________________
भरह
-
9
गया पुंडरीयहत्थगया अप्पेगइया सहस्लपसहत्थगया इति संग्रहः । अत्र व्याख्या प्राग्वत् नवरं भरतं राजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति पृष्ठे पृष्ठे परिपाठ्या चलतीत्यर्थः । सर्वेषामपि सामन्तानामेकैव वैनयिकी गतिरिति ख्यापनार्थ वीप्सायां द्विर्वचनं न केवलं सामन्तनृपा एव भरतमनुजमु, किन्तु नित्यात इत्यादि) त तः सामन्तनृपानुगमनानन्तरं तस्य भरतस्य राशः सम्बन्धिन्यो बढ्यो दास्यो भरतं राजानं पृष्ठतोऽनुगच्छन्तीति सम्बन्धः । कास्ता इत्याह- कुब्जाः- कुब्जिका वक्रजन्धा इत्यर्थः, चिलात्यः- चिलात देशोत्पन्नाः, बामनिका - श्रत्यन्तह्रस्वदेहा स्वोतहृदय कोष्ठा वा, वडभिका-महडकोष्ठा वक्राधःकाया वा इत्यर्थः । पर्व पर्वशोत्पन्नाः कुशिकाः वकु शदेशजाः, जोकियो-जोनकनामकराना, पविका:-पड़ देशजाः (सेविना धारकाचा सि) देशद्रयभवाः ईसिनिकाः थारुकिनिकाः, लासिक्यो - लासकदेशजाः, लकुशिक्यो लकुशदेशजाः, द्राविड्यो द्रविडदेशजाः । सिंहल्पः सिंहलदेशजाः, आरण्यः अरवदेशजाः पुलिमधः पुखिन्द्रदेशजाः, पक्कण्यः - पकणदेशजाः, बस्यो बहलिदेशजाः, मुख्य-मुरुण्डदेशजा, पर्थः-शवर देशजाः, पारसीका:- पारसदेशजाः । अत्र विलात्यादयोऽष्टा दश पूर्वोक्तरीत्या तत्तद्देशोद्भवत्वेन तत्तन्नामिका ज्ञेयाः, कुम्जा स्तुतिस्रो विशेषसभूताः अथ यथाप्रकारेसीप करणेन ता श्रनुययुस्तथा चाऽऽह श्रप्येकिका वन्दनकलशा मङ्गल्यघटा हस्तगता यासां तास्तथा, एवं भृङ्गाराऽऽदिहस्तगता अपि वाच्याः, तद्व्याख्यानं तु प्राग्वत्, नवरं पुव्ययब्रेरीत आरभ्य मालाऽऽदिपदविशेषितास्तच ज्ञातव्याः । लोमहस्तकच तु साचादुपाताऽस्ति अभ्यास्तु लाचार्थकत्वेन सूत्रे साक्षान्नोका बाद्यन्तग्रहणेन मध्यग्रहणस्य स्वयमेव लभ्यमानत्वात्, एवं पुष्पपटलहस्तगता माल्याऽऽदिपटलहस्तगताश्च वाच्याः, अप्येकिकाः सिंहाऽऽसनहस्तगताः, अप्येकिकाः छत्रचामरहस्तगताः, तथा अव्येकिकाः तैलसमुद्राः तैलभाजनविशेषास्तद्धस्तगताः । एवं कोष्ठसमुदस्तगता यावत्सर्पपसमुद्रकहस्तगताः । अत्र समुहक संग्रहमादतेने फोडुलमुग्गे इति सूत्र, पतदर्थस्तु राजप्रश्नीयवृत्तितोऽवगन्तव्यः, अप्यकिकास्तालवन्तहस्तगताः - व्यञ्जनपाणयः, अप्येकिका धूपकच्छुकहस्तगता इति । अथ यया समृद्धया भरत आयुधशालागृहं प्राप तामाह - ( तर गं इत्यादि ) ततः स भरतो राजा पत्रैषाऽऽयुधगृहाला तत्रैयोधागच्छतीति सम्बन्धः किम्भूत इत्याह- सर्वय-समस्तया आभरणादिरुपया लक्ष्म्या युक्त इति गम्यम् । एवमन्यान्यपि पदानि योजनीयानि, नवरं युतिः-मेलः परस्परमुचितपदार्थानां तया बलेन सैम्पेन समुदयेन परिवारा 55 दिसमुदयेन, आद रे प्रयत्नेन आयुधनमा विभूषया उचितनेपथ्याऽऽदिशोभया विभूत्या - विच्छर्हेन एवंविधविस्तारेणउक्लामेव विव्यत्वाऽह सम्वत्यादि, अत्र पुष्पाऽऽदिपदानि प्राग्वत्, नवरम् अलङ्कारो मुकुटाऽऽदिरे | या सर्वेषां त्रुटितानां तूर्याणां यः शब्दो-ध्वनिर्यस
"
Jain Education International
"
( १४२६ ) अभिधानराजेन्द्रः ।
"
भरह
