________________
( १३७१ )
अभिधानराजे रूः ।
बाहु
सेयं बरामद विशालसंचारं रक् संपले समे दिये पिडाला महाथूला दुवारग्गला सहसा बालगोवरि पंडिया तग्वारयदारगो मनो । धाई हाइ सि वोलो को जं णं एस ए रक्ती वेब उच्छृंगनिहिओ वि अग्गलेण वाखगो नि तं निवासरसं वयचं सुजिय पुरोहि श्री मुच्छा निमीलियच्छो घल त्ति धरणीतले पडिओ, सिसि
पारो पुणरवि पसवेषणो उम्बाडिऊण कवाडसंपुढं सुम पासिक दिययं तो रोपयतो-" हा हा दुरंत दिव्य !, रोषिऊण सुरद्दुमं । समुम्मूलेसि किं पा.
मत्तदति ब्व मे सुयं ॥ १ ॥ " एयाओ बिरहाओ अहि ययरं दूमे सल्लु ब्व मे हिययं नाणाऽसचत्तं । एवं सोयं करते जणी विरोधाविमो या वि विज्ञा मागंतू तं पुराणाइभणियसंसराणिश्चयावयणेहिं पडियो. हे सार भो पराइमिहिर दिवसा निवेदयं नागमवितहूं जायं परं विडालाओ जं तस्स मरखमुतं अयं स अ तम्मरणदेवं भाई पुच्छर, धाप विसा अग्ला भाषेऊय रखो इंडिया, ती विभागे किरियं विरालियं संजापवि हो राया राषगुणसमुदमुदअहो ! पिच्छद जाया सेयंवराणं नाणलद्धिलच्छी श्रो, तं सचं चैव सव्वन्नुपुत्तया, जं एवमविसंवायवयणा, एवं चमक्कियो
उणि सिरिमद्दवाहुगु पणनिय पु-भयवं 1 के. ईडया पुरोडियमचं जायं तो गुरु भग-महारा
'
एस गुरुपडिणीओ वयाई पडिवडिडं चि गट्टमई तुह पुरोडिओ, तेरा देउणा पयस्स वयणं न सघं दोष, जंच सवन्नुणा पणीयं वयणं तं जुगंते वि नन्ना होई तो राया नायपरमत्यो पेडा मिडियम इणा सयलमेव महियलं कण्यमयं मन्त्रमाणेण मए निरत्थं म जम्म निग्गमियं ता भयवं ! परिसियं मद्द सिक्खं देद्द, जेण कयस्थो होमि । तो गुरू दुग्गइगमण पडिवक्खं ध
सिष सहामरो र सो वितं से सुधा सिरसा पडिच्छु । जप्यभिइयं मयकलेवरं व पुरोहियमतं वय राया जिणधम्मं पडिवज्जर तप्पभिरं च णं लोश्रो तमुबहसर, सो विनियतणयमरयेष नाणासणं सो यापवादं संजायसंसारनिव्वेश्रो सव्यद्दा विगयसम्मत्तो संगडियम परिस्थायगपन् पवित्रिय जये पद्मोसमाचतो असा कटुवाइ सुरमायरिट्टियपाव सो मरिण अहिवंत जाओ असो वात विनायं निषपुष्यमासा निष्
सासणे परमवेरं वहतो चिंतेइ कया णं श्रहं पुग्वभवरसायनं विस्त देवमिका जिस सिरसा साहू सावधानसम्यं काकामी तसे ती सया अप्यमत्ताणं सावज लोगविरयां साहुखीणं अंधु व न किं पि पिच्छ । दूस; तेचि केसमबि स मोडिडमसमत्यो हत्थेण इत्थं उडतोयं नाति मिसीए सीस फडत होत्या तो इंडिया किरियाकला बसिदिशाएं समोवासमाई किस दुझे वाणमं
Jain Education International
नहबाहु
