________________
(१२६६) नत्ति अभिधानराजेन्दः।
भद्द भत्तीइ जिणवराणं, खिजंती पुन्बसंचिया कम्मा। भत्तोस-भक्तोष-न। भक्तं च तद् भोजनमोषं च-तदाम्लं भ..
आयरिअनमुक्कारेण विज मंता यसिज्झति॥१०६७। लौषम्। रूढितः परिभृष्टचणकगोधूमाऽऽदिके,पश्चा०५ विष०। 'भक्त्या ' अन्तःकरणप्रणिधानलक्षणया - जिनवगणां' |
सुखाऽऽदिकायां च । भक्तोषं सुखभक्षिका भक्षयतीति । तीर्थकराणां सम्बन्धिन्या हेतुभूतया, किं , 'क्षीयन्ते' |
अयं च जिनगृहान्तर्भवपाशातनाभेद इति। ध०२ अधिः । क्षयं प्रतिपद्यन्ते 'पूर्वसश्चितानि 'अनेकभवोपाप्तानिक भत्थ-भत्र-न। शरीरे, श्राव०५०। माणि'ज्ञानाऽऽवरणादीनि इत्थं स्वभावत्वादेव तद्भक्तरिति । भदत्त-भदत्त-पुं० । स्वनामख्याते योगिभेदे , भगवत्पतञ्ज. अस्मिन्नेवार्ये दृष्टान्तमाह। तथाहि-प्राचार्यनमस्कारेण विद्या
लिभदत्तभास्कराऽऽदीनां योगिनाम् । द्वा० २०द्वा०। मन्त्राश्च सिद्धयन्ति, तद्भक्तिमतःसत्वस्य शुभपरिणामत्वात्त. सिद्धिप्रतिबन्धककर्मक्षयादिति भावनीयम् । इति गाथाऽर्थः
भह-भद्र-न० । भदि-रक नलोपः । “देरो न वा" ॥ ८॥
२।८०॥ इति प्राकृतसूत्रेण रस्य वा लुक । प्रा० २ पाद । अतःसाध्वी तद्भक्ति, वस्तुतोऽभिलषितार्थप्रसाधकत्वा.
कल्याणे, नं० दशा० श्रामलके, देना० ६ वर्ग १०० गा.
था। कल्याणे, "भई सिवं।" पाइन्ना० २३६ गाथा । द, आरोग्यबोधिलाभाऽऽदेरपि तनिर्वय॑त्वात् ।
सुखे, विश०। 'भदि' कल्याणे सुखे चेति वचनात् । विशे०। तथा चाऽऽह
मोक्षप्राप्ती, स्था० १० ठा० । “भई सयजगुज्जोय गस्स भत्तीइ जिणवराणं, परमाए खीणपिजदोसाणं ।
भई जिणस्स वीरस्स । भई सुरासुरनमं-सियस्स भई श्रारूगबोहिलाभ, समाहिमरणं च पावति ॥ १०७८ | धुयरयस्स ॥ ३॥" नं० । ति० । माले, मुस्तके, भक्त्या जिनवराणां किंविशिष्टया ?.' परमया 'प्रधानया स्वर्णे, वाच० । " स्वनामख्याते विमाने, स. १६ भावभक्त्येत्यर्थः । क्षीणप्रेमद्वेषणां' जिनानां, किम् ? , सम० । मूठ इति प्रसिद्ध शरासननामके मालवस्तुनि, आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति, प्राणिन इ. शा०१ श्रु०१०। औ० । “अट्ठ भहाई।" भ० ११ श० ति । इयमत्र भावना-जिनभक्त्या कर्मक्षयः, ततः सकलक. ११ उ. । भद्रासने च । पाम १० । स्वनामख्याते ल्याणावाप्तिरिति । अत्र समाधिमरणं च प्राप्नुवन्तीत्येत. तृतीये बलदेवे, स०। श्राव० भारते बर्षे अागामिन्यामुत्सदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यं, समाधिमरणप्राप्तौ पिण्यां भवे स्वनामख्याते भविष्यति बलदेवे, साति० वा. नियमत एव तत्प्राप्तिः। इति गाथाऽर्थः ॥१६॥श्राव०२० राणसीनगरस्थाऽऽम्रशालवनचैत्यस्थे स्वनामख्याते सार्थतदेकाग्रचित्तवृत्तिभेदे , विभागे , गौरयां वृत्तौ, उपचारे, वाहे, (तद्वक्तव्यता 'बहुपुत्तिया' शब्देऽस्मिन्नेव भागे १२६६ अवयवे, भड्ग्याम् , वाच । विच्छित्ती, विशे० । चं० पृष्ठे गता) निरयावलिकोपाङ्गद्वितीयवर्गस्य कल्पावतंसप्र० । शा० । रा०। औ०। प्रा० म०। जी० । भ०। सू०प्र० । कानां दशानामध्ययनानां तृतीयाध्ययनप्रतिबद्धवक्तव्यताके प्रकारे, "णिप्फत्ती चेव सव्वभत्तीणं।" स्था०९ ठा० । स्वनामख्याते राजदारके, तद्वक्तव्यताप्रतिबद्धे तृतीयेऽध्ययने रचनायां च । कल्प०१ अधि०३ क्षण । वाच।
च । तद्वक्तव्यता महापद्मवत् । नि०१७०३ वर्ग १ अ० । भत्ति (न्)-भक्तिन्-त्रि० । भक्तं भोजनमस्यास्ति । भोजनव.
