________________
भरदि (ण)
नद
स्य नृपस्य सुते स्थनामख्याते कुमारे, ध० र० । मनन्दिकुमारचा -
"
स्मिन्नेव मागे १०२०-१०२१ पृष्ठे गतम्) धीरत्वाऽऽदिगुणयुक्ते भद्दणंद ( ग् ) - भद्रनन्दिन् - पुं० । अभयपुरस्थस्य धनावद्दपुरुषभेदे, स्था० ४ ठा० २ उ० । महादेवे, वृषे, खञ्जने, कदम्बे, बलदेवे, रामचन्द्र सुवृ । पुं० [बाब० । प्रज्ञा० १७ पद ४ उ० । भाति शोभते स्वगुणैर्ददाति च प्रेरयितुश्चिसनिवृत्तिमिति भद्रः उत्तपाई० १ ५० । । भाति भन्दते वा भद्रः । कल्याणाऽऽबहे, उत्तपाई० १ श्र० । कल्याणकारिणि ज्ञा० १ ० १ श्र० | कल्याणयुक्ते श्रा० क० १ ० । प्रशस्ते, स्था० ४ ठा० २३० । जी० । अनुस्कट रागद्वेषे व्य० १ उ० । सुशिक्षिते, " इयं भदं च वाइये ।" उत्त० १ ० । सुन्दरे, पं०भा० १ कल्प । साधौ श्रेष्ठे च । त्रि० । वाच० । भाद्र पुं०मा
9
( १३६७ ) अभिधानराजेन्द्रः ।
"
पीणमासी भाद्री, सा परिमन् मासे भाद्रः । अण् । चैत्राऽऽदितः षष्ठे चान्द्रे मासे, वाच० । भद्दग - भद्रक - त्रि० । भद्र कन् । सरले, कल्प० १ अधि०५ क्ष ण। विनीते, विशे० । मनोशे, शा० १४० १५. अ० । मनोऽनुकू लवृत्तिके, झा० १०१ श्र० । परानुपतापिनि, स्था० ४ ठा ४०० निरुपमकल्याणमूर्ति के " प्रकृ त्या भद्रकः शान्तः ।" द्वा० २१ द्वा० । दश० | कल्याणभागि नि०२० जी० शाभनमनुष्यमै सम्पदुपेते सद्धर्म्मप्रतिपत्तरि, सूत्र० २ ० २ प्र० । श्रावक भे वे, "अभूदपारे कान्तारे म्लेच्छ एको हिमकः " ० क० १ अ० । 'भहगसद्धे य अवियत्ते । " भद्रकः श्राद्धकः प्रसिद्धः । श्रघ० । " भद्दगवयणे गमणं । इमं भगवयं जं तुम्हे संदिह तं मे सध्यं पडिपावे स्पति " नि०० १६ उ० कालिकाचार्यस्य शिष्ये । स्वनामख्याते गौतम गोत्रोत्पने श्राचाय्यें, गोयमगु सकुमारं संपलियंस दे कल्प० २
66
-
1
ध क्षण | मुस्ते, न० | देवदारुणि, पुं० । वाच० । मानि शोभते स्वमुचैर्ददाति च प्रेरयितुश्चित्तनिवृत्तिमिति भद्रः, स एव भवकः । अश्वभेदे, उस०पाई० १ श्र० । भद्दगुच भद्रगुप्त पुं अविनीनगरस्ये स्वनामस्या चाटुर्ये, आ०म० १ अ० । प्रा० चू० "वृद्धावासे सत्यवत्यां श्रीभद्रगुप्तसूरयः । " प्रा०क० १ अ० । मद्दगुत्ता तु नामे, सूरिणो जगउत्तमा । ठिया उ थेरवासेणं, जंघा - बलविवज्जिया ॥१॥" दर्श०५ तव । ब्रह्मद्वीपिकायां शाखायां भवे युगप्रधान दशपूर्विणि स्वनामख्याते श्राचार्ये च । कल्प०२ अधि०८ क्षण । " वंदामि श्रज्जधम्मं तत्तो वंदे य भद्दगुत्तं च । " नं० ।
66
