________________
(१३७२) नदबाहु अभिधानगजेन्द्रः।
नयाह सो भणति एव भणिए, प्रसिद्धकिलिट्ठपण वयणाणं। परिमलसिरि वहतो, जोहानियहं ससी चेव ॥ ७३ ॥ नता अहं समत्थो, इम्हि भे वायणं दाउं ॥ २२ ॥ भवणाउ निग्गो सो, सा रंगे परियणेग कहिती। अपट्टे माउस्सा, मज्भ कि बायणा कायब ।।
मत्तवरवारणगओ, इह पत्तो राउसं दारं ॥७४।। पवं च भणियमित्ता, रोसस्स वसं गया साह ॥२३॥ अंतेउरं अगइतो, विणीयविषो परित्तसंसारो। अह विभवंति साहू, इंतेवं पसिणपुच्छणे अम्हं।
काऊणं सो भद्दो. रक्षो पुरषो ठिो पासि ।। ७५ ॥ एव भणंतस्स तुई, को दंडो होइ तं मुणम् ? ॥२५॥ अह भणानंदराया. मंतिपयं गिराहयलभह !महं। सो भणति एव भणिए, अविसनो वीरवयणनियमेण ।
पडिबउजसु ते वद्धाई, तिमि नगरागरसया।। ७६ ।। बज्जेयवो सुयनि-राहवो ति अह सब्बसाहू अ॥ २५ ॥
रायकुलसरिसभूप, सगडाल कुलम्मि तं सि संभूत्रो। तं एव जाणमाणे, नेव सि ते पाडिपुंछयं दाउं ।
सात्थेसु य निम्माओ, गिराहसु पिउसंतियं एयं ।। ७७॥ तं ठाणं संपत्त, कह तं पालेह दाहामो (१) ॥ २६ ॥
अह भणा थूलभद्दो, गणियापरिमलसमषियसरीरो। बारसविहसंभोगे, विझवर ते य समणसंघे वि।
सोमीकयसामत्थो, पुणो वि से विराणवेस्सामि ॥ ७ ॥
अह भणति नंदराया, केर समं दाई तुम्भ सामस्य । जते जाइज्जतो, न वि इच्छसि बायणं दाउं ।। २७॥ सो भणा पुरवमणिप, जसभरिश्रो अयंसभीरतो वीरो। को अम। वरतरत्रो, निम्मातो, सम्वसत्थेसु ? ॥७॥ पकेण कारणेणं, इच्छं भे वायणं दाउं ॥ २८ ॥
कंबलरयणेण ततो. अप्पाणं सुट्ठ संवरित्ता । अप्पटे पाउत्तो, परमटे सुटु दाणि उज्जुत्तो।
अंसूनि निराहुयंतो, असोगवणियं अह पविट्ठो।।८०॥ नवाहवाहरियडयो, अहं पिन विवाहरिस्सामि ॥२६॥
जित्तियमित्तं दिलं, तेत्तियमित्तं इमं तु भुत्त त्ति। पारियकाउस्सग्गो, भत्तट्रितो बा अहव सज्झाए।
इत्तो नवरि पडामो, झसो व मीणाउलघरम्मि ! ८१॥ नितो व अनितो था, एवं मे बायणं दाई ।। ३०॥
प्रागा र भोगा, रमो पासम्मि पासणं परमं । पाढंति समणसंधा, अम्हे अणुयत्तिमो तुई छदं ।
सुब्वत्थ इमं न खमे, खमं तु अप्पक्खमं काउं ॥ २२ ॥ देहिय धम्मो बाई, तुम्हं छदेण दिच्छामो ॥ ३१ ॥
कोसं परिचितो, रायकुलामो य जे परिकिलेसे । जे मासी मेहावी, उज्जुत्ता वाहणधारणसमस्था।
निरयेसु य जे केसे, ता लुंचति अप्पणो केसे ॥३॥ ताणं पंचसया, सिक्खगसाहुणमाहियाई॥ ३२॥
तं चिय परिहियवस्थं, छित्तूणं कुणा अग्गोमारं। घेयाषचगरा से, एकेक से चउब्विहा दो दो।
कं.बलरयणो गुष्टुिं-कारं उसाट्ठियं पुरतो ।। ८४ ।। भिक्खम्मि अप्पडिबुद्धा, दिया य रसिंच सिक्खंति ॥३३॥ पयं मे सामधं, भणा अवणेहि मस्थतो गुष्टि। ते एगसए साहू, वायणपरिपुच्छणाएँ परितंता।
