________________
अत्तपायपडियाक्खिय
भवति यत्पुनः परिकरूपं तपोऽनशनं तत् यावर कधिकम्। तत इत्यतःप्रतिपादनन्तरं यावत्कचिकताप्रतिपादनार्थम धिकृतसूत्रम् । अनेन सम्बन्धेनाऽऽयातस्यास्य (१२ सूत्रस्य ) व्याख्या प्राग्वत्, नवरं भक्तपाने प्रत्याख्यायेते यया सा तथो. का, कान्तस्य परनिपातः सुखाऽऽदिदर्शनात् । '
श्रत्रभाष्यम्
श्रवा हेउवा, समणीयं विरहिते कहेमाणे । मुच्छाएऽतिपडिजा, कप्पति गहणं परिमाए || २०५ || श्रमणीनामन्यालां साध्वीनां विरहिते अशिवाऽऽदिभिः का रखैरभावे एकाकिन्या आर्थिकाया भक्तपानप्रत्याख्याताया अर्थ वा हेतुं वा कथयतो निर्ब्रन्थस्य यदि सा मूर्च्छया तिपतेत् ततोऽतिपतितायास्तस्याः ( परिक्षापति ) परिशायामनशने सति कल्पते ग्रहणम् उपलक्षणत्वादवल स्वनं वा कर्तुम् ।
( १३६५ ) अभिधानराजेन्
•
Jain Education International
नत्ति
सार्थकानर्थकभेदभिश्रो बन्धवत् या नपरं सापेक्ष रोगचिकित्सा स्वात् अपराधकारिणि च वाचैव वदेदय ते भोजनाऽऽदि न दास्यते, शान्तिनिमित्तं चोपवासाऽऽदि कारयेत् । ध० २ अधि० ।
..
भतपारा संकिलेस भक्तपानसं फ्रेश पुं० [मपानाऽऽचितः । संक्लेशो भक्तपानसंक्लेशः । संक्लेशभेदे, स्था० १० ठा० । भत्तव्वभरण- भर्त्तव्यभरण - न० । भर्त्तव्यानां भते योग्यानां मातृपितृगृहिण्यपत्यसमा बितल जनलोकतथाविधभृत्यप्रभूतीनां मरणं पोषणम्। भर्त्तव्यानां मातृपित्रादीनां पोष तत्र श्री यानि मातापितरी ती भायो - लब्धवलानि चापत्यानि । यत उक्तम् - "वृद्धौ च मातापि तरौ, सतीं भाय्य सुतान् शिशून् । अध्यकर्मशतं कृत्वा, भय्या मनुरवीत् ॥ १०१० भत्तत्रेयण - भक्तवेतन - न० । भक्रूं भोजनलक्षणं बेतनं मूल्यं भक्तवेतनम् । भोजनलक्षणे मूल्ये, उपा० ७ अ
39
भत्ता मर्तृ-पुं० [पोषणकर्त्तरि, "पई मता ।।
।
। पाइ०ना०
-
1
इदमेव व्याचष्टे
गीतत्थी असती, सन्वाऽसतिए व कारणे परिष्ठा । पाणगभलसमाधी, करया मालवधीरव || २०६ ॥ गीतानामािणामसत्यभावे दिवा-अशियाका रणतः सर्वासामपि साध्वीनामभावे, एकाकिन्या जाताया
परिक्षा-भक्तप्रत्यास्थानं कृतम् । ततस्तस्याः कृतभक्तपान- 1 क्यानायाः सीदन्त्या योग्यपानक प्रदानेन चरमेप्सितुभक्त प्रदानेन च समाधिरुत्पादनीयः, कथनीयम् यथाशक्ति स्वशरीरमनावाचा कश्यम् तथा खोचलो. हाचि कथमपि चिरजीवितेन भयमुत्पद्यते यथा नाथापि पिते, किमपि भविष्यतीति न जानीम इति तस्या धीरापना कर्त्तव्या ।
जति वाण शिव्वज्जा, असमाही वा वि तम्मि गच्छम्मि करणिअं णत्थ वि, ववहारो पच्छ सुद्धो वा ॥२०७॥ यदि वा प्रमुखादनीयोदयतया कृतमपानप्रत्याक्याना सा न निर्वहेत यावत्कथिकमनशनं प्रतिपालयितुं क्षमा इति यावत् असमाधिर्वा तस्मिन् गच्छे तस्या वर्त्तते ततोऽन्यत्र नीत्वा यदुचितं तत्तस्याः करणीयमित्यर्थः यावदनशनप्रत्याक्यानभङ्गविषयस्तथा व्यवहारः प्रायश्चित्तं दातव्यम् । अथ स्वगच्छा ऽसमाधिमात्रेणाम्यत्र गता ततः सा मिथ्यादुष्कृतप्रदानमात्रेण शुद्धेति । वृ०६ उ० । व्य । प्रब० । भत्तपाणपत्थयण - भक्तपानपश्यदन न० भक्तपानरूपं यस्पध्यदनं तथा । भक्तशनरूपे शंबले, भ० १५ श० । पायविभक्तपानव्युत्सर्ग-पुं० समे
,
|
..
