________________
(१४२२) भरह अभिधानराजेन्द्रः।
भरह अंतिए एयमढे सोचा णिसम्म हट्ठ जाव सोमणस्सिए
लंबपलबमाणसुकयपडउत्तरिज्जे मुद्दिआपिंगलंगुलीए णाविप्रसिअवरकमलणयणवयणे पयलिअवरकडगतुडिअके- णामणिकणगविमलमहरिहणिउणोअविश्रामिसिमिसिंतविऊरमउडकुंडलहारविरायंतरइअवच्छे पालंबमलंबमाणघो
रइअसुसिलिट्ठविसिट्ठलट्ठसंठिअपसत्थाविद्धवीरबलए, किं लतभूसणधरे ससंभमं तुरिअं चवलं परिंदे सीहासणाओ
बहुणा ? , कप्परुक्खए चव अलंकिअविभूसिए परिंदे अब्भुट्ठइ, अन्भुटेइत्ता पायपीढाओ पचोरुहइ, पच्चोरुहइत्ता सकोरंट जाव चउचामरवालवीइअंगे मंगलजयजयसद्दकपाउप्राओ ओमुअइ अोमुअइत्ता एगसाडिअं उत्तरासंगं करे
यालोए अणेगगणणायगदंडणायग०जाव दूअसंधिबालसइ, करेइत्ता अंजलिमउलिअग्गहत्थे चक्करयणाभिमुहे सत्त
द्धि संपरिघुडे धवलमहामहणिग्गए इव०जाव ससि च पिद्रुपयाई अणुगच्छह, अणुगच्छद्भत्ता वामं जाणुं अंचेइ, अ
यदंसणे गरवई धृवपुप्फगंधमल्लहत्थगए मज्जणघराओपडि चेइत्ता दाहिणं जाणुं धरणितलंसि णिहड करयल जाव
णिक्खमइ, पडिणिक्खभित्ता जेणेव पाउहघरसाला जेणेव अंजलि कट्ट चकरयणस्स पणामं करेइ, करेइत्ता तस्स |
चक्करयणे तेणामेव पहारेत्थ गमणाए । तए णं तस्स भरआउद्घरिअस्स अहामालिअं मउडवज्जं ओमोनं दलइ,
हस्स रएणो बहवे ईसरपभिइयो अप्पगइया पउमहत्थगदलइत्ता विउलं जीविआरिहं पीइदाणं दलइ, दलइत्ता
या अप्पेगइया उप्पलहत्थगया० जाव अप्पेगइया सयससकारेइ, सम्माणइ, संमाणेइत्ता पडिविसज्जेइ, पडिविस
हस्सपत्तहत्थगया भरहं रायाणं पिट्ठो पिट्ठो अगुगज्जेइत्ता, सीहासणवरगए पुरत्थाभिमुहे सरिणसरणे । च्छंति | तए णं तस्स भरहस्स रएणो पहुईओतए णं से भरहे राया कोडुंबिअपुरिसे सद्दावेइत्ता एवं ब
"खुजा चिलाइ वामणि-वडीओ बब्बरी बउसिपाओ। यासी-खिप्पामेव भो देवाणुप्पिा ! विणीयं रायहाणिं जोणिअपल्हवित्राओ,ईसिणिअत्थारुकिणिआओ ॥१॥ सभितरवाहिरिनं आसिअसमाजिअसित्तसुइगरत्थंतरवी
लासिअलउसिप्रदमिली-सिंहलि तह आरबी पुलिंदी। हिश्र मंचाइमंचकलियं णाणाविहरागवसणऊसिअझयप
पक्कणि बहलि मुरुंडी, सबरीयो पारसीओ अ॥२॥" डागाइपडागमंडिअंलाउल्लोइअमहियं गोसीससरसरत्तचंद
