________________
पचक्खाण
अभिधानराजेन्दः।
पच्चवखाणा
अपच्चक्खाणी०जाव चरिंदिया। सेसा दो पमिसेहेय- | णं सबपाणहिंजाव सम्वसत्तेहिं पच्चक्खायमिति बद-- ब्बा पंचिंदियतिरिक्खजोणिया नो पच्चक्खाणी, अपच्च- माणस्स नो सुपच्चक्खायं तुप्पच्चक्खायं भवइ । एवं खलु से
खाणी वि, पञ्चक्खाणापच्चक्खाणी वि, माया तिमि दुपच्चक्खाइए सव्वपाणेहिंजाव सध्यमसहिं पच्चक्वायवि सेसा जहा नेरक्ष्या।
मिति बदमाो नो सबभासं नासइ, मोसं भासं नास, ए. (जीवा णमित्यादि)(पश्चक्खाणि ति) सर्वचिरताः । (अ- बं खयु स मुसाबाई सधपाणेहिजाब सव्वसत्तेहिं ति. पञ्चक्खाणि ति) अविरताः। (पश्चक्खाणापच्चक्खाणि ति) विहं विविहेणं असंजयविरयपडिहयपच्चाक्खायपावकम्मे देशविरता इति । (सेसा दो पडिसेहेयब्वे सि)प्रत्याख्यानदे। शप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकाऽऽदीनामिति ।
सकिरिए असंवुडे एगंतदमे एगंतवाले यावि जवइ । जप्रत्याख्यानं च तज्ज्ञाने सति स्यादिति ज्ञानसूत्रम्
स्स पं सधपाणेहिंजाब सन्धसत्तेहिं पच्चक्खायमिजीवा भंते! किं पच्चक्खाणं जाणंति, अपच्चक्खाण ति वदमाणस्स एवं अजिसमस्यागयं भवा-इमे जीवा, इमे जाणंति, पच्चक्खाणापच्चक्खाणं जाणंति । गोयमा ! जे जीवा, इमे तसा, इमे थावरा, तस्स णं सबपाणेहिं० पंचिंदिया ते तिणि वि जाणंति, अवमेसा न पच्चक्खा- जाव सबसत्तेहिं पच्चक्खायमिति वयमाणस्स सुपच्चएं जाणंति । जीवा णं भंते ! किं पच्चक्खाणं कुवंति, खायं भवइ, नो दुपच्चक्खायं जवइ, एवं खलु से मुपच्चअपच्चक्खाणं कुवंति, पच्चक्खाणापच्चक्खाणं कुन- खाई सबपाणेहिंजाब सबसत्तेहिं वयमाणे सच्च ति? | जहा ओहिया तहा कुवणा ।
जासं भासद, नो मोसं जासः, एवं खलु से सच्चवाई सतत्रच (जे पंचिंदिया ते तिन्निवित्ति) नारकाऽऽदश्वो दएको न्नपाणेहिन्जाव सम्वसत्तेहिं तिविहं तिविहेणं संजयविताश्चेन्द्रियाः समनस्कत्वात्सम्यग्दृष्टित्वे सति परिकमा प्रत्या
ग्यपडिहयपच्चक्खायपावकम्भे अकिरिए संवुडे एगंतपंकिख्यानाऽऽदित्रयं जानन्तीति । (अवसेसेत्यादि) एकेन्द्रियविक
ए यावि भवइ, से तेण इणं गोयमा ! एवं वुच्च५० जाव सेजिया प्रत्याख्यानाऽऽदित्रयं न जानन्ति,अमनस्कत्वादिति । कृतं च प्रत्याख्यानं भवतीति तत्करणसूत्रं प्रत्यारयाबमामु.
सिय दुपच्चक्खायं भवइ । बन्धहेतुरपि भवतीत्यायु सूत्रम्
(खे वृक्षमित्यादि ) " सिय सुपच्चक्खाय सिय दुपच्चजीवा ण नंते ! किं पच्चक्खाणनिवत्तियाउया,अपच्च- खायं " ति प्रतिपाच यत्प्रथमं प्रत्याख्यानत्ववर्णनं कृतं क्वाणणिवत्तियानया, परचक्खाणापच्चक्खाणणिवत्तिया
तयथासक्यन्यायत्यामेन यथाऽऽसन्नतान्यायमत कृत्येति द्र.
