________________
अभिधानराजेन्द्रः।
भरह अथ दक्षिणार्द्धभरतकूटस्वरूपं पृच्छन्नाह
हार्ण ओ भाणिव्याओ विजयरायहायीसरिसयामो कहि णं भंते ! वेअड्डे पच्चए दाहिणभरहकूडे णामं
(सूत्र १४ ) ज० १ वक्षः। (व्याख्या 'कूड' शन्दे कूडे पएणते ?। गोयमा ! खंडप्पवायकूडस्स पुरच्छिमे- तृतीयभागे ६२१ पृष्ठे द्रष्टव्या)
णं सिद्धाययणकूडस्स पच्चच्छिमेणं एत्थ णं वेअड्डपब- अथ वय॑मानस्यैतद्वर्षस्य नाम्नः प्रवृत्तिनि.. - ए दाहिणभरहकूडे णामं कूडे. पएणत्ते, सिद्धाययणकू
मित्तं पिपृच्छिषुराहडप्पमाणसरिसे जाव तस्स णं बहुसमरमणिज्जस्स भू- से केणऽद्वेणं भंते ! एवं वुच्चइ-भरहे वासे २१ । मिभागस्स बहुमझदेसभाए एत्थ सं महं एगे पासा- गोभमा! भरहे णं वासे वेभहस्स पबयस्य दाहिणणं यवडिंसए पएणत्ते, कोसं उई उच्चत्तेणं, भद्धकोस वि
चोइसुत्तरं जोमणसयं एगस्स य एगूणवीसइमाए जोमक्खंभेणं भभुग्गयमूसियपहसिए . जाव पासाईए खस्स प्रवाहाए लवणसमुहस्स उतरेणं चोहसुसरं जोम४। तस्स णं पासायवडिसगस्स बहुमज्झदेसमाए ए- सय एकारस य एगृणवीसइभाए जोमयस्स प्रवाहाए स्थ णं महं एगा मखिपेढिया पएणत्ता , पंच धणुस- गंगाए महालईए फ्ल्यच्छिमेणं सिंधूए महाणईए पुरच्छि याई प्रायामविपखंभेणं अड्राइज्जाई धपुसयाई बाह- मेणं दाहिणभरहमज्झिल्लतिभागस्स बहुमज्झदेसभाए लेणं सबमणिमई, तीसे णं मणिपेढियाए उपि सिं- एत्थ ण विणीमा णाम रायहाणी पएणचा, पाईणपडीघासणं पएणतं, सपरिवारं भाणियव्यं । से केणऽद्वेणं
णाऽऽयया उदीणदाहिणवित्थिना दुबालसजोभणाऽऽभंते ! एवं दुइ-दाहिणड्डभरहकूडे २१। गोयमा !
यामा सवजोषणवित्थिरणा धणवइमतिणिम्माया चादाहिणड्डभरहकूडे णं दाहिणभरहे साम देवे महि
मीयरपागारा णाणामणिपंचवएणकविसीसगपरिमंडियाडीए • जाव पलिओवमट्टिईए परिवसइ , सेणं तत्थ च
भिरामा अलकापुरीसंकासा पमुइयपक्कीलिया पच्चक्खं उपहं सामाणिसाहस्सीणं चउएहं अग्गमहिसीणं सपरि
देवलोगभूमा रिद्धिस्थिमिश्रसमिद्धा पमुइभजणजाणवया वाराणं तिरहं परिसाणं सत्तएह अणीयाणं सत्तएहं |
• जाव पडिरूवा ॥ (सूत्र०४१) अणीयाहिबईणं सोलसएहं आयरक्खदेवसाहस्सीणं दा
अथ सम्पूर्णभरतक्षेत्रस्वरूपकथनानन्तरं केनार्थेन भगवन् ! हिणभरहकूडस्स दाहिणड्डाए रायहाणीए अएणेसिं बहू
एवमुच्यते-भरतं वर्षे २१ द्विवचनं प्राग्वत् । भगवाना. णं देवाण य देवीण य . जाव विहरइ । कहि णं ह-गौतम ! भरते वर्षे वैताव्यस्य पर्वतस्य दक्षिणेन चतु: भंते ! दाहिणभरहकूडस्स देवस्स दाहिणड्डा णामं रा- ईशाधिकं योजनशतमेकादश चैकोनविंशतिभागान् योज. यहाणी पएणत्ता । गोयमा ! मंदरस्स पव्वयस्स दक्खि
