________________
रठर भरह अभिधानराजेन्द्रः।
भरह मणीणं इमेयारूवे वराणावासे पराणत्ते, से जहाणामए चपेइ क्षिणश्रेणेः शकाशादस्या अधिकदीर्घत्वात् । ऋषभचारवा चंपगच्छल्लीद वा हालिहाद वा हलिहाभेदेोते वा हलि- त्राऽऽदौ तु दक्षिणश्रेण्यां रथनूपुरचक्रबालम् उत्तरश्रेण्यां हयालयाइ वा हरियालियालेइ वा हरियालभेदेति वा ह. गगनवल्लभमुक्तम् , तत्त्वं तु सातिशयश्रुतधरगम्यम् । अनयोर्मुरियालगुलियाइ वा चिउरेति वा चिउरंगरागेति वा वरक- ख्यता च श्रेण्यधिपराजधानीत्वेनेति । एवमेवेति-उनन्यायेनैव गएति वा घरकणगनिघसेइ वा सुवरणसिप्पिएति वा व- सह पूर्वेण यदपरं तत् सपूर्वापरं संख्यानं तेन दक्षिणस्यामुरपुरिसवसणेति वा सल्लइकु समेति वा चंपाकुसुमेह वा त्तरस्यां च विद्याधरश्रेण्यामेकं दशोत्तर विद्याधरनगरावास कुहंडियाकुसमेइ वा तडउकुसुमेइ वा घोंसाडियाकुसुमेति वा शतं भवतीति आख्यातं मया अन्यैश्च तीर्थकरैरिति । श्रेसुवरणजूहियाकुसुमेह वा कोरिंटवरमल्लदामेति वा सुहि- णिद्वयगतपञ्चाशत्पष्टिसङ्कलने यथोक्नसंख्याभवनादेषां च रएिण्याकुसुमेति वा वीयगकुसुमेति वा पीयासोएति वा दशोत्तरशतसंख्यानगराणां नामानि श्रीहेमाऽऽचार्यकृतश्रीपीयकणवीरे वा पीयबंधुजीवपति वा भवे एयारुवे सिया?|| ऋषभदेवचरित्रादवगन्तव्यानीति। (ते विज्जाहरेत्यादि)तानि णो इणटे समढे । ते णं हालिहा मणी एत्तो इटुतरा चेव विद्याधरनगराणि ऋद्धानि भवनाऽऽदिभिर्वृद्धिमुपगतानि जाव वराणेणं पराणता ॥ तत्थ णं जे ते सुकिला मणी. स्तिभितानि निर्भयत्वेन स्थिराणि समृद्धानिधनधान्याऽऽदितेसि मणीण इमेयारूवे वण्णावासे पराणत्ते, से जहा- युक्तानि। ततः पदत्रयस्य कर्मधारयः। तथा प्रमुदिता दृशः प्रणामए अंकेइ वा संखेइ वा चंदेइ वा कुंदेइ वा दंतपं- मोदवस्तूनां सद्भावाद् जना नगरीवास्तव्यलोका जानपदाश्च ताइ वा हंसावलीइ वा कोचावलीति वा वलायावलीति जनपदभवास्तत्राऽऽयाताः सन्तो येषु तानि तथा । यावत्करवा हारावलीति वा चंदावलीइ वा सारयवलाहए ति वा धं- णात् सर्वोऽपि प्रथमोपाङ्गगतश्चम्पावर्णको ग्राह्यः (जं०१वक्ष०) तधोयरुप्पपट्टेइ वा सालिपिठुरासीइ वा कुंदपुप्फरासीइ वा
स च इत्यम्कुमुयरासीइ वा सुक्कछिवाडीइ वा पिहुणमंजियाइ वा भि
मूलम्-“ते णं काले ण ते णं समए रंग चंपा नाम नयरी सेइ वा मुणालीइ वा गयदंतेइ वा लवंगदलए वा पोंडरी
होत्था, रिद्धत्थिमियसमिद्धा पमुइयजणजाणवया आइयदलए वा सिंदुवारमल्लदामेति वा सेयाऽसोगेइ वा सय
राणजणमणुस्सा हलसयसहस्ससंकिट्टविकिट्ठलट्टपण्णत्तसउकणयरे वा सेयबंधुजीएइ वा भवे एयारूवे सिया। णो
सीमा कुक्कुडसंडेअगामपउरा उच्छजवसालिकलिया गोमइण्टे समटे । ते ण सुकिल्ला मणी इत्तो इट्टयरा चेव
हिसगवेलगप्पभूता आयारवंतचइयजुवइविविहसरिणविट्ठजाव वरणणं पण्णत्ता ॥ तेसि णं मणीणं इमेयारूपे गंधे
बहुला उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया खमा पराणते, से जहाणामए कोट्ठपुट्ठाणं वा तगरपुडाण वा णिरुवद्दवा सुभिक्खा वीसत्थसुहावासा प्रणेगकोडिपलापुडाण वा चोयपुडाण वा दमणगपुडाण वा कुंकु
कुटुंबियाइराणणिब्यसुहा गडणट्टगजल्लमल्लमुट्टियवेलमपुडाण वा चंदणपुडाणं वा उसीरपुडाणं वा मरुयगपु
बयकहगपवगलासगाइक्खगलखमखतूणइल्लतुंबर्वाणियअणेडाणं वा जाइपुडाण या जूहियापुडाण वा मल्लियपुडाण
गतालायराणुचरिया श्रारामुज्जागअगडतलागदीहियवप्पिवा केयइपुडाणं वा पाडलिपुडाण वा णोमालियापुडाण
णिगुणोववेया नंदणवणसन्निभप्यगासा।" वा अगरुपुडाणं वा लवंगपुडाणं वा कपूरपुडाणं वा वा
अस्य व्याख्या-इह च बहवो वाचनाभेदा दृश्यन्ते,तेषु च यमे सपुडाण वा अणुवायंसि उभिजमाणाण वा कोट्टेजमा
वाऽवभोत्स्यामहे तमेव व्याख्यास्यामः,शेषास्तु मतिमता स्वणाण वा निभिदिजमाणाण वा रूविज्जमाणाण वा वि.
