________________
1
भत्तपच्चक्खागा
तिज्ञां गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये श्राहाराऽऽदि. कमाहृतं चापरेण न स्वादयिष्यामीति २, तथाऽपर ब्राहृत्य प्रतिज्ञामेवम्भूतां तद्यथा-नापरनिमित्तमन्वीक्षियाभ्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति ३, तथाऽपरः- आहत्य प्रतिज्ञमिवम्भूतां तद्यथा-नान्वीक्षिष्येऽपर निमित्तमाहाराऽऽदिकं नाप्याहृतमभ्येन स्वादयिष्यामीति ४, एवम्भूतां च नानाप्रकारां प्रतिज्ञां गृहीत्वा कुतश्चिद् ग्ला यमानोऽपि जीवितपरित्यागं कुर्यात् न पुनः प्रतिज्ञालोपमिति । श्रमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह-एवम्उक्तविधिना 'स' भिक्षुरवगततस्त्रः शराऽऽदिनिष्पिपा सुः यथाकीर्तितमेव धर्म्मम्-उक्तस्वरूपं सम्यगभिजानन् श्रासेवनापरिज्ञया श्रासेवमानः तथा लाघविकमागमयनित्यादि यच्चतुर्योदेशकेऽभिहितं तदत्र वाच्यमिति तथा शान्तः कषायोपशमाच्छन्तो वा श्रनादिसंसा पर्यटनाद् विरतः सावधानुष्ठानात् शोभनाः समाहृतागृहीता लेश्याः - अन्तःकरण वृत्त यस्तै जसीप्रभृतयो वा येन स सुसमाहृतलेश्यः एवम्भूतः सन् पूर्वगृहीत प्र तिज्ञापालना समर्थो ग्लानभाबोपगतस्तपसा रोगाऽऽतङ्केन वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, तत्राऽपि ' भक्तपरिज्ञायामपि तस्य ' कापर्यायेणानागतायामपि कालपर्याय पत्र निष्पादितशिष्यस्य संलिखितदेवस्य यः कालपर्यायो-मृत्योरवसरोऽत्रा. ऽपि ग्लानावसरेऽलावेव कालपर्याय इति कर्मनिर्ज राया उभयत्र समानत्वात् स भिक्षुस्तत्र ग्लानतथाऽन. शनविधाने व्यक्तिकारकः- कर्मक्षयविधायीति । उद्देश कार्थमु. पसं जिहीर्षुराऽऽद्द - सर्वे पूर्ववद् । श्राचा० १ श्रु० ८०५३० । भक्तप्रत्याख्यानफलं प्रश्नपूर्वकमाहभत्तपञ्चक्खाणं भंते ! जीवे किं जणय १ । मत्तपच्चक्खाणं जीवे अगाई भवसहस्साई निरंभइ ॥ ४० ॥ हे भदन्त ! भक्तप्रत्याख्यानेन - श्राहारत्यागेन भक्तपारशा. दिना जीवः किं फलं जनयति ? । गुरुराह--हे शिष्य ! भक्त. प्रत्यास्थानेन जीवोऽनेकानि भवसहस्राणि निरुणद्धि । ४० उत्त० २६ श्र० । भक्तपरिशामरणमार्यिकाऽऽदीनामप्य स्ति । यत उक्तम् -" लवाश्री प्रजाओ, सध्धे चि य पढमसंघयणवज्जा | सध्ये वि देखविरया, पच्चक्खाणेण उमरति ॥५२७|| ” (वय०१०३०) अत्र च प्रत्याख्यानशब्देन मक्तपरिक्षेत्र भणिता, तत्र प्राकू पादपोपगमादेरन्यथाभ
