________________
(१४१४) अभिधानराजेन्द्रः ।
भरह
सस
पदद्वयस्य कर्मधारयः । अत्र पदविपर्यय श्रार्षत्वात् म्भ्रमं - सादरं त्वरितं - मानसीत्सुक्यं यथा स्यात्तथा चपलं कायौत्सुक्यं यथा स्यात् तथा नरेन्द्रो-भरतः सिंहाऽऽसनादभ्युत्तिष्ठति, अभ्युत्थाय च पादपीठात्-पदाऽऽसनात् प्रत्यबरोइति — अवतरति प्रत्यषरुह्य च - अवतीर्य पादुके - पादत्रारंग श्रवमुञ्चति भक्त्यतिशयात् श्रवमुच्य व एकः शाटो यत्र स तथा ततिलक्षण इकप्रत्ययः । अखण्डशाटकमय इत्यर्थः एतादृशमुत्तरासको वक्षसि तिर्यग्विस्तारितवअविशेषस्तं करोति कृत्वा च सलिना मुकुलितः कु कमलाकारीतामही इस्लाप्रभागी येन स तथा चक्ररत्नाभिमुखः सप्त वा अष्टौ वा पदानि, अनूपसर्गस्य सनिधिवाचकत्वादनुगच्छति - श्रासनो भवति " दृष्टश्वानुशदप्रयोगः सनिधी, यथा-"अनुनाद शुरुषिरे चिरं स्तानि ।” इति, पदानां सङ्ख्याविकल्पदर्शनमेतादृशभाषाव्यवहारस्य लोके दृश्यमानत्वात्, अनुगत्य च वामं जानुम् आकुडच यति ऊर्ध्वं करोतीत्यर्थः दक्षिणं जानुं धरणीतले निहत्यनिवेश्य करतले त्यादि विशेषज्ञातं यत् अि कृत्वा चक्ररत्नस्य प्रणामं करोति, कृत्वा च तस्याऽऽयुधगृहिकस्य यथामालितं यथाधारितं यथापरिहितमित्यर्थः, इदं च विशेषणं दानरसातिशयाद्दानं निर्विलम्बेन देयमिति स्थापनार्थम् बदाद
"
6
"
3
" सम्यपानिगतमप्यपसम्य-प्रापणावधि न देयविलम्बः । न रुवत्वनियमः किल लदम्यास्तद्विलम्बनविधी न विवेकः । अविलम्बितदानगुणात्मानो यशो लभते । प्रथमं प्रकाशदाना - द्विशदः पक्षोऽपरः कृष्णः ॥ २ ॥”
"
"
अवमुच्यते परिधीयते यः सोऽवमोचकः- ग्रामर, मुकु टवर्ज-मुकुटमन्तरेणेत्यर्थः, श्रत्र उतोऽ मुकुलाऽऽदिषु ( श्रीसिद्ध० श्र० ८ पा० १ सू० १०७ ) इत्युकारस्याकारः, तस्य राजचिद्वाऽलङ्कारत्वेनादेयत्वात् न कार्पण्याविना न दातीति एतेनान्यमनुष्याणां मौलिवेष्टनस्य राजचिह्नस्वमभ्युपगच्छन्तो ये केचन जिनगृहाऽऽद्यभिगमविधौ मौनिमपाकुर्वन्ति ते अशुभदर्शनत्यादपशकुनमितीयाभ्यु पगच्छता श्रागमोक्तविध्यनुष्ठानजन्यफलेन दूरतो मुक्ता इति योध्यं दच्या वान्यत् किं करोतीत्याह विपुलं जीविताम्-आजीविकायोग्यं प्रीतिदानं ददाति सत्कारयति पखाऽऽदिना सन्मानपति वचनमा सत्कृत्य सन्मान्य व प्रतिविसर्जयति-स्वस्थानगमनतो ज्ञापयति, प्रतिविस व सिहासनवरगतः पूर्वाभिमुखः सपिण उपविष्ट इति । श्रथ भरतो यत्कृतवान् तदाह - तप गं इत्यादि निगदसिद्धं किमवादीदित्याह -- ( सिप्पामेव सि । ) मिमेव भो देवानुप्रिय विनीत राजानी सहाभ्यन्तरेण नगरमध्यभागेन बाहिरिका- नगरबहिर्भागो यत्र तत्तथाक्रियाविशेषणम्, आसिक्का ईषत्सिक्का गन्धोदकच्छटकदानात् समार्जिताश्वरशोधनात् सिक्का जलेनात एव विका संवृषा-विषमभूमिभन्जनाद रथ्या- राजमार्गों ऽन्तरधीथी व श्रवान्तरमार्गों यस्यां सा तथा इदं च विशेषं योजनाया विचित्रषात् सम्म सम्मार्जितसिनाशविकर ध्यान्तरबीधिकामित्येवं दृश्यं सम्मृाऽऽयनन्तरभावित्वात्स्य मचा-मालकाः प्रेक्षकद्रष्टु जनोपवेशननिमित्तम् अतिमञ्चाः
Jain Education International
-
भरह
,