यमूह्याः। तत्र योऽय 'ण'शब्दः स वाक्यालङ्कारार्थः, 'ते' इत्यत्र किरिज्जमाणाण वा परिभुज्जमाणाण वा भंडातो वा भडं
च य एकारः स प्राकृतशैलीप्रभवो,यथा 'करेमि भंते!' इत्यासाहरिज्जमाणाण वा अोराला मणुण्णा मणहरा घाण
दिषु, ततोऽयं वाक्यार्थो जातः-तस्मिन् काले तस्मिन् समणोनिग्वितिकरा सव्वतो समंता गंधा अभिनिस्सवंति भवे
मये यस्मिन्नसौ नगरी बभूवेति , अधिकरणे चेयं सप्तमी । एयारूवे सिया । णो इण्टे समढे । तेसि णं मणीणं
श्रथ कालसमययोः कः प्रतिविशेषः ?, उच्यते-काल - एत्तो इट्टयराए चेव गंधेणं पराणत्ता ॥ तेसि णं मणीणं ति सामान्यकालो वर्तमानावसर्पिण्याश्चतुर्थविभागलक्षणः इमेयारूवे फासे पराणत्ते । से जहानामए आइराणेति वा समयस्तु तद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वारुएइ वा बूरेइ वा गवणीपइ वा हंसगम्भतूलीति वा | मी च बभूव । अथवा-तृतीयैवेयं, ततश्च तेन कालेन अवसिरीसकुसुमणिचएति वा बालकुसुमपत्तरासीति वा भवे सर्पिणीचतारकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषएयारूवे सिया । णो इण्टे समटे । ते ण मणी एत्तो भूतेन हेतुना चम्पा नाम नयरी (होत्थ त्ति) अभवद्,आसीइटुतराए चेव जाव फासेणं पण्णता ॥ (रा.)" अथो- दित्यर्थः । ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थभयश्रेण्योनगरसंख्यामाह-(तत्थ णं दाहिणिल्लाए इत्यादि) करणकाले ?, तत्कथमुक्तमासीदिति ?, उच्यत-व्रवसर्पितत्र तयोः श्रेण्योर्मध्ये दक्षिणस्यां विद्याधरश्रेण्यां गगन- णीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा तदानीं वल्लभप्रमुखाः पञ्चाशद्विद्याधरनगरावासाः प्राप्ताः; व्या- नास्तीति । 'रिस्थिमियसमिद्धा' ऋद्धा-भवनाऽऽदिभिर्वृ. ख्यातो विशेषप्रतिपत्तिरिति, तेन नगरावासा राजधानीरूपा द्धिमुपगता , स्तिमिता-भयवर्जितत्वेन स्थिरा, समृद्धाक्षेयाः, स्वस्वदेशप्रतिबद्धाः । यदाह-"ते दसजोयणपिहुलेहि, धनधान्याऽऽदियुक्ना, ततः पदत्रयस्य कर्मधारयः । 'पमुइय सेढिसु जम्मुत्तरासु सजणवया । गिरिवरदीहासु कमा, खय- जगजाणवया' प्रमुदिताः-हृष्टाः प्रमोदकारणवस्तूनां सरपुरा पराण सट्ठी य॥१॥” इति । उत्तरस्यां विद्याधरश्रेण्या रथ- द्भावात्, जनाः-नगरीवास्तव्यलोका जानपदाच-जनपदनूपुरचक्रवालप्रमुखाः पष्टिविद्याधरनगरावासाः प्राप्ताः । द- भवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा, पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org