________________
भरह
भरह
अत्यर्थ तुरं दृष्टं वा-अहो मया इदमपूर्व दृष्टमिति विस्मि ते सु जातं यन्मवैव प्रथममिदपू य दनेन स्वस्वामी प्रीतिपात्रं करिष्यति इति सन्तोषमापनं
चित्तं यत्र तद् यथा भवति तथा आनन्दितः - प्रमोदं
3
प्राप्तः । यद्वा हृष्टतुष्टः - श्रतीव तुष्टः तथा चित्तेन श्रानन्दितः, मकारः प्राकृतत्वात् श्रलाक्षणिकः ततः कर्मधारयः, नन्दितो - मुखसोमताऽऽदिभावैः समृद्धिमुपागतःप्रीतिः -- प्रीणनं मनसि यस्य स तथा चक्ररत्ने बहुमानपरायण इत्यर्थः परमं सीमनस्य सीमनस्कत्वं जातमस्ये
वरेहिं ग िमलेहि अ अणि पुष्फार मन्त्रगंधवणचुणवत्थाहणं आभरणारुहणं करेइ, करिता अच्छेहिं सण्हेहिं सेएहिं रययामएहिं अच्छरसातंडुलेहिं चक्करयणस्स पुरो अट्ठमंगलए आलिहइ । तं जहासोत्थिय सिरिवच्छ संदिभावन पद्धमाला मदानण मच्छ कलस दप्पण अमंगलए लिहिता काऊण करेह, उपयारंति, किं ते १, पाडलमन्चिचचंपगत्यसोगपुम्यागचूत्र मंजरिणवमालिचत्रकुलतिलगकणवीरकुंदकोजय- |ति परमसौमनस्थितः । एतदेव व्यनक्ति - हर्षवशेन विसकोरंटयप तदमणयवरसुरहिसुगंध गंधिअस्स कयग्गहगहि- पद-उल्लसद् हृदयं यस्य स तथा, प्रमोदप्रकर्षप्रतिपादनाकरयलपन्भट्टविप्पमुकस्स दसद्धवरणस्स कुसुमणिगरस्त र्थत्वान्नतानि विशेषणानि पुनरुक्तया दुष्टानि, यतः 'वक्ला ह तत्थ चितं जाणुस्सेहप्पमाणमित्तं ओहिनिगरं करे ना चंपेंति, "वक्ता हर्षभयाऽऽदिभि - राक्षिप्तमनाः स्तुवन् तथा निन्द्न् । यत् पदमसकृद् ब्रूयात्, तत्पुनरुक्तं न दोषाय ॥१॥ दप्पभवइरवेरुलित्र विमलदंडं कंचणमणिरयणभत्तिचित्तं यत्रेव तदिव्यं चकर तत्रैवोपागच्छति उपागत्य च कालागुरुपवरकुंदुरुतुरुक्क धूवगंधुनमाणु विद्धं च धूम- त्रिकृत्यः शीन वारान् आदक्षिणप्रदक्षिणं—दक्षिणहस्ताहिं विशितं वेरुलिअमयं कइच्छुद्धं पग्गहेतु पवदारभ्य प्रदक्षिणं करोति, त्रिप्रदक्षिण्यतीत्यर्थः । तथा कृत्वा च ( करतल त्ति । ) श्रत्र यावत्पदात् करयलपरिते धूवं दह, दहिता सत्तट्ठपयाई पच्चोसक्कर, पच्चीसग्गहिश्रं दसणहं सिरसावत्तं मत्थए अंजलि ति किवा वामं जाएं अचेद, जान पणामं करेह, फरेना व्याख्या -करतलाभ्यां परिगृहीतः - अतस्तं दश करद्वयउहघरसाला पडिणिक्खमइ, पडिणिक्खमित्ता जे सम्बन्धिनो नखाः समुदिता यत्र तं शिरसि - मस्तके आरेणेव बाहिरिया उवद्वाणसाला जेणेव सीहासणे तेणेव वर्त्तः -- आवर्त्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तं शिरसा ऽउबागच्छइ, उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे यरूपं कृत्वा चक्ररत्नस्य प्रणामं करोति, कृत्वा च आयुप्राप्तमित्यन्ये । मस्तके अअलि-मुकुलितकमला ऽऽकारकरद्वसरिसीअ, सरि सित्ता अट्ठारस सेणिपसेणीओ सदावे, सदावेता एवं बयासी - खिप्पामेव भो देवा - प्पा ! उस्सुक्कं उक्करं उकि अदिज्जं अभिज्जं अभडप्पवेसं दंडकोदंडिमं अधरिमं गणियावरणाडइज्जकलिगतालायराणुचरियं मुइंगं अभिलागमन्लदामं पशुइअपक्की लिअसपुरजराजायचयं निजयवेजइअं चक्करयणस्स अट्ठाहि महामहिम करेह करेता ममेश्रमाणचित्रं खिप्पामेव पच्चणिह । तए ग ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वु
