________________
पच्चक्खाप अभिधानराजेन्द्रः ।
पच्चक्खा तिगाथाऽर्थः ॥६॥ मूलद्वारगाथायां गतं तृतीयद्वारम् । इयाणि
प्रत्याख्यानस्योत्तफलसकणस्य फलं कार्यमिह लोके परलो. परिसा, साय पुरवनिया लामाइयनिज्जुत्तीए सेलघणकुमग. के च भवति द्विविधं द्विप्रकारम् । तुशब्दः स्वगतानेकभेदप्रचामणि इण्यादि । श्द पुण सविससं भर परिसा दुविहा- दर्शनार्थः । तथा चाऽऽह-इहलोके धम्मिल्लाऽऽदय उदाहअवहिया, अणुवटिया य । वढियाए कहेयवं, अणुव.
रणम् । दामनका3उदया परलोक ति गाथाऽकरार्थः ॥ १२ ॥ हियार नकदेयव्यं । जा जवाया सा दुविहा-सम्मोवाट्टया, कथानके तु-" धम्मिनोदाहरणं धम्मिहिमीप्रो. नायव । मिचोवटिया य । मिच्छोवट्ठिया जहा अज्जगोविंदो, ता. मादिशब्दतो आमोसहिमाश्या घेप्पति । दामनगोदाहरणं तु. रिसाण न बट्टर कहे । सम्मोवाहिया दुविहा-माविया, अ. |
रायपुरे नयरे एगो कुलपुत्तगजातीमो, तस्स जिणदासो भाविया य । अन्नादियाए न बह । भाषिया पुचिहा-विणी. मित्तो, तेण सो सादुसगास नीरो । तेण मधमंसस्स पश्च. या, अविणीया य । अविणीया न बट्टा विणीयाए कहेयव्वं । क्खाणं गहियं । दुग्जिक्खे मच्चाहारो लोगो जाओ। श्यरो वि पिणीया कृविहा-वक्खित्ता, अव्यक्वित्ताय । वक्खित्ता सुणे। सालएहिं महिलाए य खिसिज्जमाणो गमो उधिन्नो दहं म. कम्मं च किंचि करेक, खिप्पं ति बा अन्नं वाचारं करे । अव्व. च्छ दई, पुणरावत्ती जाया । एवं तिन्नि दिवसे तिन्नि बारे क्खित्ता न किंचि मनं करेइ, केवझं सुणे । अञ्चक्वित्ताए
गहिया, मुका थ। अणसणं का रायगिहे नयरे मणियार. कहेयध्वं । अम्वक्खित्ता दुविदा-उचलत्ता, मणुवनुत्ता य । अ. सेछिपुत्तो दामनगो नामेण जाओ। अहवरिसस्स कुवं मारीओ गुवसत्ता जा सुणे अन्नमम वा चितेह । वत्ता जा त. विनं, तत्थेव लागरपोयसत्यवाहस्ल गिहे चि। तत्थ रा. चित्ता तम्मणा । उव उत्ताए कहेयव्व।" तथा चाद-"सोउं उ. | यगिहे साहू भिक्खटुं पक्ट्ठिा । साहुणा संघामयलस्स कहिय. वहियार (गाहा ७०)" गतार्धा । एवमेला उहिया सम्मोवद्धि एयरस गिहस्स एस दारो अहिवती भविस्स । सुयं स. या जाविया । बिणीया अव्यक्तित्ता उपनत्ता य पढमपरिला- त्यवाहेण, पच्चनं चमााण अप्पिो । तेहिं दूरं ने अंगुधि जोम्मा कहणाए, सेसाओ तेवळ परिसाश्रो अजोगाओ अ. वेत्तं सिओ निविस प्रो को, नासतो तस्तव गोमंघिपण जोगणा इमा पढमा उवष्टिया सम्मोडिया भाविया । वि. गहिमओ, दत्तोत्ति जोवणत्यो जाओ । अन्नया सागरपोश्रो सत्य मीया अम्वक्खित्ता अणुवनुत्ता एसा पढश अजोगा एवं गओ, ते इटळूण उवाएण परियणं पुच्छह-को एस १ । कहिये तेवदि पि माणियचाश्रो। चहिया सम्मोहिया भाविया।थि.
प्रणाहो नि हागो इमो । सोऽतिभीओ लेहं बाउ घरं पाचणीए य होइ बक्खित्ता उवउत्तिगा य जोगा । सेला अजो
हि सिदिलो । गोगयगिहस्स बाहि परिस्तो देवाने भगाओ तेवहि पर्व पच्चक्खाणं पढमपोरिसीए फजिद । त.