तेषामप्युपरि ये तैः कलिता नानाविधो रागो - रज्जनं येषु तान की सुम्भमन्जिलादिरूपाणि वनानि ये पुतारा ऊदीकृत सहगरुडादिरूपकोपलक्षिता बृहत्पट्टरूपाः पताकाश्च तदितररूपा श्रतिपताका:- तदुपरिवर्त्तिन्यस्ताभिर्मण्डिताम्, अत्र च 'लाउ लोइय' इत्यादिको 'गंधवट्टिभू ' इत्यन्तो विनीतासमारचनवर्णकः प्रागभियोग्यदेवभवनवर्ण के उपास्यात इति न व्याख्यायते ईदृशा विशेषणविशिष्टां कुरुत स्वयं कारयत परैः ः कृत्वा कारयित्वा च एतामाशतिम् श्राज्ञां प्रत्यर्पयतततस्ते किं कुर्वन्तीत्याह-' तर गं ' इत्यादि । ततो-भरताऽऽशाऽनन्तरं कौटुम्बिकाः - अधिकारिणः पुरुषाः भरतेन राज्ञा एवमुक्ताः सन्तो दृष्टाः करतलेत्यारभ्य यावत्पदग्रायं पूर्वत् एवं स्वामिन्! यथाऽऽयुष्यापादरा आदिशन्ति तथेत्यर्थ इति कृत्वा - इति प्रतिवचनेनेत्यर्थः श्राज्ञायाः- स्वाभिशासनस्योक्तलक्षणेन नियमेन श्रत्र व ' आणा विणणं 'इति एकदेशग्रहणेन पूर्णोऽभ्युपगमालापको ग्राह्यः अंशेनांशी इति पतति ) वचनं प्रतिरावन्ति श्रङ्गीकुर्वन्तीति ततस्ते किं कुर्वन्तीत्याह-' पडि सुरिता इत्यादि प्रतिश्रुत्य तस्यान्तिकात् प्रतिनिष्का मन्ति, प्रतिनिष्क्रम्य च विनीतां राजधानी, यावत्पदेनानन्तरोसकलविशेषणविशिष्टां कृत्वा कारयित्वा च तामाशतिं भरतस्य प्रत्यर्पयन्ति । श्रथ भरतः किं चक्रे ?, इत्याह-' तर गं से भरहे' इत्यादि । ततः स भरतोराजा यत्रैव मज्जनघरं तत्रैवोपागच्छति, उपागत्य च मज्जनगृहम अनुप्रविशति, श्रनुप्रविश्य च समुक्तेन - मुक्ताफलयुतेन जासेन गया ऐसा 3 कुलो व्यामो ऽभिरामस्थ यस्त स्मिन् विचित्रमणिरत्नमयकुट्टिमतलं- बद्धभूमिका यत्र स तथा तस्मिन् श्रत एव समभूमिकत्वात् रमणीये स्नानमण्डपे, नानाप्रकाराणां मणीनां रत्नानां च भयो य यौचित्येन रचनास्ताभिर्विचित्रैः स्नानपीठे स्वानयोग्ये श्रा सने सुन निषरणः- उपाये एस्सन् शुभोदकैः तीर्थोदकैः सुखोदय मात्मनां तिशीतैरित्यर्थः । गन्धोदकः- बन्दसुखोदकैर्वा नात्युष्णैर्ना नाssदिरसमित्रैः पुष्पोदकैः - कुसुमवासितैः, शुद्धोदकैश्वस्वाभाविकैतीर्थान्यजलाशयेरित्यर्थः । ( मज्जिए ति ) उत्तरसूत्रस्थपदेन सह सम्बन्धः एतेन कान्तिजननाथम. (द) मनाऽऽदिगुणार्थ मज्जनमुकम् अधारिएविघातार्थमाह - पुनः कल्याणकारिप्रवरमज्जनस्य - विरुद्ध ग्रहपीडानि - वृत्यर्यकविहितोपयादिस्नानस्य विधिमा 'इमरुजीत् शु जी इत्यस्य शुत्यर्थकत्वेन स्नानार्थकावान्मतिः-. पितोऽन्तःपुरवृद्धाभिरिति गम्यं कर्मजित इत्याह-रात्र स्नानावसरे कौतुकानां रसादीनां शते पाकी जनैः स्वसेवासम्यक्प्रयोगार्थ दर्श्यमानैः कौतुकशतै:- भा ण्डचेष्टाऽऽदिकुतूहलैर्बहुविधैः - श्रनेकप्रकारैः, अत्र करणे तृतीयेति । श्रथ स्नानोत्तरविधिमाह-' कल्लाराग' इत्यादि । कल्याणकप्रवरमज्जनावसाने स्नानानन्तरमित्यर्थः । पक्ष्मलया पदमवस्या अत एव सुकुमालया गन्धप्रधानया कथापेरा-पीतवर्णाधयरजनी ययस्तुना रक्का काथायिका त या कषायरक्कतया शाटिकयेत्यर्थः । रूक्षितं निर्लेपतामापादितम् अस्य स तथा सरससुरभिगोशीचन्दनलगा
3
"
"
6
,
"
For Private & Personal Use Only
"
"
www.jainelibrary.org