________________
(१३५४ ) भत्तपच्चक्खागा अभिधानराजेन्द्रः।
भत्तपच्चक्खागा सन् अनुसमयमेव-प्रतिक्षामेव कर्म असंख्येयभवोपार्जितं यो भक्तप्रत्याख्याता सहा-समर्थः सः स्वयमेघाऽऽस्मीयक्षपयति; कर्मणोऽनन्तकालम(न)वस्थानाभावादसंख्येयभव। स्योपकरणस्य प्रत्युक्षणं संस्तारकम्-संस्तारकप्रदानम्, मित्युक्तम् । स्वाध्याये पुनरायुक्तः सन् विशेषेण कर्म क्षयः पान-पानकरणम् , उद्वर्तनादि-उद्वर्तनापवर्त्तने अयति ।
न्तःप्रदेशात् बहिः,बहिःप्रदेशाइन्तःप्रवेशनं करोति,असहस्य कम्ममसंखेजभवं, खवेइ अणुममयमेव आउत्तो। असमर्थस्य पुनरन्ये सर्व कुर्वन्ति । अन्नतरगम्मि जोगे, काउस्सग्गे विसेसेणं ।। ५११ ॥
कथमित्याहकम्ममसंखेजभवं, खवेइ अणुसमयमेव आउत्तो ।
कायोवचितो बलवं, निक्खमणपवेसणं च से कुणइ । अन्नतरगम्मि जोगे, वेयावच्चे बिसेसेणं ॥ ५१२ ॥
तह वि य अविसहमाणं, संथारगयं तु संचारे ॥५१८।।
कायेन-शरीरेणोपचितो बलवान् (से)तस्यान्तःप्रदेशाद्वहि. कम्ममसंखे जभवं, खबेइ अणुसमयमेव पाउत्तो।
निष्क्रामणं, बहिःप्रदेशादन्तः प्रवेशनं करोति, चशमादन्य. अन्नतरगम्मि जोगे, विसेस प्रो उत्तमम्मि ॥ ५१३ ॥
च्चोवर्तनाऽपवर्तनादिकं सञ्चार्यमाणोऽपि सोऽवष्टम्भतः गाथात्रयमपि प्राग्वत्, नवरम्, उत्तमार्थे-उत्तमार्थ प्रतिपन्न
सञ्चार्यते । अथ तथाऽपि स न विषहते-न समाधि प्राप्नोति स्य वैयावृत्ये च विशेषतः कमनिजरा भवतीति विशेषत: तदा तं तथाऽप्यविषहमाणं संस्तारगतं सञ्चारयन्ति । उभयत्रापि यतितव्यम् । गतम् (१६) निर्जराद्वारम् । संथारों मउओ तस्स, समाहिहेतुं तु होइ काययो । अथ (२०) संस्तारकद्वारमाह
तह विय अविसहमाणो, समादिहेतुं उदाहरण।। ५१६॥ संथारों उत्तमटे, भूमिसिलाफलगमादि नायव्यो । समाधिहेतोः-समाधेरुत्पादनाय यः तस्य संस्तारको मृ. संथारपध्मादी, दुगवीरातू बडू वा वि ।। ५१४ ॥ दुको भवति कर्तव्यो यावत्पल्ल्याके तूल्या आलिङ्गनपट्टिः उत्तमार्थे व्यवस्थितस्य संस्तारको दातव्यो भूमिः भूमिः
कायाश्च समास्तरणमिति । तथाऽपि अविषहमाणे-समाधिरूपा, शिला वा प्रधानशिलातलरूपः, एतौ च. द्वावपि-श्र
मलभमाने समाधिहेतोः-समाधिसम्पादनाय इदम्-यक्ष्यमा. स्फुटितावशुषिरी कर्तव्यो। तत्र स्थितो वा निषलो वा य.