सुयर, लागस्यीयधूया विसा नाम कन्नगा, ताप अश्वणियावाघ ब्धशरत्ताप न कहेयच्चन केवलं पशखा, सवयनि
माप दिको पिउमुद्दभुद्दियलेहंदवू वाप-एयस्स दारयस्स बस्सयं, सब्वमवि सुयनाणं ति।" मूलद्वारगाथायां परिषदिति असोहियमक्खियपायरल विसं दायध्वं, अणुसारफुसणोवि गतम् । अधुना कयनविधिरुच्यते । तत्रायं वृद्धवाद:-" काप
महेश नगरं पविठ्ठाविसा प्रणेण विवाहिया। ग्रामो सागर. बिहीए कहेयचं, पढम मूसगुणा फद्दिज्जति पाणातियायवेरम
पोयओ, माइधरअञ्चणियाविलजाणं सागरपोयस्स पुत्तभरण णाति, ततो साधुधम्मे कहिते पच्छा असत्तिस्स सावगध. सोउं सागरपोश्रो हिय उम्मेदेण मो, रक्षा दामनगो घरसामी म्मो, इयरहा करिउजते सलिछो वि सावधम्म पढम सोर्ड कओ, भोगभिकी जाया । अनया पुब्बावरएहे मंगलि पहि पु. तत्व विधिर्ति करेह, उत्तरगुणसुधि छम्मासियं आइकार्य
रनो से नग्गीयं-"अणुपुखमावहता, विषणस्था तस्सवहगुणा जं जस्स जोग्ग पञ्चक्खाणं तं तस्स असढेण कहेयध्वं । " |
होति। सुह दुक्खकच्छपुमओ, जस्स कयंतो यह पक्वं ॥५॥" ।। ७०।। आव०६ १० प्रा० चू०।।
सोउंसयसहस्स मंगसिया देश एवं तिमिधारा तिश्वि सयअथवाऽयं कथनविधिः
सहस्साणि । रम्रा सुयं पुच्छिपण सम्बो रनं सिटुं, तुद्वेण रक्षा प्राणागिको अत्थो, श्राणाए चेच सो कहेयव्यो । सेट्टी ठविओ। बोहिलानो, पुणो धम्माणुहाण, देवलोगागमणं । दितिय दिहता, कहणविहि विराहणा हरा ।। ७१ ॥ पवमा परलोपामहवा सुकेण पश्चक्याण रेवलोयगमणं पण श्राझा पागमः,तग्राह्यस्तद्विनिश्चितोऽर्थः-अनागतातिक्रान्तमा
बोहिलामो सुकुल पचयादिसोक्तपरंपरेण सिद्धिगमण, कसि त्याख्यानादिः, पाशवाऽऽगमेवाऽसौ कथयितव्यो,न दृष्टा
चपुण तेणेव जबगहणेण सिद्धिगमणं जवतीति।" . म्तेन तथा दार्शन्तिकः दृष्टान्तपरिच्छेद्यः प्राणातिपाताऽऽद्यनिवृ. अत एव प्रधानफसोपदर्शनेनोपसंहरमाहसानामेत दोषा भवन्त्येवमादिः दृष्टान्तात् दृष्टान्तेन कथयितव्यः। पच्चखाणपिणं से-विऊण जावेण जिणवरुदिडं। कथनेऽयं विधिरेष कथनप्रकारःप्रत्याख्याने वा। यद्वा-सामान्ये. पत्ता अणंतजीवा, सामयसुक्खं लई मुक्खं ।। ७३ ॥ नैश्वाऽऽकामायोऽर्थः सौधर्माऽऽदिरायैवासौ कथयितव्यः,न ह.
प्रत्याख्यानामिदमनन्तरोचमासेव्य मावेनान्तःकरणेन जिनवरीशाम्तेन, तत्र तस्य वस्तुनोऽसम्भवात् । तथा दाष्ट्रान्तिक उत्पा.
हिएं तीर्थकरकथितं प्राप्ता अनन्तजीवा,तायस्वरूपकथन पर प्र. दाऽऽदिमानात्मा,वस्तुत्वादू, घटवदित्येवमादिदृष्टान्तात् कथयि
वृत्तिहेतुत्वात् तत्रोक्तमित्यनपराध पवेत्यलं विस्तरेण। जक्तोऽनु. तव्यः । एष कथनविधिः, विराधना इतरथा विपर्ययोऽन्यथा,
गमः। श्राव०६०(प्रत्याख्याने मृपावादी पमिसेवणा'शब्दे वक्ष्य. कधनविधेरप्रतिपत्तिहेतुत्वात अधिकतरसंमोहादिति गाथा
ते)तीर्थकृतां महाव्रतरूपस्य प्रत्याख्यानस्थ परिमाणम् । अधुन ऽर्थः ॥ ७१ ॥ मूलद्वारगाधोपन्यस्त उक्तः कथनविधिः ।
प्रत्याख्यानबारमाह-प्रथमजिनस्य ऋषत्रस्वामिमोहिमजिन(२३) प्रत्याख्यानफलम्
स्य धीरस्वामिम इदं प्रत्याख्यानं-बहुत पञ्च यमा, प्राणातिपच्चक्खाणास्स फय, इह परमोए अहोइ सुविहं तु । पातनिवृपयानि पञ्च महावतानि, शेषाणामजिनस्वामिप्र. हलोए धम्मिलाई, दामनगमाइ परनोए ।।७।।
धम्मिलहिगडनिामकग्रन्थात । यथावसुदेवहि पडी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org