नात् प्रय० (डी०) १५७ द्वार। (भक्तप्रत्ययावत वक्त इयताविशेषः 'अणगार' शब्दे प्रथमभागे २७१ पृष्ठे गतः । ) उत्त परिष्मा मक्कपरिज्ञा-बी०। भक्रं भोजनं तस्य परिक्षा । सा द्विधा - परिक्षा प्रत्याख्यातपरिक्षा च शपरिक्षया अनेक भेदमस्माभिर्भुक्त पूर्वमतद्धेतुकं च सर्वमवद्यमिति परिज्ञानम् । प्रत्याख्यान परिज्ञया च" सव्वं च अलपाणं विहं जाय बाहिरा उबही । श्रभितरं च उबि जावज्जीवं च बोलिरह ॥ १ ॥ इत्यागमत्रच नाच्चतुर्वि घाऽऽद्वारस्य त्रिविधाऽऽद्दारस्य वा यावजीवमपि परित्यागाऽस्नकं प्रत्याख्यानं भक्तपरिक्षा । उत्त०पाई ५
Jain Education International
( १३६० ) अभिधानराजेन्द्रः ।
"
For Private
अ० । श्राचा०
भत्तपरिमा | प्र० । स० । अनशनभेदे, प्रव० ६ द्वार | पं०व० । पञ्चा० । श्राचा । तत्कार्यभूते भक्तप्रत्याख्यानाऽऽ मरणभेदे च । घ० ३ अधि० । प्रत्थः भेदे प्रति०
भक्तपरिज्ञास्वरूपमिदम्
नमिऊण महाइस, माहाऽणुभावं मुणि महावीरं । भणिमो भत्तपरिन्नं, नियसरगट्ठा परट्ठा य ॥ १ ॥ भवगणभमरीणा, लहंति निव्वुडसुहं जमल्लीणा । तं कप्पदुमका- सुइयं जिणसास जयंई ॥ २ ॥ मयतं जिगवणं च दुल्लदं पाचिकण सप्पुरिसा । सासयमुहिकरसिए - हि नागवसिएहि होयव्वं ॥ ३ ॥ जं श्रञ्ज सुदं भविणो, संभरणीयं तयं भवे कल्लं । मग्गति निरुवसग्गं, अपवग्गसुई बुहा लेख || ४ | रवि सुरसुक्खं, दुक्खं परमत्थमो तयं विंति । परिणामदारुणमसा-सयं च जंता अलं तेषं ॥ ५ ॥ जं सासय सुहसाह - माणाभाराहणं निखिँदाणं । ता तीए जइयन्त्र, जिरावययविसुद्धबुद्धीहिं ॥ ६ ॥ तं नागदंसणणं, चारितवाण जिणपणीयाणं | जं श्राराहगामिणमो, आणा आराहणं विंति ॥ ७ ॥ पन्चजाए अब्भु जो वि राम्रो महासुतं । अब्भुज्जय मरणं, अविगलमाराहणं लहइ ॥ ८ ॥ तं भुज्यमरणं, अमरणधम्मेहि वस्त्रियं तिविहं । भत्तपरिन्ना इंगिणि, पाचवगमं च धीरेहिं ॥ ६ ॥ भत्तपरिनामरणं, दुविहं सवियारमो य अत्रियारं । सपरक्कम मुणिणे, संलिहियतगुस्स सवियारं ॥ १० ॥ अपरक्कमस्स काले, पहुत्तम्भी य जं तमवियारं । तमहं भत्तपरिनं, जहापरिनं भणिस्सामि ॥। ११ ॥ भिइबलवियलाणमडका-लम कलियाणमकयकरणाणं । निरवज्जमज्जकालिय- जईण जुग्गं निरूवसग्गं ॥ १२ ॥ परमसुसपिवासो, अ सो हासो सजीवियनिरासो । विससुविगयरागो, धम्मुज्जम जायसंवेगो ॥ १३ ॥ निच्छियमरणावत्थो वाहिग्गत्यो गित्यो वा । भवियो भत्तपरिन्ना - इ नायसंसारनिग्गुनो ॥ १४ ॥ वाजिरमरणमयरो, निरंतरुप्पत्ति नीरनिउरंचो । परिणामदारुण हो, अहो दुरंतो भवसमुद्दो ॥ १५ ॥ पच्छा तावपरडो, पियधम्मो दोसस सय हो । after पासथा वि, दोसे दोसिल्ललिओ वि ॥ १६ ॥ इकलिकण सरिसं गुरुपामूलेऽभिगम्य विषएां । भालयलमिलिगकर कम-लसेहरो वंदिउं भगइ ॥ १७॥ मारुहिय महसुपुरिस-मचपरिन्नापसत्यबोद्दित्थं ।
Personal Use Only
www.jainelibrary.org