________________
भत्तपच्चक्खाण
अभिसओ सम्पचार सम्बतमेव समभिजा शिया, जस्स मिक्स एवं भव-पुट्टो भलो मसि भिक्खुस्स नालमहसि गितरसंक्रमणां मिक्वायरियं गमया से ए चं वयंतस्स परो अभिहडं असणं वा पाणं वा खाइमं वासाइमं वा आदलजा, से पुण्यामेव भालोदना-झाउ संतो ! नो खलु मे कप्पर अभिडं असणं वा पार्थ वा साइमं वा साइमं वा न वा पाय वा असे वा एप पगारे (०२१६)
तंत्र विकल्पति स्थविरकलिनको जिनकल्यिको बा स्यात्पर्युषितस्तु नियमानिकपिकपरिहारवि शुद्धिकयथादिकप्रतिमामतिपचानामन्यतमः अस्मिन् स्
.
"
यदि यो निकल्पि] कादिभ्यां वस्त्राभ्यां पर्युषि तो राष्ट्रस्य सामान्यविश्वादेकाशीमिको उपर और्थिक इत्याभ्यां कल्पाभ्यां पतिः संयमे व्यवस्थित किम्भू ताभ्यां का पानी पर्युषितइत्या रोदेशकवत्रेयं यावत् ' नाल महमंसि ' ति स्पृष्टोऽहं बातादिभी रोगे। अथ समर्थन समर्थोऽस्मि गृदा गृहान्तरं सक्कम तथा भिक्षामि क्षाचर्या तमनाय नालं ' न समर्थ इति, तदेवम्भूतं मिमुपलभ्य पादस्य एवम्भूतामात्मीयामस्थांबद सारदतोऽपि परो गृहस्थाऽऽविरनुकम्पाभक्तिरसाऽऽ हृदयोऽभिहृतं जीवोपमर्दनिर्वृत्तं किं तद् ?-अशनं पानं खादिमं स्वादिमं वेत्याशय तस्मै साधये ''सि दद्यादिति । तेन चलानेsपि साधुना सूत्रार्थमनुसरता
विश्वं मम्यमित्यच्यवसायिना किं विधेयमित्याह- जिनकल्पिकादीनां चतुमप्यन्यतमः पूर्वमेव 'आलोचयेत्' विचारयेत् फलमा दिना दोषेण दुष्टमेतत् ?, तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहतं च प्रतिषेधयेत् तद्यथा - श्रायुष्मन् गृहपते ! न खल्वेता माभिहृतमभ्याहृतं च कल्पले अशनं भोक्तुं पानं तुमन्य है' सरकारमाचादिदोष इत्येवं तं तिं दानायोद्यतमाशापयेदिति पाठान्तरं वा " तं भिक्खु केह गाहावई उवसंकमित्तु बूया - श्राउसंतो समणा ! श्रहनं तव अट्ठा असणं वा पां वा खाइमं वा साइमं वा अभि इड दलामि, से पुब्बामेव जाणेज्जा आउसंतो गाहावई जनं तुमं मम अट्ठार असणं वा पाणं वा साइमं वा साइमं बा अभिहडं वेतेसि, णो य खलु मे कप्पर पयप्यगारं अलवा पां वा खाइमं वा साइमं वा भोत्तर वा पाय वा अन्ने वा तप्पगारे त्ति ।" कण्ठयं तदेवं प्रतिषिद्धोऽपि धावकसंचयकृतिमङ्गकमिध्यादीनामन्यतम एवं चिन्तयेत् तद्यथा - एष तावत् ग्लानो न शक्नोति भि सामदितुं न चापरं कञ्चन प्रपीति तदस्मे प्रतिषियो केनचिष्मा दास्यामीत्येवमभिसम्यावाद्वारादिकं डोकयति, तत्सारनेषणीयमिति वा प्रतिषेधयेत् । किं चबस्स भिक्खुस्स श्रयं पगप्पे--अहं च खलु पडिल
Jain Education International
( १३५६ )
अभिधानराजेन्द्रः ।
.
