________________
भरह
ठान्तरे - 'पमुइयजगुज्जाणजणवया । तत्र प्रमुदितजनान्युद्यामानि जनपदाश्च यस्यां सा तथा । ' आइराणजणमगुस्सा' म नुष्यजनेनाऽऽकीर्णा-सङ्कीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीजनमनुष्येयुक्रम् आकणों या गु राष्यास मनुष्यजनो यस्यां सा तथा " हलसयसहस्सकिविफिट्ट लपरणतसेउसीमा इलानां सालानां - तैः सहस्रैश्च शतसहस्रैर्वा-लक्षैः संकृष्टा - विलिखिता वि कष्टं दूरं यावद् अविकृष्टा वा श्रासन्ना लष्टा - मनोशा कर्षकाभिमतफलसाधनरुमषात्। "परत सि" योग्यीकृता बीजयपनस्य सेतुसीमा मार्ग सीमा यस्याः सा तथा, अथवासंपादिविशेषणानि सेतूनि कुल्याजता श्रीमासु यस्याः सा तथा, श्रथवा-हलशतसहस्राणां संकृष्टेन संकपणेन विकृष्टाः दूरवर्तिन्यो लष्टाः प्रज्ञपिताः कथिताः
Jain Education International
(१४१२) अभिधानराजेन्द्रः ।
35
सेतुसीमा यस्याः सा तथा, अनेन तज्जनपदस्य लोकया
9
66
।
66
बाल्चोक्रम्"कुक्कुडकु [क्कुटा:- तानवाः परायाः परपुत्रका तेषामासमूहास्ते मथुरा:- प्रभूताः यस्यां सा तथा अनेन लोक प्रमुदितत्व व्यीकृतं प्रमुदितो हि लोक कुक्कु टान पोचयति vair करोतीति । उच्जयसालिकलि उच्छुजवसालिकलिया । " पाठान्तरेण - " उच्छुजवसालिमालिणीया ।” एतद्व्या सेत्यर्थः अनेन च जनप्रमोदकारणमुक्रमन होवंप्रकारसपनायें प्रमोदो जनस्य स्थादिति “गोमहिंसगबेलगप्पभूया । " गवादयः प्रभूताः - प्रचुरा यस्यामिति वाक्यम्.गबेलका:- उरक्षाः । " शायारवंत चेहयजपाविविसरिय बहुला" आकारयन्ति सुन्दरा33काराणि आकारचिवाणि या यानि यानि देवताऽऽयतनानि युवतीनां च तरुणीनां पपयतरुणीनामिति हृदयं पानि विविधानि विविधानि सनिवेशनानि पाटकास्तानि बहुलानि बहूनि यस्यां सातथा, " अरिहंतचेइयजणवयविसरिणविट्टबहुले ति 39 पाठातर ताईचे त्यानां जनानां मतिनां च विविधानि यानि सन्निविष्टानि पाठकालेति विग्रहः । " सुयागधिसहयजूषसरिणविट्टबहुला " इति च पाठान्तरम्, तत्र च सुयागाः- शोभनयज्ञाः विषमेत्यानि प्रतीतानि सुयागाः-शोभनयज्ञाः - यूपचितयो - यज्ञेषु यूपचयनानि, यूतानि वा क्रीडावि शेषाधितयः तेषां सविधान-निवेशास्तेला या सा तथा" उफोडियगायगतिभेयभडतकरखंडरवरहिया । ". उस्कोटा उत्कोचा लम्बेत्यर्थः । तया ये व्यवहरन्ति ते ओस्कोटिकाः गावात् मनुष्धशरीरावयवविशेषात् कपा सकाशाद् ग्रन्थिम् कार्षापणाऽऽदिपुट्टालिकां भिन्दन्ति-श्रीछन्दन्तीति गात्रग्रन्थिभेदकाः । " उक्कोडियगाहगंठिभेय " इति च पाठान्तरं व्यक्तं, भटाः- चारभटाः बलात्कारप्रवृत्त यः तस्रादेवीकुर्वन्तीत्येवंशीला धराडरक्षा:resuाशिकाः ाः शुल्कपाला वा एभी रहिता या सा तथा अ मेन तत्रोपद्रवकारिणाममाषमाह । " खेमा " अशिवाभावात्। " निरुबद्दवा निरुपद्रवा, अविद्यमानराजादिकृतोपयथेः । " सुभिक्खा " सुष्ठु ममोशा प्रचुरा भिक्षा भिक्षु
9
