________________
भरत
पश्चिमदिया
पूर्वदिक्पालो यमो दक्षिणदिषपाल, लो, श्रमण उत्तरदिकपालः तेषां कायो निकाय आश्रयश्रीयत्वेन येषां ते तथा तेषां शफसम्बन्धिसोमादिविषयासपरिवारभूतानामित्यर्थः । अभियोग्यानां देवानां बहूनि भयनानि तानि तानि सुत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् समिति प्राग्वत् । भवनानि हितानि वािकारागि अन्तश्चतुरस्राणि समचतुरस्राणि ( घराण्ड त्ति ) श्रत्र भवनानां वर्णको वाच्यः, स च किंपर्यन्त इत्याह - ( जाव अच्छरमणसंपविकिरण चि) ततोऽपि कियत्पर्यन्त त्याह1) ( जब पडि सि ) स च प्रज्ञापनास्थानाख्य 55द्वितीय पथा" अहे पुक्खरकनिपासंडाराठिया उक्तिनंतर बिउलगंभीरखायफलिहा पागारहालयकवाडतोरणपडिदुबारदेसभागा जतवषग्धिमुसलमु संढिपरिवारिया उज्मा सदाजया सदागुता अडयालको गरहया अडयालकयचणमाला खेमा सिवा किंकरा मरदंडोवरक्खिया लाउलोइयमहिया गोसीससरसरतचंद इरविन पंचगुलितला उवचितचंदणकलसा चंदणघडसुकयतेrरणपडिदुवारदेसभागा श्रासतोसप्त्तविउ लवट्टवग्धा
मामकलावा पंचावन्न सरससुरभिमुक्क पुप्फपुंजोवयारफलिया कालागुरुपवररुपमध गंधुदयाभिरामा सुगंधवरगंधिया गंधचट्टिभूया श्रच्छुरगणसंघ संविना rिoaतुडियसह संपणादिया सव्वरयणामया अच्छा सराहा लरडा घट्टा मट्ठा हीस्या निम्मला निष्यंका निकंकडच्छाया सप्पभा सस्विरीचा सोपा बासादीया दरिया विरुवा पांडेया (सूष ४६०२) अत्र व्याख्या - अधस्तनभाये पुष्करकर्तिकासंस्थानस्थितानि तथा उत्कमिवोत्कीर्णम् अतीव व्यक्तमित्यर्थः उस्कीर्णमन्तरं यासां सातपरिमाणां ता उत्कीर्णन्तराः । किमुक्तं भवति ? - खातानां च परिवाणां च स्पष्टवेविइत्यग्मीलनामान्तराले महती पाली समस्तीति उ. रकीर्याः विपुला विस्तीर्णा गम्भीरा-तम्धमध्यभागा खातपरिला येषां भवनानां परितस्तानि तथा
परिणाम विशेषः परिखा उपरि विशाला अधः सकुचिता, खातं तूभयत्रापि सममिति, तथा प्राकारेषु वमेषु प्रतिभवनं महालका । प्राकारस्योपरियश्रयविशेषा:कपाटानि प्रतोलीद्वारसत्कानि एतेन प्रतोः सर्वन चिता:- अन्यथा कपाटानामसम्भवात्, तोरणानि - प्रतोलीशरेषु प्रसिद्धानि प्रतिद्वाराणि मूलद्वारापान्तरालपर्तिलघुद्वाराणि, एतद्रूपा देशभागा - देशविशेषा येषु तानि तथा । यन्त्राणि नानाविधानि शतच्यो- महावयो माहासिता पा या उपरिष्टात् पातिताः सत्यः पुरुषाणां शतानि झन्ती ति, मुसमानि - प्रतीतानि, मुसण्ठ्यः- शस्त्रविशेषास्तैः परिपारितानि समन्ततो देष्टितानि श्रत अत एवायोध्यानि-परेशानि अयोजयत्वादेव 'सहाजयानि सदा सर्वकाल जयो येषु तानि सदाजयानि सर्वकाले जयवन्तीति भावः । तथा सदा सर्वकालं गुप्तानि प्रहर से पुराने सर्वतो निरन्तरपरिवारिततया परे चामसहमानानां मनागपि प्रवेशासम्भवात् तथा अ चत्वारिंशरभिन्नचिच्छिसिकविता: कोहका अपवरका
·
"
३५५
( १४९७ ) अभिधानराजेन्द्र
Jain Education International
1
भरह
" सु
,
9
4
,