व्यम। (नो एवं अभिसमयागयं भवत्ति )(बो) नैव प्रया है। गोयमा ! जीवा य, बेमाणिया य, पच्च- पत्रमिति बक्ष्यमाणप्रकारमभिसमन्वागतमवगतं स्यात् । (नो क्खाणनिवत्तियाउया, तिमि चित्रसेला पच्चखा- सुपच्चरखायं भवह सि)काराभावेन यथाघदपरिपालनाणनिवत्तिया नया । गाहा
सुप्रत्याख्यातत्वाभावः। ( सम्वपाहिति) सर्वप्राणेषु।। " पच्चक्खाणं जाणइ, कुव्वति तेणेच भाउनिध्वनी।
( तिविह सि) त्रिविधं कृपकारितानुमतिभेदनि योग
माभिस्य (जिविहरणं ति) त्रिविधेन मनोवाकायलकणेन कसपएमुद्देमम्मि य, एमए दंडगा चनरो।।१।।"
रन (असंन्यविरबपनिमनपाचखायगावकम्मे ति) संयतो तत्र च (जीवा जेत्यादि ) जीवपदे जीवाः प्रत्याख्यामाऽऽदि. बाऽऽदिपरिहारे प्रवतः, विरतो बधाऽऽदेनिवृत्तः, प्रतिहत्रयनिवाऽऽयुष्का बाच्याः, वैमा नेकपदे व वैमानिका अप्येव | खान्रतीतजालसंबन्धीचि, निम्दानः प्रत्याख्याताविबाबागतप्रप्रत्याख्याना 5ऽदित्रयवतां तेषूत्पादात । ( अनसेस भि) बार- स्मारमानेन पापानि कर्माणि येन स तथा । ततः संयताऽऽदिपकाऽऽदयोऽनत्वाख्याननिवृत्ताऽऽयुपो, यतस्तेमु तस्येनाचिरतार. दागं कर्मबारबा तजस्तविषधादसंयतविरतप्रतिहतप्रत्याख्यान बोत्पश्चन्त इति । भ०६ श०४३०।००। श्रा.क.प्रा०म० तपापकर्मा । अत एव ( सकिरिए कि) कायिक्यादि. (२०) प्रत्याख्यान पर्षदि कथनीयम्
कियायुक्तः स कर्मवन्धनो वा, अत एव (असंबु त्ति) असं. सेमणं भंते ! सव्वपाणेहिं सबभएहिं सधजीयेहिं सव्व वृताधव द्वारः । अत एव-( पगंतदं ति) एकान्तेन स. सहिं परचक्खायमिति वदमाण स्स सुपच्चक्खायं जवइ,
बथैव परान्दरामयतीति एकान्तदएमः, अत पवैकान्तबालः, स.
र्वथा बालिशोऽश इत्यर्थः । भ०७ २० २ उ० । नहा दुपच्चक्खायं । गोयमा ! सबपाणेहिंजाब सबम
(२१) साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययने द्वाराान्यार्यमादती १च्चालायमिति रदमाणस्म सिम सुपच्चक्खायं
दवे नाव अकुहा, पञ्चक्वायव्ययं तु विन्नेयं । चवइ, सिप उपचक्खायं भव । से केणद्वेणं भंते ! एवं
दव्यम्मी असणाई, अन्नाणाई न नावम्मि ॥ ६॥ पुस्चह-सपाहिजार सध्वसत्तेहिंजाब सिय पच्च
सोनं नवष्टिाए, विणीअवविखत्ततमुवत्ताए। करवा भर । गोषमा! मस्स णं सत्रपाणेहिं जाव स
एवंविहपरिमाए, पच्चक्खाणं कहे अव्वं ।। ७ ।। चलत्तेहिं पञ्चक्खायमिति वदमाणस नो एवं अभिसपमा
व्यतो भावतश्च द्विधा प्रत्यारपातव्यं त विशेयम मध्यप्रस्थागयं भवइ-इमे जीना, इभे अमीवा, इमे तमा,इमे थावरा, तस्म स्यातव्यमशनादि,अशानादि तु भाये,भावप्रत्यास्या व्यमि:
---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org