नस्याबाधया-अपान्तरालं कृत्वा तथा लवणसमुद्रस्योरेण
दक्षिण लवणसमुद्रस्योत्तरेणेत्यर्थः, पूर्वापरसमुद्रयोगवासिन्धुणणं तिरियमसंखेज्जदीवसमुद्दे वीईवइत्ता अयएणं जंबुद्दी
भ्यां व्यवहितत्वान्न तद्विवक्षा, गङ्गाया महानद्याः पश्चि वे दीवे दक्खिणेणं बारस जोयणसहस्साई ओगाहित्ता मायां सिन्ध्वा महानद्याः पूर्वस्या दक्षिणाईभरतस्य मध्यएत्थ णं दाहिणभरहकूडस्स देवस्स दाहिणभरहा णा
मतृतीयभागस्य बहुमध्यदेशभागे, अत्र एतादृशे क्षेत्र
विनीता-अयोध्यानाम्नी राजधानी-राजनिवासनगरी मं रायहाणी भाणिवा जहा विजयस्स देवस्स , एवं
प्रज्ञप्ता मयाऽन्यैश्च तीर्थकाद्भिाति । साधिकचतुर्दशासबकूडा गयव्वा • जाव वेसमणकूडे परोप्परं पुरिच्छम- धिकयोजनशताकोत्पत्तौ त्वियमुत्पत्तिः-भरत क्षेत्र ४०० पच्चच्छिमेणं, इमेसि वरणावासे गाहा-"मज्झे वेअवस्स योजनानि २६ योजनानि पद ६ कला योजनको.
नविंशतिभागरूपा विस्तृतम्, अस्मात् ५० योजनानि उ, कणयमया तिरिण होंति कूडा उ । सेसा पचय
वैताव्यगिरिव्यासः शोध्यते, जातम् ४७६ कलाःकूडा, सधे रयणामया होंति ॥१॥" माणिभद्दकडे १,
दक्षिणोरारभरतार्द्धयोर्विभजनयतस्याः २३८५ कला, वेअडकूडे २, पुराणभद्दकूडे ३, एए तिरिण कूडा कणगा- इयतो दक्षिणार्द्धभरतव्यासात् “ उदीणदाहिलवित्थिरणा"" मया सेसा छप्पि रयणमया दोएहं विसरिसणामया देवा इत्यादिवक्ष्यमाणवचनाद्विनीताया विस्ताररूपाणि नव यो
जनानि शोध्यन्ते, जातम् २२६ कला, अस्य च मध्यकयमालए चेव णट्टमालए चेव, सेसाणं छएहं सरिसणा
भागेन नगरीत्यर्द्धकरणे ११४ योजनानि अवशिष्ठस्यैकस्य मया-" जगणामया य कूडा, तमामा खलु हवंति ते योजनस्यैकोनविंशतिभागेषु कलायझेपे जाताः २२ सददेवा । पलिमोवमट्टिईया, हवंति पत्ते पत्तेयं ॥१॥" चम् ११ कला इति । तामेव विशेषौर्षिशिनाष्टि-'पाईणरायहाणीयो जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणणं
पडीणायया ' इत्यादि पूर्वापरयोर्दिशोरायता, उत्तरदक्षि
णयोर्विस्तीर्णा, द्वादशयोजनाऽऽयामा नषयोजनाविस्तीर्णा तिरिभं असंखेज्जदीवसमुद्दे वाईवइला अएणम्मि जंबुद्दीवे |
धनपतिमत्या-उत्तरदिक्पालबुज्या निर्माता-निर्मितेत्यर्थ:दीवे वारस जोयणसहस्साई अगाहिचा, एत्थ णं राय- निपुणशिल्पिविरचितस्यातिसुम्वरत्वात् , यथा च धनए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org