________________
(१४१३) अभिधानराजेन्द्रः ।
भरह
नवद्भिर्विराजमाना - शोभमाना या सा तथा । अट्टालयपरिषदारगोपुरतोरणयसुविभचरायमन्गा" अद्दाल काः प्राकारपरिचययविशेषा परिका-तम्माया नमरप्राकारान्तरालमा द्वाराणि प्राकारद्वारिकाः, गोपुराणि – पुरद्वाराणि, तोरखानि प्रतीतानि, उच्चतानि गुणवन्ति उच्चानि च यस्यां स तथा सुविभक्ताः विधिका राजमार्ग यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः । ' देयायरियरइयदढफलिहइंदकीला ।' छेकेन - निपुणेनाऽऽ चायें-शिल्पिना रचितो दो-बलवान् परिधा अर्गला इन्द्रकील गोपुराचयाविशेषो यस्यां सा तथा । मूलम् - "विषविहिच्छेत्तसिप्पियाहा सिं. घाडगतियचरचचरपति यावत्परिमंडिया सु रम्मा नरपतिमहचापहा अरोगचरतुरगमकुंजर उपकर सीयसंद्मासी पाइहाग्गा विमललिि सोभियजला एंडरवरभवसरिणमहिया उत्तारायणपेच्हसि जा पासादीया दरिति अभिरुवा पडिया' (-१) अस्य व्याख्या" विपणिवन्तसिपियासि हा " विषणीनां वरिथानां मार्गाणां वणिजांच • वाणिजकानां च, क्षेत्रं स्थानं या सा तथा, शिल्पिभिः -कुनकारादिभिराकीर्णा, अत एव जनप्रयोजनसि जनानां नितत्वेन सुखितत्येन च निर्वृतसुखा च या सा तथा । वाचनान्तरे छेत्तशब्दस्य स्थाने छेयशब्दो ऽधीयते, तत्र च
।
"
कशिल्पिकाकीर्णेति व्याख्येयम् । 'सिंघाडगतिगच कचचरपणियावणविविहवत्थुपरिमंडिया । शृङ्गाटकं-त्रिको स्थानं, पिकं यत्र ध्यायं मिलति चनुष्कं रथ्याचतुष्कमेल, पत्रं बहुरध्यापातस्थानं, पणितानि भारडानि ताम्रधाना आपणा हट्टा, विविधयस्तृनि अनेकविध द्रव्याणि एभिः परिमण्डिता या सा तथा पुस्तकान्तरेऽधीयते सिंघाडगतिगचक्कच श्वरच उम्मुहमा पि यावणविविहवेस परिमंडिया ।' तत्र चतुर्मुखं चतुर्द्वारं देवकुलाऽऽदि, महापथो - राजमार्गः, पन्थाः तदितरः, ततश्च शृङ्गाटकादिषु परितापः विविधविध वेश्याभिर्वा परिमण्डिता या सा तथा । ' सुरम्मा' अतिरमणीया । ' नरवइपविइराणमहिवइपहा । नरपतिना -राशा प्रविकीर्णो—– गमनाऽऽगमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गों यस्यां सा तथा, अथवा नरपतिना प्रविकीर्णा विक्षिसा निरस्ता ऽन्येषां महीपतीनां प्रभा यस्यां सा तथा । श्रथवानरपतिभिः प्रविकीर्णा महीपतेः प्रभा यस्यां सा तथा । 'अगवरतुरगमत्तकुंजररह पहकरसीपसंद्मासीयाजाम्या अनेकैर्वरतुरगेमंतकुअरेः "रपहरति स्थानिक शिविकाभिः स्यन्दमानीभिराकीर्णा व्याप्ता यानैर्युग्यैश्व या सा तथा, अथवा श्रनेके वरतुरगाऽऽदयो यस्याम् श्राकीर्णानि च गुणवन्ति यानादीनि यस्यां सा तथा, तत्र शिबिका:कूटाssकारेणाच्छादिता जम्पानविशेषाः, स्यन्दमानिकाः पुरुश्रप्रमाणजम्पानविशेषाः, यानानि शकटाऽऽदीनि, युग्यानि - गो
प्रसिद्धानि द्विहस्तप्रमाणानि बेदिकोपशोभितानि जम्पानान्येवेति । ' विमउलरावणलिणिसोभियजला । 'विमु कुलाभिः विकसितकमलाभिर्नयाभिर्नलिनीभिः पद्मिनीभिः शोभानि जलानि यस्यां सा तथा । पंडुरवरभवएस