औ० भत्तपाणवेच्छेय. भक्तपानव्यवच्छेद पुं० । भक्तमशनमोदनादि. पाने पेपमुकाऽऽदि यो निषेधोऽप्रदान भक्तपानव्यवच्छेदः । अपवादाने लायके स्थूलप्राणातिपातविरमणस्य प्रथमाऽणुव्रतस्य प्रथमेऽतिचारे, उपा० १ श्र० । श्रा० । पञ्चा० । ध० श्रावण भक्तपानव्यवच्छेदो न कस्यापि कर्तव्ययते स्वमोबा तुरितादीन् बिना नियमत एवाभ्याम् चितान् मोत् स्वयं मुखीत भलपानमिवेोऽपि ३४२
२५३ गाथा |
भति - भक्ति स्त्री० । भज क्रिन् । सेवायाम् भक्तिर्विनयः सेवे. ति । पो० ६ विव० | भक्तिरभिमुखगमनाऽऽसनप्रदान पर्युपास्त्य जलबन्धानुवजनादिलक्षणेति । प्रब०१४८ द्वार। " अब्भुट्टा
डायासवप्पा मगद्दणादीहि लेया जा सा भती भवइ ।" नि०चू० १३० । आराधनायाम्, वाच० उचि प्रतिपच्या विजयकरणे आ०म० अ० विनया दिरूपा प्रतिपत्तिर्भक्तिरिति । ध०२ अधि० । यथोचितबाह्यप्रतिपत्तौ श्र० म० १ ० ० ० भक्तिरुवितोपचार इति । दश० अ० १३० । अभ्युत्थानाऽऽदिरूपे बहुमाने, उस० पाई० १ अ० । सूत्र० । पाई० १ ० सू० " भती आयरकरणं, जहोचियं सिरसा।" संथा अनुरागे ०१०करचादिप्रणिधाने आय० २ ० दर्श० । भविष्यं विचारामृत संग्रहे
"साविकी राजसी भक्ति स्तामसीति त्रिधाऽथवा । जन्तोभिप्राय विशेषादो भवेत् ॥ १ ॥
परिक्षानेकपूर्वकम् । अमुता मनोरङ्गमुपसर्गे ऽपि भूपति ॥ २ ॥ असम्बन्धि कार्यार्थ समपिदिना । मध्याङ्गना महोत्साहा पिते या निरन्तरम् ॥ ३ ॥ मःि शक्त्यनुसारेण निःस्पृहातिना । सा सात्विकी भवेद्भक्ति-लोकद्वय फतावद्दा ॥ ४ ॥ "
1
"
For Private & Personal Use Only
त्रिनिर्विशेषकम् - रैडिकफलप्राप्तिहेतवे । लोकरञ्जन वृष्यर्थ, राजसी भक्तिरुच्यते ॥ ५ ॥ पिकारभिदे या कृतमरसरम् । हृदाशयं विधीयेत, सा भक्तिस्तामसी भवेत् ॥ ६ ॥ रजस्तमोमयी भक्ति, सुप्रापा सर्वदेहिनाम्। दुर्लभाक्ति, शिवायधिसुखावदा ॥ ७ ॥ उत्तमा सात्विकी भक्ति मध्यमा राजसी पुनः | तामसी
०२चि०
www.jainelibrary.org