________________
(१४२५) भरह
अभिधानराजन्द्रः। त्रः, अहतं-मलमूषिकाऽऽदिभिरनुपतं प्रत्यप्रमित्यर्थः, सुम- मालान्ते शोभाथै दीयन्त, मालाय हितानि माल्यानिहार्घ-बहुमूल्यं यद् दृष्यरत्नं-प्रधानयत्र तत्सुसंघृतं-सुष्टु पुष्पाणीत्यर्थः, तेषां दामानि-माला यत्र तत्तथा, एवंविधन परिहितं येन स तथा, अनेनाऽऽदौ वस्त्रालङ्कार उक्तः , अत्र
छत्रण ध्रियमाणेन शिरसि, विराजमान इति गम्यं, चतुच वस्त्रसूत्रं पूर्व योजनीयं , चन्दनसूत्र पश्चात् , क्रमप्राधा- म्-अग्रतः पृष्ठतः पार्श्वयोश्च बीज्यमानत्वाच्चतुःसंन्याद् व्याख्यानस्य, न हि स्नानास्थित एव चन्दनेन व
ख्याङ्कानां चामराणां बालवीजितमहं यस्येति, मालभूपुर्विलिम्पतीति विधिक्रमः , शुचिनी-पवित्र मालावर्णकवि- तो जयशब्दो जनेन कृत आलोके-दर्शने यस्य स तथा , लेपने पुष्पस्रग्मण्डनकारिकुलमाऽऽदिविलेपने यस्य स तथा अमेन गणनायका-मल्लाऽऽदिगणमुख्याः दण्डनायकाः-तन्त्रअनेन पुष्पालङ्कारमाह , अधस्तनसूत्रे वपुःसौगन्ध्यार्थमे- पालाः । यावत्पदात् 'ईसरतलबरमाडविप्रकोइंविधमंतिव विलेपनमभिहितम् , अत्र तु वर्मण्डनायेति विशेषः श्रा- महामंतिगणगदोबारिश्रश्रमच्चचेडपीढमहणगरणिगमसेट्टिविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा , एते
सेणावासस्थवाह।' इति द्रष्टव्यम् । अत्र व्याख्या-तत्र रा. नास्य रजतरीरीमयाऽऽद्यलङ्कारनिषेधः सूचितः, मणिस्वर्णा- जानो-माण्डलिकाः, ईश्वराः-युवराजानो. मतान्तरेण अणिलङ्कारानेव विशेषत आह-कल्पितो-यथास्थानं विन्यस्तो माऽऽद्यैश्वर्ययुक्ताः, तलवराः-परितुष्टनृपदत्तपट्टयन्धविभूषिहार:-अष्टादशसरिकोऽर्द्धहारो-नवसरिकस्त्रिसरिकं च प्र- ता राजस्थानीयाः, माडम्बिकाः-छिनमडम्याधिपाः, कौटुतीतं येन स तथा प्रलम्बमानः प्रालम्बो-भुम्बनकं यस्य स म्बिकाः-कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीता:तथा, सूत्रे च पद्व्यत्ययः प्राकृतत्वात् , कटिसूत्रेण-क- महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः, गणका-गणितशा भा. स्याभरणेन सुष्टु कृता शोभा यस्य स तथा , अत्र पदत्र- एडागारिका वा, दौवारिकाः-प्रतीहाराः, अमास्या-राज्यायस्य कर्मधारयः। अथवा-कल्पितहाराऽऽदिभिः सुकृताशो
धिष्ठायकाः, चेटाः-पादमूलिका दासा वा, पीठम -श्रा. भा यस्य स तथा. पिनद्धानि-बद्धानि ग्रेवेयकाणि-कण्ठाss
स्थाने अासनासन्नसेवकाः; वयस्या इत्यर्थः । येश्याऽऽचार्या भरणानि अङ्गुलीयकानि-अङ्गुल्याभरणानि येन स तथा ,
वा। नगरं-तास्थ्यात्तव्यपदेशेन नगरनिवासिप्रकृतयः,निगअनेनाऽऽभरणालङ्कार उक्तः, तथा ललिते-सुकुमालेऽङ्गके
माः-कारणिका वणिजो वाथेष्टिन:-श्रीदेवताऽध्यासिनसीवमर्डाऽऽदी ललितानि-शोभावन्ति कचानां-केशानाम् आभर- पट्टभूषितोत्तमाकाः। अथवा-नगराणां निगमानां च-यणिगानि-पुष्पाऽऽदीनि यस्य स तथा अनेन केशालङ्कार उक्तः । ग्वासानां श्रेष्ठिनो-महत्तराः, सेनापतयः-चतुरसैन्यनायअथ सिंहावलोकनन्यायेन पुनरप्याभरणालङ्कारं वर्णयन्ना- काः, सार्थवाहाः-सार्थनायकाः , दुता अन्यषां राज्यं ह-नानामणीनां कटकश्रुटिकैः-हस्तबाहाभरणविशेषत्वा. गत्वा राजाऽऽदेशनिवेदकाः,सन्धिपाला-राज्यसन्धिरक्षकाः। त् स्तम्भिताविव स्तम्भिती भुजी यस्य स तथा . अधि- एषां द्वन्द्वस्ततस्तैः, अत्र तृतीयायहुवचनलोपो द्रष्टव्यः , कसश्रीक इति स्पष्टं , कुण्डलाभ्यामुयोतितम् श्राननं मु. सार्द्ध सह न केवल तत्सहितत्वमेय, अपितु-तैः समितिखं अस्य स तथा , मुकुटदीप्तशिरस्कः स्पष्टं , हारेणावस्तृ. समन्तात् परिवृतः-परिकरित इति, नरपतिर्मज्जनगृहात् नम्-पाच्छादितं तेनैव हेतुना प्रेक्षकजनानां सुकृतरतिक प्रतिनिफामतीति सम्बन्धः,किम्भूतः ?