णमुदाहरणं प्रोत्साह्यतेऽनेनेत्युदाहरणम्,प्रोत्साहनं कर्तव्यम् । थासमाधि तिष्ठतु, फलकं वा संस्तारको ज्ञातव्यः, तच्च
तदेवाऽऽहफलकमेकाह्निकमानेतव्यम् तस्याभावे द्वयादिफलकाऽऽत्मकः धीरपुरिसपमते, सप्पुरिसनिसविए परमरम्मे ।। तस्याप्यभाये निरन्तरकम् च्यात्मको ज्ञातव्यः । एतत् श्रादि धमा सिलातले गया, निरवेयक्खा निवअंति ॥५३॥ शब्दस्थ व्याख्यानम् । इदानीमास्तरणमाह-संस्तारकोत्तरपट्ट धन्याः कैचन धीरपुरुषप्रशते-तीर्थकरगणधरनिरूपिते, स. इत्येतत्प्रस्तरणमुत्सर्गतः । अपवादत पाह-(बहू वा वि) त्पुरुषनिषेषिते-तीर्थकराऽऽदिभिरासेविते,परमरम्ये शिलात. यदि सोत्तरपट्टसंस्तारकमाने तस्य असमाधिरुपजायते तदा ले गता-व्यवस्थिता निरपेक्काः-पराऽपेक्षारहिताः (निवज्जति) बहून्यपि प्रस्तार्यन्ते तस्य कल्पप्रभृतीनि
निरवाप्यन्ते-नितरामभ्युद्यतमरणं प्रपद्यन्ते । तह वि असंथरमाणे, कुसमादीणि तु अझुसिरतणाई।
जति ताव सावयाकुल-गिरिकंदरविसमकडगदुग्गेसु । तेसऽसति असंथरणे,झसिरतणाई ततो पच्छा ॥५१॥
साहति उत्तिमटुं, धितिधणि यसहायगा धीरा ॥ ५२१।। अथ कल्पप्रभृतिसंस्तरणेऽपि तस्यासमाधिरुपजायते तदा
किं पुण अणगारसंहा-यगेण अप्लोमसंगहबलेणं । कुशाऽऽदीनि-दर्भाऽदीनि अशुषिराणि तृणानि प्रस्तार्यन्ते,
परलोइएन सक्का, साहेउ उत्तिमो अट्ठो ॥ ५२२ ॥ तेषामसति-अमावे असंस्तरणे च सति ततः पश्चात् शुधि
यदि तावत् धृतिरेव केवला धणियम् -अत्यर्थ सहायो ये. राण्यपि तृणान्यानीयन्ते ।
षां ते धृतिधनिकसहायका धीराः स्वापदाऽऽकुलेषु गिरिक. कोदव पावारग णवय-तूली प्रालिंगिणी अभूमीए।
न्दरेषु विषमेषु कटकेषु विषमेषु च दुर्गेषु उत्तमार्थ सा.
धयन्ति, किं पुनरनगारसहायकेन-परलोकेन-परलोकार्थिना एमेव अणहियासे, संथारगमाइ पल्लंके ॥ ५१६ ॥
अन्योन्यसङ्ग्रहबलेन शक्यः साधयितुमुत्तमार्थ इति । यदि तणेष्वपि प्रस्तारितेषु न समाधिस्तदा कोद्रयाऽऽदेरस्थि प्रस्तार्यते । तत्रापि समाधेरनुत्पादे प्राचारण कः, तत्रा
निणवयणमप्पमेयं, महुरं कन्नाऽऽहुतिं सुणेताणं । प्यसमाधौ नवर्त-जीणं (ऊविशेषमयम्) तत्रापि समाध्य- सक्का हु साहुमज्झे, संसारमहोयहि तरिउं ॥ ५२३ ।। लाभे तूली, श्रालिङ्गिनी चोभयतः प्रस्तार्यते । एतत्सर्व भूमौ जिनवचनमप्रमेयं मधुरं, ललितपदविन्यासाऽऽत्मकत्वात् । कर्तव्यम् । अथैवमपि नाध्यास्ते-न समाधि प्राप्नोति, तदा कर्णयोराहुतिमिव कर्णाऽऽहुर्ति-पाचकस्य घृताऽऽहुतिरिव संस्तारकाऽदि पूर्वक्रमेण पल्याङ्के प्रस्तारणीयं, यावत्पर्यन्ते कर्णयोराप्यायकमिति मावः । शृण्वतां साधुमध्ये स्थिता. तूलिका उभयत प्रालिङ्गिनी वा। गतं (२०) संस्तारकद्वारम् । नामक्लेशेन शक्यः संसारमहोदधिस्तरीतुमिति । इदानीम् (२१) उद्वर्तनाऽऽदिद्वारमाह
सने सन्नद्धाए, सम्पन्नू सधम्मभूमीमुं। पडिलेहणसंथारं, पाणग उबत्तणाइनिग्गमणं । सव्वगुरु सव्वमहिया, सब्जे मेरुम्मि अहिसित्ता॥५२४॥ सयमेव करेइ सहू, असहुस्स करेंति अन्ने उ ॥१७॥ सवाहि वि लद्धीहि, सव्वे वि परीसहे पराइत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org