66
13
सङ्गतो निनादः - प्रतिध्वनिस्तेन श्रत्र शब्दसन्निनादयोः समाहारद्वन्द्वः । श्रथ सर्वमनेन भाजनस्थं घृतं पीतम् इति लोकोक्के प्रसिद्धत्वात् सर्वशब्देनाल्पीयोऽपि निर्दिष्टं मंथन तथा विभूतिर्वर्तिता भवतीत्याशङ्कमानं प्र त्याह--' महया डीए' इत्यादि। योजना तु प्राग्वदेव, यावत्शब्दात् महायुत्यादिपरिग्रहः। महता बृहता वरटि तानां निःपादीनां सूर्यायां यमकसमकं युगपत्प्रादितं भावे प्रत्ययाविधानात् प्रचादनं ध्वनितमित्यर्थस्तेन - झुः- प्रतीतः पणवो - भाण्डपटहो लघुपटह इत्यन्ये, पटस्वेतद्विपरीतः मेरी-डका भारी चतुरङ्गनालिः कराट सदृशी वलयाssकारा, खरमुखी - काहला, मुरजो-महामईलः दो लघुमईलः, दुरदुभिः देववायम् एषां नि घोपनादितेन तत्र निषी महाध्वनिनादितं च प्रतिरक्षा-एकवद्भावादेकवचनं पूर्वविशेप पूर्वसामान्यविषयमिदं तुतद्व्यक्तिसूचकमित्यनयोर्भेदः । श्रयुधगृहशालाप्राप्त्यनन्तरं विधिमाह उपागच्छत्ता' इत्यादि तत्रोपागत्य आलो के दर्शनमात्र एव चरत्नस्य प्रणामं करोति, क्षत्रियैरायुधवरस्य प्रत्यक्षदेवतात्वेन सङ्कल्पनात्, यत्रैव चरत्नं तत्रैवोपागच्छति, लोमहस्तक-प्रमार्जनिकां परामृशति-हस्तेन स्पृशति, गृराहातीत्यर्थः, परामृश्य च चक्ररत्नं प्रर्माजयति यद्यपि न तादृशे रने रजः सम्भवस्तथापि भक्तजनस्य विनयप्रक्रियाशापनार्थमयमपन्यासः प्रमा व दि. व्ययोदकधारया अक्षति-सिद्धतिः स्नपयतीत्यर्थः । अभ्युदय च सरसेन गोशीर्षचन्दनेनानुलिम्पति अनुलिप्य च श्रयैः - अपरिभुक्तैरभिनवैर्वरैर्गन्धमाल्यैश्चार्चयति । एतदेव व्यक्त्या दर्शयति पुष्पाऽऽरोप माल्याऽऽरोप 55रोप पऽऽरोप रोप आभरणाऽऽरोप क रोति कृत्वा च श्रच्छैः - अमलैः, लक्ष्णैः - श्रतिप्रतलैः -- श्वेतैः रजतमयैरत एव अच्छी रसो येषां ते असा प्रत्यासन्नवस्तुप्रतिविम्बाऽऽधारभूता इवातिनिर्मला इति भावः एतादृशैस्तण्डुलैः -- अत्र पूर्वपदस्य दीर्घान्तता प्राकृतत्वात्, स्वस्तिकाष्टमङ्गलकानि मत्यवस्तुनि श्रलिखति-विन्यस्यति, अत्र वाऽऽऐति वीप्सावचनात् प्रत्येक माविति ज्ञेयम् यद्वा-अऐति संख्याशब्दः अमल कानीति चाखण्डः संज्ञाशब्दः अष्टानामपि मङ्गलकानाम्, अथोक्लानामेव मङ्गलकानां व्यक्तितो नामानि कथयन् पुनर्वि ध्यन्तरमाह, तद्यथा-स्वस्तिकमित्यादि, व्याख्या तु प्राग्वत्, अत्र द्वितीयालोपः प्राकृतत्वात्, इमान्यष्टमङ्गलकानि श्रालि गय आकारकरणेन कृत्यान्तकादिभरणेन पूर्णनि कृत्वेत्यर्थः करोत उपचारम् उचितसेामिति तमेव व्य नक्ति किन्ते इति तद्यथेत्यर्थे, तेन विवक्षित उपचारः उपन्यस्त इत्यर्थ: पाठ-पाटलपुष्पं मल्लिका विश्चकिलपुष्पं- लोके 'ल' इति प्रसिद्ध चम्पकाशोकपामाः प्रतीताः, तमञ्जरी आश्रम, वकुल:- केसरीया श्रीमुसो विस ति तत्पुष्पं, तिलको यः श्रीकानिरीक्षित तत्पु यम् वीरः कु च प्रतीते पोति नाम्ना वृक्ष विशेषस्तत्पुष्पं, कोरण्टकं प्राग्वत्, पत्राणि - मरुवकपत्रा - दीनि दमनकः- सट: पतंर्वरसुरभिः- वायसुरभिः त
"
1
"
9
For Private & Personal Use Only
,
"
www.jainelibrary.org