भद्दगुत्तिय भद्रगुप्तिक - न० । भद्रयशसः स्यविरान्निर्गतस्योरु• पाटिकगणस्य स्वनामख्याते कुलभेदे. कल्प०२ अधि०८ क्षण । भरजस भइपशस् पुं० [पार्श्वजिनस्य स्वनामघरे, स्था० ८ ठा० । श्रार्यसुहस्तिनः शिष्ये भारद्वाजगो aless स्वनामख्याते श्राचार्ये, कल्प० २ अधि० ८ क्षए । भद्दजसिय-भद्रयशस्क- न० भद्रयशसः स्थावरान्निर्गतस्योरु पाटिकगणस्य स्वनामख्याते कुलभेदे, कल्प०२ अधि०८ क्षण । मदन- भद्रजिन पुं० [भारतवर्षनाविनि भद्रतापनामधेये स्वनामख्याते जिने, प्र० ७ द्वार ।
Jain Education International
66
"सुरस करिसमं समत्रिं ईसादात धूमकरंडे ति उज्जाणं ॥ १० तथाऽसी नामजपखरस । संनिदियपारि सहयं ॥ २ ॥ तं नरं परिपाल, मालइकुसुमं व मालिश्रो अहियं । लहुयकरो पवरगुणो, धणावहो नाम नरनाहो ॥ ३ ॥ सहसंतेडरवारा, अवलियालीस परमारा तस्याऽसि सुंदर-सरस्वई सरसई भजा ॥॥७॥ सानिका परिवर्तन परिबुद्धा नरसमीपमुपगम्म सम्म सुमियं ॥ ५ ॥
घरी तु पुसो, होही भनिए निवेश सा एवं होउ ति भणिय रहभव-मुवगया गमइ निसिसेसं ॥ ६ ॥ गोसेतोपा
सीदास रामासी, सहायह सुमिणसत्यपि ॥ ७ ॥
3
वितो लड़ रहाया, कयकोउयमंगला समागम्म । बाबिन जणं, विजय नियं सुनिसका ॥ ८ ॥ मद्दासम्म परे, देवरियं । राया पुप्फफलकरो, तं सुमिणं श्रक्खए तेसिं ॥ ६ ॥ सत्या दिवारे निधपुर से कहंति ज सत्थे पायासी भूमिणा तीता मासुमा १० ॥ चउदस गवार नियंति समिि मोगली ॥ ११ ॥ देवीए जं दिट्टो. सुमिणे पंचाणणो तो पुन्तो । समयम्मि रजसामी, राया होही मुखी अदवा ॥ १२ ॥ उपललाई दाससु देवी परपु-प्रोहला बहर तं गमे ॥ १३ ॥ समय सब पुतं, कति दिनमा पुग्वदिया। बद्धावण्यं राया. काराव गुरुचिभूईप ॥ १४ ॥ महक मंदिरी, ति से कथं नाम मदनंदिति । पणधाईसंगहिश्रो, वह गिरिगयतरुव्व कमा ॥ १५ ॥ सो समाकुललो कूलपरियो । पत्तो तारुन्नमरणु नपुन्नलायन्ननीरनिहिं ॥ १६ ॥ पासायास पंच उ, कारिय परिणाविश्र इमो पिउणा । लिरिदेवीपमुद्दाओ, पंचसयनरिंदधूयाश्रो ॥ १७ ॥ ताहि समं स विसर विसायविसंवेगविरहि संतो भुंज देषी दो- देवालय दिव्ये ॥ १५ ॥ घूमकरंडा, तत्यन्नदिये समोसढो बीरो। बानिदो पडसिरिसेल गंतुं ॥ १८ ॥ सहदुवालललक्खे, पीईदाणं दलितु तस्स नियो । वीर कामी निमाच्टर कृषि व तो ॥ २० ॥ कुमरो विभनंदी मंदी सीलपरिवारो । पवरं रद्दमारुढो पत्तो सिरिवीरनमणत्थं ॥ २१ ॥ कुमरस्य पीसो राईसरा वि बलिया कलिया परियो । २२ ।। जयंति धम्मं कडे सामी दि
For Private & Personal Use Only
www.jainelibrary.org