________________
( १३४५) अभिधानराजेन्द्रः ।
जत्तपच्चक्खाण
वि यतित्यरा, पात्रोवगया उसिद्धिगया ।। २५ ।। सर्वेसर्वाः सर्वा कम्र्मभूमिषु सर्वस्थामायामतीताना गतरूपायां सर्वगुवः सर्व महिताः सर्वे मेरावभिषिक्ताः सर्वे आमच्यादिभिर्लब्धमिपेताः सर्वे च की प्रवर्तनशीलाः सर्वान्परीषहान् पराजित्य पादपोपगताः सिद्धिं गताः ।
वसेसा अणगारातीयपप्पा गया सब्बे । केई पादविगया, पचखायं गिलि के ।। ५२६ । अवशेषाः सर्वेऽपि च अनगाराः श्रतीताः प्रत्युत्पन्ना अना गताश्च केचित्प्रथम संहननोपेताः पादपोपगताः केचित्प्रस्याख्यानं भपरिक्षां केचिदिङ्गिनीं प्रतिपन्नाः ।
सम्बाओ अजाओ, सवय पढना।
बेदेसरिया पथकासव मरेति ।।५२७।। सर्वा अर्टिकाः सर्वेऽपि च प्रथमसंहननवः सर्वेपिच देशविरताः प्रत्याकयानेन परिवापेण पिते। सम्यसुरम्यभवाओ जीवियसारा उ सम्बजयाओ । आहाराओ रयणं, न विज्जर हु उत्तमं लोए || ५२८|| सर्पस्य सुखस्य प्रभवा उत्पादकार सर्वसुखप्रभवस्तस्मात् जीवितसारात् "अन्नं वै प्राणा" इति वचनात्, सर्वस्य यतो जनकः, तस्मात् श्राहारमन्तरेण कस्याप्युत्पत्तेरभायात् इत्थंभूतादाद्वारादन्यतमं रतं लोके न विद्यते कि स्वाहार एव सर्वोत्तमं रत्नम् ।
+
रजत्यमेवभावयति
विगहगह सिद्धे व मोतु लोयम्मि जेतिया जीवा । ये सब्दात् आहारे हुंति उनउचा ||२६|| विग्रहगतीन् विग्रहगत्यापन्नान, सिद्धाश्च मुक्त्वा शेषा पावन्तो लोके जीवास्ते सर्वेसर्वा सर्वास्वयस्थास्वा हारे उपयुक्ता भवन्ति वर्त्तन्ते तत श्राहारः परमरत्नम् । तं तरियं रयणं, सारं जं सव्वलोअरयणाणं । सव्वं परिचचा, पादोषगया पविहरति ॥५३०॥ तत्सर्वलोक रत्नानां मध्ये सारं तेषु सत्स्वपि सुप्तेरभावात् । आहाररूपं रमं तसा सर्व परिपम्प चम्याः पादपोष गनाः प्रविहरन्ति ।
एयं पादोवगमं, निष्पटिकम्मं जियेहि पष्यतं ।
सो वम वचसायपरक कुराई ।। ५३१ ॥ एस्पाव पोपगमं मरणं जिनैर्निष्यतिकम् प्रप्तं यत् स्वा पको व्यवसायपराक्रमं करोति । गतम् (२१) उद्वर्त्तनाऽऽ. दिद्वारम् ।
अधुना (२२) " सारे (त) ऊण य कवयं " इति द्वारव्याख्यानार्थमाहकोई परीसहहिं वाउलितो वेययद्दिश्रो वावि । मोहासेज्ज कयाई, पढमं वीनं च श्रसज्ज ॥ ५३२॥ कचित् प्रथमद्वितीयाध्याय पीडामा पीडित
Jain Education International
भत्तपच्चक्खाण घेत याचेत्कदाचित्प्रथममशनं द्वितीयं वा पानकमासाद्या• धिकृत्य ।
ततः किं कर्त्तव्यमत श्राह-गीस्थमगीत्थं सारे मतिविषोहणं कार्ड |
तं परिचय छ, पढमे पगयं सिया विइए || ५३३।।
-
ल भक्तप्रत्याख्याता कदाचित्प्रान्तया देवतया अधिष्ठितोऽवभाषेत, ततः परिज्ञाननिमित्तं स्मरणं कारयितव्यः । भण्यते कस्त्वं गीतार्थोऽगीतार्थो वा ? । श्रथवा दिवसो वर्त्तते, रात्रिर्वा । तत्र यदि समस्तमवितथं ब्रूते; तदा ज्ञायते न प्रा. तदेवतयाऽधिष्ठितः, किं तु परीषदत्याजितो याचते, तदेवं गीतार्थमगीता वामानं स्मारवित्वा स्रीपादन प थावस्थितं मतिविबोधनं कृत्वा तं प्रतिबोध्य षष्ठे रात्रिभोजने प्रथमेशने प्रकृतं स्यात्, द्वितीये वा पानके । किमुक्तं भवति ? - श्रशने पानके च याचिते तस्य भलपानात्मकः कवचभूत आहारो दातव्यः ।
अथ किं कारणं प्रत्याख्याय पुनराहारो दीयते हैं, तत आह
हंदी परीसचमू, जोहेवन्या मणेश कारण।' तो परदेसकाले कवयम्भूयो उ आहारो ।। ५३४ ॥ इन्द्रीत सोड़का 53 हे बदक परीपच-परीषद सेना, मनसा कायेन उपलक्षसमेत त्याचाच योधेन योधयि तव्या, ततस्तस्याः पराजयनिमित्तं मरणदेशकाले - मरणस मये योधस्य कवचभूत श्रद्दारो दीयते । देव विभावरिमाद
संगामदुर्ग महसिल रहनुसले चैव तप्परूवया । असुरसुरेंदावरणं, चेप एगो गई सरस्स ।। ५३५ ।। चेटकस्य कोणिकस्य च परस्परं विप्रद्दे कोणिकपक्षे संप्रा मद्वषमसुरेन्द्र अकृताचा - महाशिला कण्टके, मुलं तस्य प्ररूपणा, यथा व्याख्याप्रज्ञप्तौ तथा विस्तरतः महाशिला कस्टकसंग्रामस्वरूपम् 'महा शब्देषभागे दर्शविते मुसलसंग्रामख रूपं च रहखशब्दे तस्मिमा उदाहरिष्यते असुरेन्द्रेश व शक्रेण कोणिकस्याऽऽपरणं कृतम्, कठिनप ज्रमयप्रतिरूपके सक्षिप्त इत्यर्थः । ततः बेटकस्य एकः खारथिः कोणिकबधाय शरस्य - कनकप्रहरण विशेषरूपस्य ग्रहं - प्रहणं कृतवान् ।
सिसाकं
मनदेव स्पष्टपतिमहसिलकं तहियं बहने कोशिओ उ रहिए । रुक्खग्गविलग्गेणं, पिट्टे पहओ उ कणगेणं ।। ५३६ ।। उफेडि सोको कपयावरयम्मि तो तभी परियो । तस्त्र पुरा कोणि ए, सी डिमं खुरपेयं ॥ ५३७ ॥ तत्र महाशिलाकण्टके संग्रामे वर्तमाने कोशि रथिकेन निरन्तरं शरमोक्षणत श्राच्छादितः परं ते सर्वेऽपि शरः कठिनप्रतिरूपकेऽभ्यस्य बहिः पतिताः, ततो वृक्षमारुह्य सिनेमा पूढे कनकेन महरविशेष महत सोऽपि कवचाssवरणे कठिनप्रतिरूपके उत्स्फट्य ततः
For Private & Personal Use Only
www.jainelibrary.org