यस्यां सा सुभिक्षा। अत एव पापानां गृहस्थान "बीसत्यसुहायासा "विश्वस्तानां निर्मयानामनुदुकानां या सुख-सुखखरूपः शुभो या आवासो यस्यां सा
"
भरह
तथा । " अगकोडिकुडुम्बिया इण्णनिव्युय सुहा । " अनेकाः कोटयो द्रव्यसङ्ख्यानां स्वरूपपरिमाणे वा येषां ते अने
6
कोटयः तैः कौटुम्बिकैः – कुटुम्बिभिराकीर्णा - सङ्कुला या सा तथा सा चासौ निर्वृता च सन्तुष्टजनयोगात्सन्तोपवतीति कर्म्मधारयः, श्रत एव सा चासौ सुखा च शुभा वेति कर्म्मधारयः । " नडनट्टगजलमल्लमुट्ठियवेलम्बयकहगपवगलासगप्राइफ्खगलं खमंत्र तू गइल्लतुम्पवीणियश्ररोगतालापराचरिया | नटाः- नाटकानां नाटवितारो नर्सका ये नृत्यन्ति अकिला इत्येके, जल्लाः- चरत्राखेलकाः, राशः स्तोत्रपाका इत्यन्ये, मलाः प्रतीताः, मौष्टिका - मला एव ये मुनिभिः प्रहरन्ति विडम्बकाः - विदूषकाः, कथकाः मितीताः सवका ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका:ये रासकान् गायन्ति, जयशब्दप्रयोकारो वा भागडा इत्यर्थः श्राख्यायकाः-ये अल्पावकाः शुभाशुभमाख्यान्ति, लङ्गाः- महावंशाचेसकाः मङ्गाः चित्रफलकडला भिक्षुकाः नृणा तूसाऽभिधानवाद्यविशेषवन्तः तुम्बयीकिः पणवादका अनेके च ये तालाचराः - तालादानेन प्रेक्षाकारिणस्तैरनु रिता - श्रासेविता या सा तथा । 66 श्रारामुज्जाणश्रगडतलायदीहियवप्पिणिगुणोववेया । " श्रारमन्ति येषु माधवीलतागृहाऽऽदिषु दम्पत्यादीनि क्रीडन्ति आरामा उद्याना नि-पुष्पाऽऽदिमवृक्षसकुलान्युत्सवाऽऽदौ बहुजनभोग्या - नि, " अगड त्ति " श्रवटाः- कृपाः, तडागानि, प्रतीतानि दीपिका-सारणी, विि ति "केदाराः तेषां ये गुणा रम्यताssदयस्तैरुपपेता - युक्ता या सा तथा उप प इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपतेति भवति । क्वचित्पठ्यते" नंदणवणसन्निभप्पगानन्दनवनं-- मेरो द्वितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति ।
रनुच
“
सा ।
मूलम् -" उम्बियविलगंभीरखायफलिहा चकगभुसुंडि ओरोहसपधिजम लकवाडपणदुप्यवेसा धकुडिलवेकपागारपरिक्खित्ता कविसी सयवट्टरइय संठियविरायमाणा - हालयचरियदारगोपुरतोरण्उण्यसुविभत्तरायमग्गा छेयायरियरयव्रढफलिहइंदकीला । "
अस्य व्याख्या" उब्विद्धविलगंभीरखायफलिहा" उद्विमस्ति गम्भीरम्-उपरि विस्तीर्णम् अधः सङ्कटं परिखा च श्रध उपरि च समखा'तरूपा यस्यां सा । तथा "वज्रगयभुधिरोहि जमलकवाडघणदुप्पवेसा । " चक्राणि - रथाङ्गानि श्ररघट्टाङ्गानि वा, गदाः - प्रहरणविशेषाः, भुसुरढयो ऽप्येवम्, अवरोधः- प्रतोलिहारेवान्तरप्राकारः सम्भाव्यते शतमहायटयो महाशिला या या उपरित्पातिताः सत्यः शतानि पुरुषाणां प्रन्तीति यमलानि समसंस्थितद्वयरूपा यानि कपाठानि धनानि च निशाण पेश सा तथा । “धकुडिलचक पगारपरिखता।" धनु कुटिलं- कुटिलधनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता य सा तथा । " कविसीसपचरइय संडियचिराया। "क पिशीर्षकेत्तरचितैः पतेः संस्थितः विशिष्ट संस्था
For Private & Personal Use Only
www.jainelibrary.org