________________
( १३५६ ) अभिधानराजडः |
अन्तपच्चक्खाण
कवचाssवरणात् पतितः ततः कोणिकेन तं तथाऽध्यवसा यं वृक्षविलग्नमवलोक्य कोपाऽऽवेशात्तस्य शिरः तुरप्रेण छिनम् ।
दितस्स उपयो, कायस्थाणी इदं वहाऽऽहारो । मत्तू परीसह खलु आराहण रजधाखीया ॥ ५३८ ॥ एषः अनन्तरोदितो दृष्टान्तोऽयं तस्योपनयः - कवचस्था नीय इह तथारूप भाहारः, शत्रवः परीषाः राज्यस्था मीया आराधना यथा शत्रुपराजयाय कवचमारोप्यते स. प्रामे, तथा परीषद्दजयाय चरमकाले दातम्य श्राहारः । अत्रैव दान्तान्तरमाहजवा उंचवावे, पाकाऊ हरियो पुरिसो माहतह परिक्षी, माहारणं तुझा वरं । ५३६ ॥ यथा या कोऽपि पुरुषो हस्तिनमारोमो हस्तिनः पदमावति म्याद भारतीय पा स्वास्तिनमारोहति तथा परिशी भक्तपरिज्ञावान् आहा ध्यानम् इतमं ध्यानमारोहति ।
बकरहि बिहूयो, जह वा पुरिसोन साइए कर्ज | एवाहार परिवी, दिता तस्थिमे हुंति ।। ५४० ॥
यथा पुरुष उपकरण मिहिनोन साधयति तय मादिकं कार्यम् एवमाहारमन्तरेण परिशी परिक्षाचा म् परीषद्दपराजयम् । तत्रेमे बचयमाणा उड्डान्ता भवन्ति । सानेपा35लाए पाए जो संगाने पंचगे वय ।
आउरे सिक्खए पेप, दिनो कप चिय ॥ ५४१ ।। दातेयं नापार, आप गोसंदेह च ।
छत्रकरणेहिं च विणा जहसंखमसाहगा सब्बे || ५४२ ।। यथा प्रथमश्लोकोक्का लावकाऽऽदयः सर्वे यथासङ्ख्यं दात्राविमितीयानिनसाचा तथाहियो श्रेण बिना जवितुं न शक्नोति । लावको नाबा बिना दिन मेधाि
-
यं पथिका पन्थानं गन्तुम् उपानद्भ्यां बिना मातुरः प्रगुः मोना शिष्यको वादिकर्मादियादिश्रा दिपिक
"
पाहारेण विया समाहिकायो साह समादि । तम्हा समाहिऊ, दायच्वो तस्स आहारो ।। ५४३ ॥ एवं समाधिकाम श्राधारेण विना समाधि न साधयति तस्मात्समाचितास्तस्थाद्वारा दातव्यः।
क्षेपपरिहाराचाह
समुन्किर्य जेण, को संगो तस्स भोगणे ? । समाधिसंघानं दिज्जए सो उ अंतर ।। ५४४ ॥
ये शरीर को भोजने संगोप उच्यते न जीविताऽऽशानिमित्तमाहावं याचते, किंतु समा थिमसहमानस्तत एतदस्मामा मालस्य समाधिपाद्या तो भूपादिति समाधिसम्म तोराद्वार अन्तसमये दीयते ।
Jain Education International
जत्तपच्चक्खाण
केन विधिनेत्यत श्राह
सुद्धं एसित ठावेंति, हाणीतो वा दिये दिये । तु जया तं तु गोवेंति अहिं ॥ २४५ ॥ शुद्धम् उमादिदोषरहित मंरिश-गयेषित्वा स्थापय न्ति हानी वा शुद्धालाभे दिने दिने पूर्वोक्कया पञ्चकपरिहाणिलक्षण्या यतनया गवेषयित्वा तत् अन्यत्र गोपयन्ति गोपयदि प्रतिदिनं संस्था याला चित मपि ततो यथावसरं २ सम्प्रति (२३) बिहकरणद्वारमाहनिश्वाघ एवं कालगऍ विचिणा उ विहिपुष्यं । काय करणं अधिकरयो भने गुरुगा ।। ५४६ ।। एवम् उक्लेम प्रकारेणाभावेन काल विधि विवेचना-परिष्ठापना कर्त्ता तथा कर्तव्यं चिकरणम्, अबिहकर - चिह्नकरणस्याऽभावे प्रायश्वितं त्या गुरुकाः । तथ चिह्नकरणं द्विधा शरीरे उपकरणे च शरीरे प्रत्ययानुकामेोच कम्पो यदि प्रत्याक्ापि भने परं
तथाप्यवश्यं सो करोति कारयति वा उपकरणे रजोहरणमस्य समीप मुखपतिका ।
चिकरणमा दाना
सरीरे उबगरणम्मि, अधिकरणम्म सो उ रातिणिभो। मगार, गोमा पाय इव । ५४७ ।। शरीरे, उपकरणे रहते दोषः कालगत राधिका स्यात् संचाि माफर्त हाकेचित् गृहस्थाः विन्तयन्ति केनाप्येष गृहस्थी बलात्कार मारत्यात्प कथितं सोऽपि शिक्षक
तेषां
वाघानं
For Private & Personal Use Only
रितो भवेदिति पञ्चानां
कुर्यात् २३ ।
1
सम्प्रति (२४ अन्तर्बहिर्व्याघात इति द्वारमाहन पगा सिअ लहुत्तं परीसहउदएण हुज्ज वाघातो | उपने वाघाते, जो गीअस्थाण उववातो || ५४८ ॥ स भक्तप्रत्याख्याता गृहिणां न प्रकाश्यते यतः कदाचित् प रहस्योदयेन प्रत्याख्यानस्य व्याघातो विलोपः स्यात् ततः समस्तस्यापि प्रवचनस्प लघुता जायते, उत्पन्ने च व्याघाते यो गीतार्थानामुपायः स प्रयोव्य इति वाक्यशेषः को गीवाण उवाओ, संलेमतो बिल भो । अच्छा से जोवो, इतरो गिलामापदिकम् ॥ ५४६ ॥ यस पाठाविजति अस्साठी संचारे । कालगतिय काउं संझाकालम्मि यीति ॥ ५५० || भक्तप्रत्याख्याता द्विविधः एको ऽनेकधा । ते द्विविधाः ज्ञाता, अहाताश्व । ज्ञातो नाम-दशिडकाऽऽदीनां प्राकृतजनानां अ विश्तिस्वरूपो यथा यावज्जीवमेव भक्तं प्रत्याख्यातवान् ति परीतोऽज्ञातः । तत्र यदि ज्ञाता भक्तपरिक्षां न निस्तरति तदा को गीतार्थानामुपायः प्रयेोजयनिका
www.jainelibrary.org