकः प्राहजुत्तमिह केवलं चे-व पच्चो नोहि-माणसं नाणं । पोग्गसमेत्तविसयओ, सामश्यावया जं च ॥१३६।। ननु योच, तर्हि जीवपर्यायत्वाइमूतत्वेन सामायिक केवनज्ञानस्यैव विषयः, अतस्तदेवैकं भावप्रत्ययो युक्तं, न त्वयधिमनःपर्यायाने, तयोः पुत्रमात्रविषयत्वात, रूपिद्रव्य. विषयवादित्यर्थः। सामायिकमपि पौलिक भविपति, न, इत्याह-यद यस्माच्चारूपता मूता सामायिकस्य, जीप. पर्यायवादित्युक्तमवति । २१३६ ॥
सरिराहजंलेमापरिणामो, पायं सामाश्यं जवत्थस्स | तप्पचक्खत्तणो , तेसिं तो तं पि पञ्चक्खं ॥११३७।। यद्यस्माद्भवस्थस्य जन्तोः संबन्धि प्रायोऽव्य लेश्या जनित एवं परिणामोध्यवसायः सामायिकम् । सिम्स्यालेश्यापरिणामोऽपि सम्यक्त्वसामायिकं भवति, अतस्तव्यवच्छेदार्थ न. वस्थग्रहराम । भवस्थस्याप्ययोगिकेवलिनोऽश्यापरिणाम. को अपि सम्यक्त्ववारित्रसामायिके भवता,ततस्तन्निरासाथै प्रायोग्रहण, यस्मात्यायो ऽव्यलेश्याजनित पव परिणामो जयस्थस्य सामायिकम्। (तो तंपि पच्चक्खं दि) ततस्तदपि सा. मायिकं प्रत्यक्कम । केषाम, इत्याह-(तसिं ति) तेषामधिमन:पर्यायकानिनाम् । कुतः, न्याह-(तस्पचक्खस उसिनासा दस्यले श्यानांप्रत्यक्त्वं तत्प्रत्यवत्वं,तस्माताप्रत्यकन्चात्। इद मु. कं भवति-अवधिमनःपर्यायानिनोऽपि सामायिकपरिणामजनकानि श्याच्याणि साकास्पश्यन्ति, ततस्तद्द्वारेण तजनितप. रिणामरूपं सामायिकमपि तेगं प्रत्यवमुच्यते । मतिश्रुते तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org