नतपश्चक्खाण
अ
तो अपटिनटि गिलायां भगिलाहिं अभिकख साईम्मिएहिं फीरमार्थ बेथावदिये साजिस्सामि अवाि खलु अप्पचित्तो पडिशचस्स प्रमिलायो गिलास - भिख साम्यिस्सा बेयावदियं करवाए भइहुपरिनं अमुविखस्सामि ग्राह च साइजियामि १, भा हु परिनं प्रायश्वितापि बाहरं च नो साइजस्ता मि २, आहड्ड परिनं नो प्राणक्खिस्सामि आहडं च साइजिस्सामि ३, श्रहड परिन्नं नो श्रणक्खिस्सामि श्राहडं च नो साइज्जिस्सामि ४, एवं से अहाकिट्टियमेव ध
समभिजाना ते विरए सुसमाहिपलेसे तस्य वि तस्य कालपरियार से तस्थ विशंतिकारण, इथे विमो हाय हियं सुखमं निस्से आशुगामिषं तिबेषि । ( सू० २१७ )
,
6
"
'ण' इति वाक्यालङ्कारे यस्य मितोः परिद्वार विश्वविकस्थ यथादिकस्य वा चारो ि तद्यथा अहं च खलु 'च: ' समुच्चये खलुः' वाक्या. लङ्कारे क्रियमाणं वैयावृत्यनपरे स्वादयिष्यामि अभिलपिष्यामि किम्भूतोऽहं ? -प्रतिशप्तो वैयावृत्य करणायापरैरुक्तः प्रभिहितो यथा तब वर्ष वैयावृत्यं यथोचितं कुर्म्म इति किम्भूतैः परैः ? - श्रप्रतिशतैः - अनुक्लैः किम्भू सोनटितपसा कर्त्तव्यता उसको बालाऽऽदि क्षोभेण वा ग्लान इति किम्भूतैरपरैः १- उचित कर्त्तव्य सहि ष्णुभिः । तत्र परिहारविशुधिकस्यानुपाहारिकः करोति कल्पस्थितो या परो यदि पुनस्तेऽपि महानास्ततोऽन्येन कु· र्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति निर्जराम् अभिकाङ्क्ष्य' उद्दि श्य ' साधम्मिकैः सदृशकल्पिकैरक कल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्यमहं स्वादयिष्यामि अभि काङ्क्षयिष्यामि यस्यायं भिक्षोः प्रकल्पः - आचारः स्यात् स समाचारमनुपालयन् परिपाऽपि जीवितं जान पुनराचारखण्डनं कुर्यादिति भावार्थः । तदेवमन्यन साधर्म वैधा क्रियमाणमनुज्ञातं साम्प्रतं स एवा परस्य कुर्यादिति दर्शयितुवादः समुचये, अश पुनः शब्दार्थे स च पूर्वस्माद्विशेषदर्शनार्थः ' खलुः 'बा क्यालङ्कारे अहं च पुनरप्रतिक्षतः धनमितिः प्रतिस्थ वैयावृत्य करणायाभिहितस्य अग्लानो ग्लानस्य निर्जराममिका साधर्मिकस्य चैवाकु किमर्थम् १-क रणाय तदुपकरणाय तदुपकारावेत्यर्थः तदेवं प्रति परिगृह्याऽपि भक्तपरिज्ञया प्राणान् जह्यात् न पुनः प्र तिज्ञामिति सूत्रभावार्थः । इदानीं प्रतिज्ञाविशेषद्वारेण च 'तुर्भङ्गिकामाह - एकः कश्चिदेवम्भूतां प्रतिज्ञां गृह्ण ति तद्यथा-महागस्था परस्य साधनिकस्थाद्वाराऽऽदिकम पविष्यामि अपरं चात्योषितं करिष्यामि तथाऽपरेण च साधर्मिकेाऽऽहमागी समाहारादिकं स्वादयिष्यामि उपभोये एवम्भूतां प्रतिज्ञामान्यगृहीत्वा वैयावृत्यं कुर्यादिति तचापरः- माहत्य
"
.
,
For Private & Personal Use Only
•
9
4
6
9
www.jainelibrary.org