रचिताः - स्वयमेव रचनां प्राप्ता येषु तानि तथा खाऽऽदर्शनात पाक्षिको निष्ठान्तस्य परनिपातः । तथा अ टचत्वारिंशद्भेदभिन्नविच्छित्तयः कृता वनमाला येषु तानि तथा । अन्ये त्याभिदधति 'अडपाल' इति देशीशब्दः प्रशंसावाची । ततोऽयमर्थः - प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति तथा क्षमाणि - परकृतोपद्रवरहितानि शिवानि सदामतोपेतानि तथा किङ्कराः किङ्करभूता ये मरास्तेः दराडे कृत्योपरक्षितानि सर्वतः समस्ततोऽपि रक्षितानि तथा लाइअमिय ला-गया 55ना भूमेरुपलेपनमय उशोरच उशोश्यमिच उशो सेटिकाऽऽचिना कुन्याऽऽदिषु धचलनमिव ताभ्यां महिलानीव- पूजितानीच तथा गोशी- चन्दनविशेषेण सरसेन -रक्तवन्दनेन च दर्दरे- बहलेन दर्वराभिधानादिजातश्रीखण्डेन वा दत्ताः – न्यस्ताः पञ्चाङ्गुलवस्तला - हस्तका येषु तानि तथा उपचिता- निवेशिता बन्दनकलशामा कल्यघटां येषु तानि तथा, बन्दनघटे:- माङ्गल्य कलशैः सुकृतानि सुष्ठु कृतानि शोभनानीत्यर्थः, यानि तोरणानि तानि प्रतिद्वारदेशमार्ग-शारदेशभागे २ येषु तानि तथा दे शभागाश्च देशा एव तथा आसलो भूमौ लग्न उत्सक्तध-उपरि लग्नो, विपुलः - अतिविस्तीर्णो वृत्तः - प्रतिनि चिततया वर्तुलो (पग्धारि ति ) प्रलम्बितो मास्यदामकलापः पुष्पमालासमूहो येषु तानि तथा पचपः सर साः सुरभवो ये मुक्ताः - करमेरिताः पुष्पपुञ्जास्तैर्य उपचार:पूजा भूमेरतेन कलितानि 'कालागर ' इत्यादि विशेषणत्रयं प्राग्वत्, अप्सरोगणानां सङ्घः समुदायः तेन सम्यग् -रमणीयतया विकीर्णानि - व्याप्तानि तथा विव्यानां त्रुटितानाम्तोचानां वे रामदास्तेः सम्यग-श्रोतृमनोहारितया प्रकर्षेण सर्वकाले नहितानि शब्दयन्ति । सव्वरयामया इत्यादि पदानि प्राग्वत् । ' तत्थ णं ' इत्यादि, गतार्थमेतत् । अथ वेताख्यस्य शिखरतलमाह-' तासि णं' इत्यादि, तयो:अभियोग्यतयोर्यसमरमणीयात् भूमिभागाद्वैताख्यस्य क तस्योभयोः पार्श्वयोः पञ्च पञ्च योजनामुपस्थगत्या अत्रान्तरे येताक्यस्य पर्वतस्य शिखर म पाईण' इत्यादि प्राग्वत्, तच शिखरतलम् एकया पद्मवर वेदिकया तत्परिषेक भूतेन चैकेन वनखराडेन सर्वतः समन्तात् संघरिक्षितम् । अयं भाषः यथा जगतीमध्यभागे पद्मपरबेदिकैकैव जगतीं दि विदितु बेष्टयित्वा स्थिता, तथेयमपि सर्वतः शिखरत पर्यन्ते बेचित्वा स्थिता परमेषा घायलचतुरखाऽऽकारशिखरतलसंस्थितत्वेना 55 वतचतुरखा बोजया अत एकसंख्याका तत्परतो पहि प्येकं न तु ताख्प लगतपदिकाने दोस विभागेन इयरूपे इति श्रीमलयगिरिपादास्त क्षेत्रविचारतन्मध्ये पद्मपरमेत्रिको भयपार्श्वयोनी इत्याहुः । प्रमाणं विष्कम्भाऽऽयामविषयं, वर्णकच द्वयोरपि पद्मपरवेदिकायनखरायो, प्राग्वतिय इत्यध्याहार्यम् अथ शिवरतलस्य स्वरूपं पृथ्छति (बेस गमित्यादि) एतत्सव जगतीगतपावरपेदिकाया यनवडभूमिभागपद् व्याख्येयम् । जं० १ वक्ष० । ( कूटमक्यता तृतीयभागे ६१८ पृष्ठे गता )
6
कूड शब्दे
-
For Private & Personal Use Only
9
C
95
www.jainelibrary.org