________________
भरह
तिना निर्मिता तद् ग्रन्थान्तरानुसारेण किञ्चिद् व्यक्तिपू कमुपदश्ते
श्रीविभो राज्यसमये, शक्राऽऽदेशान्नवां पुरीम् । धनदः स्थापयामास, रत्नचामीकरोत्करैः ॥ १ ॥ आयोजनाऽऽयामा, नवयोजनविस्तृता । अष्टद्वार महाशाला, साऽभवन्तोरगोज्ज्वला ॥ २ ॥ धनुषां द्वादशशतात्पुरत्वेऽष्टतं तले। व्यायामे शतमेकं स, व्यधाद्वनं सखातिकम् ॥ ३ ॥ सौवर्णस्य च तस्याद्धं कपिशोषांवालवंभो । मणिजामरशस्थ - नक्षत्रालिरिषोङ्गता ॥ ४ ॥ चतुरस्नाश्च त्र्यनाश्च, वृत्ताश्च स्वस्तिकास्तथा । मन्दाराः सर्वतोभद्रा, एकभूमा द्विभूमिकाः ॥ ५ ॥ त्रिभूमाऽऽद्याः सहभूम, पावत्सामान्यभूभुजाम् । प्रासादाः कोटिशता - भूवन् रत्नसुवणजाः ॥ ६॥ युग्मम् । दिश्यैशान्यां सप्तभूमं चतुरनं हिरण्मयम् ।
प्रातिकं चक्रे, मासाई नाभिभूपतेः ॥ ७ ॥ दिश्यैन्द्रयां सर्वतोभद्र, सप्तभूमं महोचतम् । वर्तुतं भरतेशस्य प्रासादं धनदोऽकरोत् ॥८॥ आग्नेय्यां भरतस्येय, सीधे बाहुलेरभूत् । शेषाणां च कुमाराणा-मन्तरा द्यभवत् तयोः ॥ ६ ॥ तस्यान्तरादिदेवस्य वैकविंशतिभूमिकम् । त्रैलोक्यविभ्रमं नाम, प्रासादं रत्नराजिभिः ॥ १० ॥ सद्रप्रखातिकं रम्यं सुवर्णकलशाऽऽवृतम् । पञ्चध्वजपटव्याजा नृत्यन्तं निर्ममे हरिः ॥ ११ ॥ युग्मम् । अशरसहखेण मणिजालैरसी बभी नावमुरिमुवामितयः ॥ १२ ॥ कल्पहुमेताः सबै भूषन (से) मरहयौकसः । सप्राकारा वृहद्वासः-पताकामालभारिणः ॥ १३ ॥ सुधर्मसदृशी चार रत्नमयभवत्पुरी | युगादिदेवमासादात् सभा सर्वप्रभाऽभिधा ॥ १४ ॥ तु विराजन्ते मणितोरणमालिका पञ्चवर्णमभास्कर पूरडम्बरिताम्बराः ॥ १५ ॥ अष्टोचरसहस्रेण, मणिविम्वैर्विभूषितम् । गव्यूतिद्वयमुत्तुङ्गं मणिरत्नहिरण्मयम् ॥ १६ ॥ नानाभूभगवाक्षायं विचित्रमतिवेदिकम् । प्रासादं जगदशस्य पधादः पुरान्तरा ॥ १७ ॥ युग्मम् । सामन्तमण्डलीकानां, नन्द्यावतोssदयः शुभाः । प्रासादा निर्मितास्तत्र विचित्रा विश्वकर्मणा ॥ १८ ॥ शेतरसहस्रं तु जनानां भवान्यभूः । उच्चैर्ध्वजा संग्ध-तीदांशुतुरगास्यथ ॥ १६ ॥ चतुष्पथप्रतिबद्धा, चतुरशीतिरुरुत्रकैः । प्रासादाश्चातां रम्याः, हिरएयक शैर्वभुः ॥ २० ॥ सौधानि हिरपरनान्यैः सुमेरुवत् । को सपताकानि च सवारिणाम् ॥ २१ ॥ दक्षिणस्यां क्षत्रियाणां, सौधानि विविधानि च ।
Jain Education International
"
,
(१४१६) अभिधानराजन्द्र
9
भरह