अप्पेगइया बंदणकलसहत्थगयाओ चंगेरीपुप्फपडलहणकलसं चंदणधडसुकय जावगंधुद्धाभिरामं सुगंध- त्थगयाओ भिंगारादंसथालपातिमुपइट्ठगवायकरगरयणवरगंधिअं गंधवट्टिभूअं करेह, कारवेह, करेत्ता कारवेत्ता करंडपुप्फचंगेरीमल्लवएणचुराणगंधहत्थगयाओ वत्थाय एप्रमाणत्तिअं पञ्चप्पिणह । तए णं ते कोडुबिअपुरिसा भरणलॉमहत्थयचंगेरीपुष्फपडलहत्थगयाओ० जाव लोभरहेणं रगणा एवं वुत्ता हट्ट० करयल जाव एवं सामि महत्थगयाश्रो अप्पेगइयाओ सीहासणहत्थगयाओ छत्तत्ति प्राणाए विणएणं वयणं पडिसुणंति, पडिमुणित्ता चामरहत्थगयाओ-तेल्लसमुग्गयहत्थगयाओ, "तेल्ले कोभरहस्स अंतित्रानो पडिणिक्खमंति, पडिणिक्खमित्ता दुसमुग्गे, पत्ते चोए अ तगरमेला य । हरिपाले विणीअं रायहाणिं जाव करेता कारवेत्ता य तमाणत्ति हिंगुलए, मणोसिला सासवसमुग्गे ॥१॥" अप्पेपच्चप्पिणंति । तए णं से भरहे राया जेणेव मज्जणघरे गइआओ तालिअंटहत्थगयाओ अप्पेगइयाओ धूतेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, वकडुच्छुअहत्थगयाओ भरहं रायाणं पिट्ठओ पिट्ठो अणुअणुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमाणरयण- गच्छति । तए णं से भरहे राया सब्बिड्डीए सबजुईए कुट्टिमतले रमणिज्जे एहाणमंडवासि णाणामणिरयणभत्त- सव्वबलेणं सव्वसमुदयेणं सव्वायरेणं सव्वविभूसाए सचित्तंसि एहाणपीसि सुहणिसएणे सुहोदएहिं गंधोदएहिं ब्बविभूईए सब्बवत्थपुष्फगंधमल्लालंकारविभूमाए सव्वपुष्फोदएहिं सुद्धोदएहिं अपुन्ने कल्लाणगपवरमज्जणवि- तुडिअसद्दसएिणणाएणं महया इड्डीए • जाव महया हीए मज्जिए तत्थ कोउसएहिं बहुविहेहिं कल्लाणगपवरम- वरतुडिअजमगसमगपवाइएणं संखपणवपडहभरिझज्जणावसाणे पम्हलसुकुमालगंधकासाइअलूहिअंगे सरससु- ल्लरिखरमुहिमुरजमुइंगदुंदुहिनिग्घोसणाइएणं जेणेव आरहिगोसीसचंदणाणुलित्तगत्ते अहयमुमहग्घदूसरयणसुसंवु- उहघरसाला तेणेव उवागच्छइ, तेणव उवागच्छिना डे सुइमालावएणगविलेवणे अाविद्धमणिसुवरणे कप्पित्र- आलोए चक्करयणस्स पणामं करेइ, करेता जेणेव चहारऽद्भहारतिसरिअपालंबपलंबमाणकडिसुत्तसुकयसोहे पि- क्करयणे तेणेव उवागच्छइ , उवागच्छित्ता लोमहत्थयं णद्धगेविज्जगअंगुलिज्जगललिअगयललिअकयाभरणे णा- परामुसइ, परामुसित्ता चक्करयणं पमज्जइ , पमजित्ता णामणिकडगतुडिअथंभिअभए अहिअसस्सिरीए कुंडल- दिवाए उदगधाराए अब्भुक्खेइ , अभुक्खित्ता सरसेउज्जोइआणणे मउडदिनसिरए हारोत्थयसुकयवच्छे पा- णं गोसीसचंदणणं. अणुलिंपइ, अणुलिंपित्ता अग्गेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org