तरो विवि उवसग्गे कुणा । तो सावया सुयसायर सुविद्दिथायरा बुद्धिवियारेण तं वंतरकयमुवसग्गं जाणिय परुप्परं मं तयंति- जहा सिंहं विणा करी न वियारिज, जहा भाणुं विणा तिमिरपडलं न फेडिजर, जहा पवहणं विणा लायरो न संजिद जदा ओसई विणा वाडी न हिज्ज वहा गुरूहिं विणा एस उववो न विद्दविज्जर ति । तत्रो एयरल अस्स संगा सिसिरिमाणं पाले पेसिया विनापि मायेगा वराह मिहिरवंत रस्स बिडियं नाऊण सिरिपाससामिणो उवसग्गद्दरत्थवं संघकप पदियं । सव्येद्दिवितं पढिनं । तत्रो तप्यभावेण वायपिलियनउपयो, कप्पवयि मयिस्थी
जाया सत्ती, अओ अज वि तं थवणं सप्पभावं पढिजमाएं सव्वसमीहियत्थं संपाडे । श्रह जुगप्पहाणाऽगमो सिरिभबाहुलामी - आयारंग १ सुयगढंग २ श्रावस्य ३ दसवे. यालिय४ उत्तरज्भयणश्दसा६कप्प ७ ववहार मसूरियपन्नतिउवंग रिसिभासिया १० दस निज्जुती काऊण जिसावणं पभावे पंचमयकेपपियन य समय अविद्या येणं तिदसाऽऽवासं पत्तो चि " ॥ ग० २ अधि० । कल्प० ।
"समस्त सीखो, जसो तो लिखी। सुंदरकुलतो संभूतो नाम तस्वापि ॥ २ ॥ सत्तमो थिरपाहू. जाणुयसीस सुपडिच्छयसुबा (पा) हू । नामे भद्दवाहू, विदिश्रो सो धम्मभो ति ॥ ६ ॥ सो पुरा चउदसपुब्बी, वारस वासाई जोगपडिबन्नो । सुत्तत्थेण निबंधर अत्थं श्रज्झयणबंधस्स ॥ ७ ॥ पलिया च अणाबुट्ठी, तहया आसी य मज्झदेसस्स । दुभिक्ख विष्पण्डा, अषं विलयं गता साहू ॥ ८ ॥ केडि वि विराणामी अभी कम्मार्थ । समणेहिं संकिलि, पच्चक्वायाइँ भत्ताई ॥ ६ ॥ समुद इहलांगअपाडेबद्धा, य तत्थ जयणाऍ बहंति ॥ १० ॥ ते आगया सुकाले, सग्गमण सेसया ततो साहू । बहुया वासाणं, समणा विसयं श्रगुप्पत्ता ॥ ११ ॥ ते दाइँ एक्कमिक्कं गयसेसा विरस दट्ठूण | पर लोगगमणपच्चा-गयं व मांति अप्पां ॥ १२ ॥ ते बिंति एक्कमिकं सम्भाओ कस्ल कित्तिश्रो घरति । इंति नही हु सम्मायो । १३ ।। जं जस्स घर कंठे, तं तं परियट्टिऊण सच्चेसिं । तो केहि पंडिताई. हि एकारसंगाई ॥ १४ ॥ ते बिंति सव्वसार-स्स दिट्टिवायरस नत्थि पडिसारो । कह पुत्रगए ण विणा पवयणसारं घरेद्दामो ॥ २५ ॥ सम्मस्स भद्दबाहु-स्स नवरि चोद्दलविनो अपरिसेसाई । पुत्रा अन्नत्थ उ, न कहिंचि वि श्रत्थि पडिलारो ॥ १६ ॥ सो वि चउद्दलपुवी, वारस बालाई जोगपडिवन्नो ॥ १७ ॥
*******.... ***********.....
...
1
दिज्ज न वि दिज्ज वा वा यति वाहिप्पो ताव ॥ १८ ॥ संघाण आणि सम सो संघसरपमुद्दे दिहि आमझे ॥ १६ ॥ बिरसंघ तंजावर ये पुण्यं कस्स धार, पुडवाणं वाययं देहि ॥ २१ ॥
For Private & Personal Use Only
·
www.jainelibrary.org