तो णं केसबिएणं, केसेहि विणा पलोपति ॥५॥ पाहारं अलहंता, तस्थ य जं किंचि अमुणंता ॥ ३४॥ अह भणद नंदराया, बच गणियाघरं जइ कहिचि । उज्जुना मेहावी, सिट्टा उ बायणं अलभमाणा।
तोतं असञ्चवादी. तीसे पुरतो विवाएमि ॥ ८६ ॥ अह ते थोबा थोबा, सब्बे समणा वि निस्सरिया ॥ ३५॥" सो कुलघरस्स सिद्धि, गणियावरसंतियं च सामिदि। ति०। (स्थूलभद्रवृत्तम् 'थूलभद्द' शब्दे चतुर्थभागे २४१५ पाएण पुणो वेउं, णातिणगरा अणवयक्खा ।। ८७ ॥ पृष्ठ गतम्)
जो एवं पुब्वविऊ, एवं सज्झायमाण उज्जुत्तो। पतेहि नासियचं, मए विणा. विजह सासणे भणियं । गारवकरणेण हिमो, सीलभरब्वहणधारणया ॥८॥ जं पुण मे अबरद्धं, एवं पुण डहति सम्बंग ॥ ६४ ॥
जह जहपही काले, तह तह अप्पावराहसंरखा। पुरुम्मिय मयहरया, अणेगया जे मरह संपती काले । अणगारा पडणीए, निसंसयउ ववहिति ॥ ८ ॥ गोरविय थूलभद्द-म्मि नासनट्ठाइ पुवाई ॥ ६५ ॥
उप्पायणीहि अवरे, केई विज्जाए इत्तरणं । सह विफविति साहू, सगच्छया करिय अंजलि सीसे । चउरुब्विहविज्जाहि, इटाहि काहि उड़ाई॥१०॥ भहस्स तापला इहइमस्ल पक्कावराहस्स ।। ६६॥
मंतेहि य चुम्भेहि य, कुच्छियविज्जाहि तेण निमितेणं । रागेण व दोसेण च, जं व पमाण किंचि प्रवरद्धं । काऊण उवज्झायं, भमिही सोऽणंतसंसारे ॥ ११ ॥ तं भे! सं (तेर्सि) उत्तरगुणं, श्रऊणकारं खमावति ॥६॥ अह भणा थूलभहो. असं रूवं न किंचि काहामो। श्रह सुरकरिकरउषमा-णबाहुणा भहबाहुणा भणिय। इच्छामि जाणिउं जे, अयं चत्तारि पुब्बाई ॥१२॥ मा गच्कह निब्येयं, कारण सेयं निसामेह।। ६८॥
......................", सुयमेत्ताईच गहादिति । रायकुलसरिसभूते, सगडालकुल स्मि एस संभूतो।
दस पुण ते अणु जाणे, जाण पणलाई चत्तारि ॥ १३ ॥ गेहगो चैव पुणो, विसारो सम्वसत्येसु ॥६६॥
पतेण कारणेण उ, पुरिसजुगे अट्टमम्मि बारस्स। कोसानामगगणिया, समिद्धकोसा य विउल कोसा य । सयराहेण परगट्टा, जाण चत्तारि पुवाई॥४॥ जायँ घर उ विहारी, रतिसंवेसम्मि सम्ति ॥ ७॥ प्रणवटुप्पो य तवो, तवपारंची य दोवि विच्छिना। वारस वासा वास, कोसाएँ घरम्मि सिरिघरसमम्मि ।। चउदसपुब्वधरम्मी, धरंति सेसा उ जा तित्थं ॥ ५ ॥ सोऊण य पियमरण, रमो वयणेण निग्गच्छा ।। ७१ ॥ तं एवमंगवंसो, य नंदवंसो मस्यसोय। तेगिच्छसरिसवयर्ण, कोसं पापुच्छए सयं धणिय।
सयराहेण पणट्ठा, समयं समायबंसेणं ॥ १६॥ खिप्पं खु पह सामिय!, अहयं बहुवायरासह ॥ ७२ ॥ पढ़मो वसपुब्बीणं, मगहालकुलस्स जसकरो धीरो। भवणाराहावमुक्को, छिज्जा बंदोब्ध सोमगंभीरो।
नामेण थूलभद्दो, अविहिं साधम्मभहो त्ति ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org