6
३५४
Jain Education International
प
भरह रिणमहिया।' पाराकुरे सुधाधवः परभवनैः प्रासादैः सम्यक् नितरां महितेच महिता - पूजिता या सा तथाः । "उताणयसिन्जा" सौभाग्यातिशया वृत्तानिक:अनिमिषितः नयन:- लोचनः प्रेक्षणीया या सा तथा । पासा इया' चित्तप्रसत्तिकारिणी । 'दरिसणिज्जा।' यां पश्य'अभिरूचा ' मनोशरूपा । च्चक्षुः श्रमं न गच्छति । डिरुवा' द्रष्टारं २ प्रति रूपं यस्याः सा तथेति ॥ १॥” (श्री०) अथ कियत्पर्यन्तः स ग्राह्य इत्याह-पडिया' इति । प्रतिरूपाणि प्रतिविशियमसाधारणं रूपमाकारो येषां तानि तथा तेषु समिति प्राग्वत्। विद्याधरनगरेषु विद्याधररा जानः परिवसन्ति । अत्र समासान्तविधेरनित्यत्याचादन्तता । कर्मभूतास्ते इत्याह- महाहिमवान मचत क्षेतस्योत्तरः सीमाकारी वर्षधरपर्वतः मलयः पर्वतविशेषः सुप्रत मन्दरो मेरा माहेन्द्रः पर्वतविशेषः शको या ते साग प्रधानाः । " रायवराणश्रो भाणियव्वो त्ति । " श्रत्राऽपि सर्वः प्रथमोपाङ्गगतो राजयको भणितव्य इति ०१०
स च इत्थम् -
तत्थ गं चंपा गयरीए कृणिए सामं राया परिवसइ महयाहिमवंतमहंत मलय मंदरमहिंदसारे अर्थवि हरायकुलवंससुप्पसूप खिरंतरं रायलक्खणविराइचंगमंगे बहुजणबहुमाणे पूजिए सव्वगुणसमिद्धे खत्तिए मुद्द मुखादिसि मापि यपते सीमेकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले ज
वयपुरोहिए सेउकरे केउकरे सरपवरे पुरिसपवरे पुरि ससीहे पुरिसवग्धे पुरिसासाविसे पुरिसपुंडरीए पुरिसवरगंधहाथी हे दित्ते पित्ते विधिसम यामागचाडसाइ बहुधरा बहुजावरुवरयते - योगपयोगसंपते विपरभतपासेले बहुदासीदास गोमहिसागवेलगप्पभूते पडिपुराणअंतफोसफोडामाराङडागा मेरे बल दुब्बलपच्चामिते श्रोहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं प्रकटयं श्रोहयसत्तुं निहयसत्तुं मलियसत्तुं उस निजियस पायसं वयय मारि भयविप्पमुक्कं मं सिवं सुभिक्खं पसंतडिबडमरं रज्जं पसासेमाणे विहरह। " (सूम ६ औ०) विज्जाहर डी समिति " सूत्रं गतार्थम्। अथावेव वर्त्तमानामाभियो गधे निरूपयति ( तासि समित्यादि) तयोर्विद्याधरयो समरमणीयाद् भूमिभागा तात्यस्य पर्वतस्योभयोः पार्श्वयोर्दश दश योजना न्यू र्द्धमुत्पत्य अत्र द्वे श्रासमन्तात् अभिमुख्येन युज्यन्ते प्रेष्यकर्मणि व्यापार्यतेत्याभियो ग्याः शकलोकपालप्रेष्यकर्म्मकारिणो व्यन्तरविशेपास्तेषामावासभूते श्रेयी आभियोग्यधेयौ म शेषं गतार्थ, नय रम् - "वरण दोह वित्ति ।" द्वयोरपि जात्यपेक्षया पद्मवरवेदिका - वनखण्डयोर्वर्णको वाच्य इति । ( जै० १ बक्ष० )
66
66
स चायम्
"तीसे जगतीर उपि बहुमज्भदेसमा एन्थ से एगा महई परमपरबेदिया परणता सा पडमचरबेदिया - द्धजोयणं उहुं उच्चतेणं पंच धरणुसयाई विक्खंभेणं सव्वरयणामई जगतीसमिया परिक्खेवेणं सव्वरयणामई० तीसे ं पदमचरचेया अयमेारुचे बटणावासे पर जहा
For Private & Personal Use Only
www.jainelibrary.org