________________
भद्दसालवण
गच्छन्त्या पश्चिम खण्डं दक्षिणोत्तरविभागेन द्विधाकृतं ततो लब्धः षष्ठो भागः ६, तथा शीतया महानद्या दक्षिणाभि मुखं गमय। उत्तर पूर्वपश्चिममा लब्धः सप्तमो भागः ७ तथा पूर्व तो गच्छन्त्या पूर्वखण्डं दक्षि त्तरविभागेन द्विधाकृतं ततो लब्धोऽष्टमो भागः । स्थापना मन्दरस्य पूर्वपश्चिद्वाविंशतिद्वाजिसहखारपायामेन कथमिति चेदुपजीवापा नसहस्त्राणि ५३०००, एकैकस्य च वक्षस्कारगिरेर्मूले पृथुत्वं पच योजनशतानि ततो द्वयोः शैला प्रत्यपरिमाणं योजन तस्मिन् पूर्वराशी जातानि चतुःपञ्चा शयोजनसहस्राणि ५४००० तस्मान्मेध्यासे शोषित शेषं चतुश्चत्वारिंशद्योजन सहस्राणि ४४०००, तथा मध्य. द्वाविंशतियोजना २२०००, पूर्वतिथमुपपश्यन्तरशीत २५२२ योजनानि अन्तरनदीषट्कम् ७५० योजनानि, वक्षस्काराष्टकम् ४००० योजनानि शीतोदाषनमुखम् २६२२ योजनानि । एतेषां वि. स्ताराः सर्वाग्रमीलने षट्चत्वारिंसयोजन सहस्राणि । एतच्च लक्षप्रमाणमहाविदेहजीवायाः शोध्यते, शेषं चतुःपञ्चाशयोजन सहस्राणि । एतावद्भद्भशालवनक्षेत्रं तच्च मेरुसहितमिति धरणीतल सरकदशयोजन तुश्चत्वारिंशद्योजन सहस्राणि तस्यार्द्ध एकैकपार्श्वे द्वाविंश तियोंजन सहस्राणि उत्तरती दक्षितश्चार्द्ध तृतीयानि योजन शतानि विष्कम्भेन दक्षिणत उत्तरतश्च तद्भशालचनम तृतीययोजनशतानि कुरुपत्र देवकुरुमे तरकुरुभ्यासासा काश इति प्रश्नो दूरापास्त इति ।
भसालवनं स्थानतः पृच्छति
श्रथात्र सिद्धाऽऽयतनाऽऽदिवक्लव्यतामाहमंदरस्स से परसपुरमेणं महत्सालय म ( प ) धाम जोगाई श्रगाहिता, एत्थ णं महं एगे सिद्धाययणे पस ने, पचासं जोअणाई आयामेण पणवीसं जोश्रणाई वि
कहि यो भंते! मंदरे पर मसालय से सायं ये प ते१। गोश्रवा ! धरणिश्रले एत्थ गं मंदरे पर मसालणे पाते। पाईयपडीयापर उदादाविस्थित सोमणसविज्जप्पहगंधमायण मालवंतेहिं वक्खारपप्प५६ सोचासोहि अ महागईहिं अट्ठभागपविभत्ते मंदरस्स पन्चयस्स पुरच्छिमपच्चच्छिमेणं वावीसं जो णमहस्साई श्रायामेण उत्तरदाहिणेणं अड्डा इजाई जोश्रखसवाई वि क्खंभेणं, तीसे गं एगाए पउमवरवेइआए एगेण य बणसडेणं सव्व समंता संपरिक्खित्ते, दुएह त्रिव afroat fart किएहाभासे० जाव देवा श्रसति । गौतम चरणतलेऽच मेमंद्रावनं प्राचीस्यादि प्राग्वत् । सौमनसविद्युत्प्रभगन्धमादन माल्यवद्भिर्वसरकारपर्वताशीतोदाभ्यां च महान
बत्तीस जो अथाई उ उद्यतेषं अगस पिविट्टे । तस्स णं सिद्धाययणस्स तिदिसिं तो दारा पत्ता ते गं दारा भट्ट जोखाई उई उचतेयं च त्तारि जोणाई विक्खंभेण तावइयं चैव पवेसेणं, से-आवश्क राग भूमिभागा० जाय वयमालाओं भूमिभागो अ भाथियो, तस्स वं बहुपदेसभा एवं नई एगा मणिपेडिया पच्छना, अजोवाई आयाम च चार जोगाई बादल्लेगं सव्वश्यायो अच्छा ती गां मणिपेडिया उपरि देवच्छंद भट्ट जोखाई आयामविक्खंभेणं साइरेगाई, अट्ठ जोगाई उड्डुं उच्चत्तेणं ०जापि देवच्छेदगस्स जान क
9
"
विक्रमचा कृतम्। तद्यथा एक भागो मेरो पूर्वताद्विभागं मंदरम्स पन्ययस्स दारियां भरमालवणं पानं, तपोवनमध्ये
चतुर्थी गन्धमादन माल्यवन्मध्ये उत्तरतः ४ तथा शीतोदाया उत्तरतो गच्छन्त्या दक्षिणखण्डं पूर्व पश्चिमविभागेन द्विधाकृतं ततो लब्धः पञ्चमो भागः ५ तथा पश्चिमतो
एवं मिंदरस्य मालवये चत्तारि सिद्धायय मणिव्या मंदरस यो पव्ययस्स उत्तरपुर भदसालवणं पष्ठासं जो अणाई ओगाहित्ता एत्थ सां चत्ता
३४४
( १३७३ ) प्रभिधान राजेन्द्रः ।
नहबाहु
मामेण सम्यमितो मम ि होकर सारी पोरी १८ ॥ एक्स पुष्यसुयसा-यरस्स उदहि व्ध अपरिमेयस्स । सुणसु जह अत्थकाले परिहाणी दीस पत्थ ॥ ६६ ॥ पुण्यसुलभरि भिजायलायस्मि होडीग मिसिलो १०० "
ति० । कल्प० ।
भद्दवाहुगंडिया - भद्रबाहुगण्डिका - स्त्री० । गरिङकानुयोगमेवे, स० १२ अङ्ग । मद्दमण-भद्रमनस् - त्रि० । भद्रं मनो यस्य सः । श्रथवा भद्रस्यैव मनो यस्य स तथा । धीरे हस्तिभेदे, पुरुषभेदे च । पुं० । स्था० ४ ठा० २ उ० । मदमुद्रिमूर्ति वि० प्रियदर्शने "ममूर्तेरमुष्य च।"
द्वा० १२ द्वा० ।
1
Jain Education International
महसूस्य भद्रमुस्तक-पुं० नागरमुस्तके वाच साधा
शरीर बादरवनस्पतिकायिकभेदे, जी० १ प्रति० । भद्दवई - भद्रवती - स्त्री० । भद्राणि पुण्यानि सन्त्यस्याः । मतुप् मस्य वा ङीप् । वाच० । उज्जयिनीनगरस्थाया वासचलाया धायाम् आ० क० ४ श्र० । श्रात्र० । भद्दसालवण- भद्रसालवन - न० । जम्बूद्वीपस्थस्य मेरुतस्य भूमौ स्थिते स्वनामख्याते बने, जं० १ वक्ष० । जी० । ज्यो० । दो भदसालवणा । स्था० २ ठा० ३ उ० । मेटमधिकृत्य
भूमी भरमालवणं दो मरसालवथा । इति च ।
स्था० २ ठा० ३ उ० ।
For Private & Personal Use Only
www.jainelibrary.org