________________
भरह
था सुगन्धाः- शोभनचूर्णास्तेषां गन्धो यत्र स तथा, तद्धितलक्षण इकप्रत्ययः । पश्चाद्विशेषणद्वयस्य कर्मधारयस्तस्य, तथा कच हो - मैथुनसंरम्भे मुखचुम्बनाऽऽद्यर्थं युवत्याः पञ्चातिभिः केशेषु ग्रहणं तन्न्यायेन सुतस्तथा त दनन्तरं करतलाद्विप्रमुक्तः सन् प्रभ्रष्टः, प्राकृतत्वात् पद. व्यत्ययः, ततः पूर्वपदेन कर्मधारयस्तस्य दशार्धवर्णस्यपञ्चवर्णस्य कुसुमनिकरस्य पुष्पराशेः तत्र चरनपरिकर भूमी विषम् आधर्यकारिणं जानू त्सेधप्रमाणेन जानुं यावदुः चत्वप्रमाणं प्रमाणोपेतपुरुषस्य चतुरङ्गलचरणचतुर्विंशत्य लजङ्घोच्चत्वमलनेनाष्टविंशत्यङ्गुलरूपं तेन समाना मात्रा यस्य स तथा तम् श्रवधिना मर्यादया निकरं विस्तारं कृत्वा चन्द्रप्रभाः चन्द्रकान्ता वज्राणि-हीरका वैडूर्याणि - वालवायजानि तन्मयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नानां भयो- विच्छित्तयो रचनास्ताभिश्चित्रं कृष्णागुरुः प्रतीतः, कुन्दुरुक्कः -चीडा, तुरुष्कः- सिल्हकः, ते यां यो पो गोतमः सौरभ्योत्कृष्टः अत्र विशेषण परनिपातः प्राकृतत्वात् तेनानुविद्धा मिश्रा व्याप्तेत्यर्थः। तां चरान्दो विशेषसमुये स च व्यवहितसम्बन्धः तेन धूमवर्त्ति च - धूमश्रेणि विनिर्मुञ्चन्तं वैडूर्यमयं - केवलवैडूर्यरत्नपतिं स्थालस्वगनका यचययेषु दण्डवश्चन्द्रकान्ता55दिरत्नमयत्येतु अङ्गारधूमसंसर्गजनिता चिच्छायता प्रा दुर्भवेत् 'क' घृषा धानकं प्रागृहीत्वा प्रयतः
-
द्विषमाणो भूपति, धूपं याच प्रमार्जनाऽऽदिकारण विशेषेण सन्निधीयमानमपि चक्ररत्नम् श्रत्यासन्नतया मा आशातितं भूपादिति सप्तपदानि प्रत्यपसर्पति पयारपसरति प्रत्यपसर्प्य च वामं जानुम् अञ्चति यावत्करणाद्-दाहिरो जानुं धरणिखि निहट्ट करयलपरिग्गहि दख नई सिरसावत्तं मत्थए अंजलि कट्टु' इति संग्रहः, व्याया च पूर्ववत् प्रणामं करोति समहितार्थसम्पाद कमिदमिति युद्धपा प्रीतः प्रणमति प्रणामं कृत्वा न आयुधशालातः प्रतिनिष्कामति-निर्मच्छतीति पsuratमत्ता' इत्यादि, प्रतिनिष्क्रम्य च यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति उपाग स्य च सिंहासनचर गतः पूर्वाभिमुखः सनिषीदति-उप विशति संनिषद्य च अष्टादश कुम्भकारादिम ती: प्रश्रेणीस्तदवान्तरभेदान् शब्दयति शब्दवित्वा चैवमवादीदिति । श्रष्टादश श्रेणयश्वेमाः
"
" कुंभार १ पहला २, सुवणारा व ३ सूपकाराय ४ गंधव्वा ५ का सवगा ६, मालाकारा य ७ कच्छुक ८ ॥ १॥ तंबोलिश्रा य एए, नवप्पयारा य नारुआ भणिश्रा । ग्रहणं वप्पयारे, कारुश्रवरणे पवक्खामि ॥ २ ॥ चम्म रु १ जंतपीलग २ गछि ३ छिपाय ४ कंसकारे य ५ । सीवग ६ गुवार ७ भिल्ला ८ धीवर वरणाइ श्रट्ठदस ॥३॥” चित्रकrissary तेयेवान्तर्भवन्ति, अथ पौरान् प्रति किमवादीदेत्याह-(खिष्पामेव त्ति ) क्षिप्रमेव भो देवानुप्रियाचक रत्नस्थापानाम् अहां समाहारोऽष्टा तदस्ति य स्यां महिमायां सा श्रष्टाहिका तां महामहिमां कुरुतेत्यन्वयः कृत्वा च मम एतामाशतिकां क्षिप्रमेव प्रत्यर्पयते