( सा च 'महापउम' शब्दे) मानुषोत्तरपर्वतस्थे स्वनामति, स्था० ३ ठा०३ उ०।
ख्याते नागसुवणे, द्वी०। तुरिमिणीपुरस्थे स्वनामख्याते दि.
जे, प्रा०क. १०। (तत्कथा ' सम्मावाय' शब्दे वक्ष्यते) भत्तिअणुट्ठाण-भक्त्यनुष्ठान-न० । " गौरवविशेषयोगाद् ,
भद्दिल पुरस्थे स्वनामन्याते श्रेष्ठिनि, ध०२०। (भद्रश्रेष्ठिबुद्धिमतो ग्रद्विशुद्धतरयोगम् । कृपयेतरतुल्यमपि , शेयं तद्
कथा-'उजुववहार' शब्दे द्वितीयभागे ७४० पृष्ठे गता।) भक्त्यनुष्ठानम् ॥४॥" इत्युक्तलक्षणे अनुष्ठानभेदे, पो०१०
कस्मिश्चिन्नगरस्थिते स्वनामख्याते श्रेष्ठिपुत्रे, तं० । स्वनाम. विव०। पञ्चा०। अष्ट।
ख्याते |वेयकविमानप्रस्तटानां प्रथमे प्रस्तटे, स्था० ६ ठा। भत्तिचित्त-भक्तिचित्र-त्रि० । भक्कयो चिच्छित्तिविशेषाः, ता. पञ्चशतसाधुपरिवृते स्वनामख्याते आचार्य, "इहेव भाभिश्चित्रो भक्तिचित्रः । विच्छित्तिभिरनेकरूपवति , श्राश्च.
रहे वासे भद्दा नाम पायरिश्रा।" महा०६०। कालियवति च । सू०प्र०१८ पाहु० । च०प्र० । शा० । रा०।
काऽऽचार्यस्थ शिष्ये स्वनामख्याते गौतमगोत्रोत्पन्ने आचा. स० । जी० भ०।
ये, "गोयमगुत्तकुमारं.संपलियं तह य भद्दयं वंदे ।" कल्प. भत्तिचेइय-भक्तिवैत्य-न। भक्त्या क्रियमाणे जिनायाऽऽतने, २अधि०८ क्षण। प्राचार्यशिवभूने शिष्ये काश्यपगोत्रोत्पने जीत । नित्यपूजार्थं गृहे कारिताऽईत्पतिमा चैत्यमिति ।
स्वनामख्याते आचार्ये, “थेरस्स णं अज्जसिबभूइस्स कुच्छ. ध०२ अधि।
सगोत्तस्स प्रजभद्दे थेरे अंतेवासी कासवगुत्ते" । कल्प. भत्तिणय-भक्तिनत-त्रि०। बहुमाननने, पञ्चा० विव०।।
२ अधि० ८ क्षण । " भई बंदामि कासवं गुत्तं । "
कल्प० २ अधि० ८ क्षण । श्रावस्तीवास्तव्ये जितभत्तिमंत-भक्तिमत्-त्रि०। बहुमानवति, " अविरहियं भत्ति
शत्रुनृपतेः पुत्रे स्वनामख्याते राजकुमारे , उत्त०पाई.५ मंतेहिं । " पञ्चा०६विव० । स्था ।प्रा०।
प्र० । ( तवक्तव्यता 'तणफासपरीसह' शब्दे चतुर्थभत्तिराग-भनिराग-पुं०। भक्तिपूर्वकेऽनुरागे, " अप्पेगइया भागे २१७७ पृष्ठे गता) धीरत्वाऽऽदिगुणयुक्ने हस्तिविशेषे, जिणभत्तिरागण ।" रा०।
| स्था०४ ठा०२ उ० । (भद्रलक्षणम् 'पुरिसजाय ' शब्देऽ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org