श्रत्र
•
,
समाणी हवाओ० जाव विणएणं पडिसुर्णेति, पडसुता भरहस्त रणो अंतिओ पडिणिक्खमिंति, पडिणिक्खमिता उस्मुक्कं उक्करं जान करेंति अ कारवेति अ करेगा कारवेता जेणेव भरहे राया तेथेच उवागच्छंति, उवागच्छित्ता जाव तमाणत्तियं पञ्चप्पियंति । ( सूत्र - ४३ )
धगृहशालातः प्रतिनिष्कामति- निर्याति, प्रतिनिष्कम्य व यत्रैव 'बाहिरिका' - श्राभ्यन्तरिकापेक्षया बाह्या उपस्थानशासा-आस्थानमण्डपो, यमेव च भरतो राजा तत्रोपाग च्छति, उपागत्य च ' करतल ०जाव' त्ति पूर्ववत् । जयेनपरानभिभवनीयत्वरूपेण विजयेन परेषामसहमानानामभि भावकत्वरूपेण पयति जयविजयाभ्यां पयस्येत्या शिवं प्रयुक्रे, पवित्वा चैयमवादीत् किं तदित्याह एवं , खलु' इत्यादि, इत्थमेव यदुच्यते मया न च विपर्यया 55दिना यदन्यथा भवति यद्देवानुप्रियाणां - राजपादानाम् आयुधगृहशालायां दिव्ये चकरलं समुत्पन्नं तदेव तत् समिति प्राय देवानुप्रियाणां प्रियार्थतार्थप्रत्यर्थ प्रियम्निवेदयामः पतत् प्रियनिवेदनं प्रियं (से) भवतां भवतु, ततो भरतः किं चक्रे इत्याह-' तते गं' इत्यादि. ततः स भरतो राजा तस्याऽऽयुधगृहिकस्य समीपे एनमर्थ धुरया आकर करणीभ्यां निशम्य अवधार्य हृदयेन तु यावत्सौमनस्थितः प्राग्वत् प्रमोदाऽतिरेकाद्ये ये भावा भ रतस्य संवृत्तास्तान् विशेषणद्वारेणाऽह विकसितकमलवन्नयनवदने यस्य स तथा प्रचलितानि च जनितसम्भ्रमातिरेकात् कम्पितानि वरकडके प्रधानवलय रुदिकेपारक्षकी केयूरे-वारे भूषणांवरोपी मुकु कुण्डले च यस्य स तथा, सिंहावलोकनन्यायेन प्रचलि शब्द तेन प्रचलितद्वारेण बिराजद रति च बो यस्य स तथा पश्चात् पदद्वयस्य कर्मधारयः । प्रलम्वमानः सम्भ्रमादेव प्रालम्बो - झुम्बनकं यस्य स तथा, घोलद्दोलायमानं भूषणम् उक्तातिरिक्तं धरति यः स तथा ततः
-
( तप समित्यादि ) ततो माण्डलिकत्तेरनन्तरं त स्प— भरतस्य राम अन्यदा कदाचित् माण्डलिकत्वं मुद्रा नस्य वर्षसहस्रे गते इत्यर्थः श्रायुधगृहशालायां दिव्यं चकरत्नं समुदपद्यत, ' तर गं से ' इत्यादि । ततः ― चक्ररत्नोत्पतेरनन्तरं स आयुधगृहिको यो भरतेन राशा आयुधाध्यक्षः कृतोऽस्तीति गम्यम् । भरतस्य राश श्रायुधगृहशालायां दिव्यं चकानं समुत्पन्नं पश्यति, दृष्ट्वा च दृष्टतुष्टम्—
"
"
"
Jain Education International
(१४२३) अभिधानराजेन्द्रः ।
"
For Private & Personal Use Only
6
,
-
9
·
www.jainelibrary.org