अभूवन् साऽखवाणि तेजस्वनेवासिनाम् ॥ २२ ॥ तद्वप्रान्तश्चतुर्दिक्षु, पौराणां सौधकोटयः । व्यराजन्त सद्यान - समानविशदश्रियः ॥ २३ ॥ सामान्य कारकाणां च वहिः प्राकारतोऽभवत् । कोटिसाधतुरिंदा सर्वधनाऽऽश्रयाः ॥ २४ ॥ अवाच्यां च प्रतीच्यां च कारुकाणां बभुर्गृहाः । एकभूमिमुखास्यस्ना - स्त्रिभूमेिं यावदुच्छ्रिताः ॥ २५ ॥ अहोरात्रेय निर्माय तां पुरीं धनदोऽकिरत्। हिरापरत्नधान्यानि वासांरवाभरणानि च ॥ २६ ॥ सरांसि वापीकूपादीन् दीर्यिका देवताऽऽतयान् । अन्यच्च सर्व तत्राहो-रात्रेण धनदोऽकरोत् ॥ २७ ॥ विपिनानि चतुर्विषु सिदार्थश्रीनिवासके। पुष्पाssकारं नम्वनं चा-भवन् भूयांसि चान्यतः ॥ २८ ॥ प्रत्येकं हेमचैत्यानि जिनानां तत्र रेजिरे। पवनातपुष्पालि पूजितानि हुमैरपि ॥ २८ ॥ मायामापदाच्यां महारी तो महोसतः ।
खुलस्तु कौबेर्यामुदयाचलः ॥ ३० ॥ तत्रैव शैताः, कल्पवृक्षाऽऽलिमालिताः । महिरत्नाकर प्रजनासपपिडिताः ॥ ३१ ॥ शक्राऽऽज्ञया रत्नमयी - मयोध्यापरनामतः । विनोतां सुरराजस्य, पुरीमिव स निर्ममे ॥ ३२ ॥ यद्वास्तव्यञ्जना देवे, गुरौ धर्मे च साऽऽदराः । स्थैर्योऽऽदिभिर्गुणैर्युक्ताः, सत्यशौचदयाऽन्विताः ॥ ३३ ॥ कलाकलापकुशलाः, सत्सङ्गतिरताः सदा । विशदाः शान्तसद्भावाः, श्रहमिन्द्रा महोदयाः ॥ ३४ ॥ युग्मम् - तत्पूर्यासृषभः स्वामी, सुरासुरनरातिः । जगत्सृष्टिकरो राज्यं, पाति विश्वस्य रञ्जनात् ॥ ३५ ॥ श्रन्ययोध्यमिह क्षेत्र - पुराण्यासन् समन्ततः । विश्वस्रष्टु शिल्पिवृन्द-घटितानि तदुक्तिभिः ॥ ३६ ॥” इति । संक्षेपेय त्वेतत्स्वरूपं सूत्रकारो ऽप्याह- चामांअरपागारे ' त्यादि, चामीकरप्राकारा नानामणिकपिशीर्षपरिमरिश्ता अमिरामा अलकापुरी-लौकिकशास्त्रे धनदपुरी तत्संकाशा - तत्सधिभा प्रमुदितजनयोगाचमपि 'तात्स्थ्या तू सदृष्यपदेशः इति न्यायात् प्रमुदिता तथा प्रकीडिताः - कीडितुमारब्धवन्तः क्रीडावन्तः इत्यर्थः तादृशा ये जनास्तयोगागपि प्रक्रीडिता पचादविशेषसमासः प्रत्यक्षं प्रत्यक्षप्रमायेन तस्यानुमानाद्याधिकेन विशेषप्रकाशकत्वा त् तज्जन्यज्ञानस्य सकलप्रतिपतॄणां विप्रतिपत्यविष' देवलोकभूता-स्वर्गलोकसमाना शुद्धस्तिमि समृद्धेत्यादिविशेषणानि प्राम्यत् इतिः परिसमाप्ती नवरं प्रमुदितजनजानपदेतिविशेषणं प्रमुदितमडि तिविशेषणस्य हेतुतयोपन्यस्तं तेन न पीनरुक्त्यमाशङ्कनीयम् ।
"
"
यत्वात्
.
9
नन्वेवं प्रस्तुतक्षेत्रस्य नामप्रवृत्तिः कथं जातेत्याहतत्थ सं विशीचाए रामदागीए भरहे वामं रामा चाउरंतचकट्टी समुप्पज्जित्था, महया हिमवंतमहंतमलयमंद
For Private & Personal Use Only
www.jainelibrary.org