-प्रियदर्शनः, क इव ?, वक्षो यस्य स तथा . प्रलम्बन-दीघेण प्रलम्बमानेन-दो- धवलमहामेघः-शरन्मेघस्तस्मानिर्गत इय, अत्र यावत्पदालायमानेन सुकृतेन-सुष्टु निर्मितेन पटेन-वस्त्रेन उत्तरीयम् | त, 'गहगणदिपंतरिक्वतारागणाग मज्झे' इति संग्रहः उत्तराऽऽसको यस्य स तथा , प्राकृतत्वात् पूर्वपदस्य- . तेन शशिपदाग्रस्थ इवशब्दो ग्रहगतिविशपणन योज्यः, दीर्घत्वं , मुद्रिकाभिः-साक्षराङ्गुलीयकैः पिङ्गला अङ्गुल्यो ततोऽयमर्थः सम्पन्न उपमानिर्वाहाय-यथा चन्द्रः शरदभ्रयस्य स तथा , बहुब्रीहिलक्षणः कप्रत्ययः, नानामणि- पटलनिर्गत इव ग्रहगणानां दीप्यमानक्षाणां-शोभमाननमयं विमलं महाघ-बहुमूल्यं निपुणेन शिस्पिना ' श्रोन- क्षत्राणां तारागणस्य च मध्ये वर्तमान व प्रियदर्शनावित्र ति।' परिकर्मितं 'मिसिमिसेत त्ति' दीप्यमानं बि- भवति तथा भरतोऽपि सुधाधवलान्मज्जनगृहानिर्गतोऽनेरचितं निम्मितं सश्लिष्टं-सुसन्धि विशिष्टम् अन्येभ्यो कगणनायकाऽऽदिपरिवारमध्ये वर्तमानः प्रियदर्शनोऽभवत , विशेषवत् लष्टं-मनोहरं संस्थितं संस्थानं यस्य तत् , प. पुनः कीटशो नृपतिः प्रतिनिष्कामतीत्याह-धूपपुष्पगन्धमाश्वात् पूर्वपदैः कर्मधारयः . एवंविधं प्रशस्तम् श्राविद्धं- ल्यानि पूजोपकरणानि हस्तगतानि यस्य स तथा. तत्र धूपरिहितं वीरवलयं येन स तथा. अन्योऽपि यः (दि) पो दशाङ्गाऽऽदिः,पुष्पाणि-प्रकीर्णककुसुमानि.गन्धा-वासा, कश्चिद्वीरव्रतधारी तदाऽसौ मां विजित्य मोचयत्वेतद्वल- माल्यानि-ग्रथितपुष्पाणाति । प्रतिनिष्क्रम्य च किं कृतवायमिति स्पर्द्धयन् ( यत् ) परिदधाति तद्वीरवलयमिति नित्याह-(जेणेव इत्यादि ) यत्रवाऽऽयुधगृहशाला यत्रव च इन्युच्यतेः किं बहुना वर्णितेनेति शेषः , ' कप्परुखए चक्ररत्नं तत्रैव प्रधारितवान् गमनाय-गन्तुं प्रावर्तत इत्यचव त्ति' अत्र चैवशब्द इवार्थे, तेन कल्पवृक्षक इवाल. थः । अथ भरतगमनानन्तरं यथा तदनुचराश्चक्रुस्तथा55इकृतो विभूषितश्च, तत्रालङ्कृतो दलाऽऽदिभिर्विभूषितः फ- ह-(तए णं इत्यादि )ततो-भरताऽऽगमनादनु तस्य-भरतलपुप्पाऽऽदिभिः कल्पवृक्षोराजा तु मुकुटाऽऽदिभिरलङ्कृतो स्य राशो बहव ईश्वरप्रभृतयः-यावत्पदसन्याह्यास्तलवरप्रविभूषितस्तु वस्त्राऽऽदिभिरिति, नरेन्द्रः 'सकोरंट जाव भृतयः पूर्ववत् , अपिाढाथै, एके केचन पद्महस्तगताः. प. नि' अत्र यावत्करणात् ' सकोरंटमजदामेणं छत्तणं धरि- के केचन उत्पलहस्तगताः , एवं सर्वाण्यपि विशेषणानि जमागणं' इति ग्राह्यम् , तत्र सकोरण्टानि-कोरण्टाभि- वाच्यानि, यावत्पदात्-'अप्पेगइश्रा कुमुनहत्थगया अप्पेधानकुममस्तवकवन्ति, कोरण्टपुष्पाणि हि पीतवर्णानि गया नलिणहत्थगया अप्पेगदया मोगधिहत्यगया अगो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org