Jain Education International
( १४२७ ) अभिधानराजेन्द्रः ।
3
3
3
भरह ति । अथ क्रमेण विशेषणानि व्याकरोति-कीटशी - मुक्कं शुल्कं विक्रेतव्यमा प्रति राजदेयं यं यस्यां सा तथा ताम्, एवमुत्कराम् उत्कृष्टां च तत्र करो ग चादीन् प्रति प्रतिवर्ष राजदेय द्रव्ये कुएं तु कर्पण सभ्य हराया 55रुपर्णम् अदेय विक्रयनिषेधेन अविद्यमानदातव्यां, न केनापि कस्यापि देयमित्यर्थः, श्रमेयां क्रयविक्र यनिषेधादेव अविद्यमानमातव्याम् श्रभटप्रवेशाम् अविद्यमा नो भटानां - राजपुरुषाणामाज्ञादायिनां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा तां दण्डलभ्यं द्रव्यं दण्डः कुदण्डेन निवृत्तं कुदरिडमं - राजद्रव्यं तन्नास्ति यस्यां सा तथा तांतत्र दण्डो यथापराधं राजग्राह्यं द्रव्यं कुदराजस्तु कारणकानां प्रज्ञाऽऽद्यपराधात् महत्यप्यपराधिनो ऽपराधे अल्प रा जग्राह्यं द्रव्यम्, अधरिमं न विद्यते धरिमम्-ऋणद्रव्यं यस्य सा तथा ताम् उत्तमणी ऽधमर्णाभ्यां परस्परं तदर्थन विवदनीयं किन्तु अस्मत्पार्श्वे द्युम्नं गृहीत्वा ऋणं मुल्कलनीयमित्यर्थः गणिकावरैः - विलासिनी प्रधानैर्नाटकीयैः नाटकप्रतिबद्धपात्रैः कलिता या सा तथा ताम् अनेके ये तालाचराः प्रेाकारिविशेषास्तैरनुवरितान सेविताम 'अनुभूताम्' अनुरूपेण यथा मार्दङ्गिकविधि उद्धृतावादनार्थमुत्क्षिप्ता मृदङ्गा यस्यां सा तथा ताम्, अम्लानानि माल्यदामानि - पुष्पमाला यस्यां सा तथा तां. म्लानाः पुष्पमाला उत्सार्य नवा नवा आरोपणीया इत्यर्थः प्रमुदिताशः प्रकोडिताः प्रक्रीडितुमारब्धाः सपुरजना अयोध्यावा सिजनसहिताः जनपदाः -- कोशलदेशवासिनो जना यत्र सा तथा विज्ञपवैजयिकी अतिशयेन विजयी विजय यः स प्रयोजनं यस्यां सा तथा ताम्, इदमायुधरत्नं सम्यगारा पितं मभित्रेत महाविजयं साधयतीत्यर्थः प्रत्ययेनया' (शांति पा० ३ ० ३१) इति प्राकृतीक एपस्तेन विजयजयमिति पाठः कचिद् विजय जयन्तचफ़रयणस्स त्ति' पाठस्तत्र विजयसूचिका वैजयन्तीति विजयवेजयन्ती, साऽस्यास्तीति विजयजयस्तं किमपि परं न मत्त उत्कृष्टमिति ध्वजवन्धं विधत्ते इत्यर्थः । एतादृशं वचनं यस्याहिकामिति प्राग्वदिति । अथ प्रियो यच्चकुस्तदाह-' तए ' इत्यादि सर्व पाठसिद्धम् । अथाग्राहिकामहामहिमापरिसमाप्त्यनन्तरं किमभूदित्याहतए गं से दिव्वे चक्करयणे अट्ठाहिए महामहिमाए निवत्ता समाणीए आउहघरसालाओ पडिणिक्खमइ, पडिसिक्समा लिक्खपडिवरसे जक्खसहस्ससंपरि दि व्वतु डिसदसारणाएवं मापूरते चेव अंबरतलं विणीचा ए रायहाणीए म मज्झेणं णिग्गच्छन्, णिग्गच्छिता गंगाए महाखईए दाहिखिल्ले गं कृले गं पुरच्छि दिसं मागहतित्थाभिमुहे पयाते वि होत्था । तए गं से भरहे राया तं दिव्यं चक्करयणं गंगाए महाराईए दाहिशिल्ले गं कूले गं पुरच्छिमं दिसिं मागहतित्याभिमुहं पयासतं पासइ, पासित्ता हट्टतुङ० जाव हियए कोई विपुरिसे सदावेइ, सहावेत्ता एवं व्यासी- खिप्पामेव भो देवाप्पा!
3
9
For Private & Personal Use Only
7
www.jainelibrary.org