________________
नत्तपञ्चक्खाण अभिधानराजेन्दः।
भत्तपच्चक्खा अथ तृष्णाव्यवच्छेदः केनाऽऽका
अथ चरमाऽऽहारे द्रव्याणां परिमाणतो द्रव्यतश्च परिहानिः रेण तस्य पैराग्यभावना प्रवर्तत इत्याह
कथ कर्तव्ये त्यत आहकिं वा तमोवभुत्तं मे, परिणामाऽसुई तहा (सुई )। दविएँ परिमाणतोवा, हाति दिणे दिणे जाव तिमि। दिवसारो सुहं झाति, चोयणेसेत्र सीयति ॥ ५००॥
बेति न लम्भइ दुलभे,सुलभम्मि उ होइमा जयणा ।५०५॥ चरमाऽऽहारे प्रदत्ते तृष्णाव्यवच्छेदे च जाते स एवं वैराग्य- चरमाऽऽहारद्रव्याणि द्रव्यसंख्यया परिमाणतश्च दिने दिने मापनश्चिन्तयति, किंवा तदस्ति भोज्यं, यत्पूर्व गृहवासे,
यावत्रीणि दिनानि, तत्र परिमाणतो दिने दिने स्तोकं स्तो. प्रव्रज्यापर्याये षा, मया मोपभुक्तं, परं शुखयति तत् भुक्तं
कतरमानयन्ति । द्रव्यपरिहानिः पुनरेवम्-यदि क्षीरं परमा. परिमाणात्-परिणामयशेन मशुचिः सजायते, तथा माहार अहारार्थतया समानीतं ततो द्वितीयविषसे तमामयमित. संखोपयुक्तो जीवः कर्मणां बन्धको भवति, पाहारगृखे- किंतु दध्यादिकम् । अथ घरमाऽऽहारार्थतया ध्यानीतं त. पिता मुखमागी। एवं प्रत्यक्षत पागमतश्च सारा-उप- तो द्वितीयदिने क्षीराऽऽद्यानयन्ति। न तु दधि । एवं द्रव्यप. सम्वतयः सुखं धर्मध्यानं वायते । तथा यदि माहारे रिहामिनीन् विषसान् । ततः परतः किश्चिदानीयते तत्र प्रबसे भूपस्तौबानुबम्धतः प्रसीदति तदेतस्य तदा सीद- दुर्लभद्रग्यविषये एवं पुषते-न लभ्यते, सुलभेतु द्रव्ये इयं व एवाधिकतश्लोकार्थरूपा चोदना-प्रशापना कर्तव्या। वश्यमाणा यतमा भवति। "मोसिजा सो से तह जयणाए बउबि.
तामेवाहहाहारो" (४८) इत्यस्य व्यापयानमाह
माधरे सब छिदाहि, गेहिं तो णं चइस्ससि । तिषिहं तु बोसिरेहिए, ताहे उकोसगाई दबाई । जंवा भुतं न पुग्वं ते, तीरं पत्तो तमिच्छसि ॥५०६।। मग्गिता अयणाए, चरिमाहरं पदंसंति ॥ ५०१॥ माहार-माहारविषयां तापत् पृद्धि चिम्धि, तत एतत् श. विविध-मनसा वाचा कायेन भक्तं प्रत्यावपातुकाम भासारं
रीरं यमपसि.नाम्यथा । यहा पूर्व स्वया नि:स्पृहतयाम भु. व्युत्वषयति, तत उकाणि द्रध्याणि यतनया उद्रमाऽऽदि.
तं तदिवानीमभ्युचतमरणसमुद्रस्य तीरं प्राप्त इच्छसि । ए. शुखलामे पश्चकपरिहारया मार्गयित्वा-पाथित्वा चरिममा- घमनुशासनेन तस्याहाराकारक्षा घिमियर्सते । गतम् हारं तस्य प्रदर्शयन्ति ।
(१७) हानिद्वारम् । पासित्तु ताणि कोइ, तीरप्पत्तम्स किं ममेतेहिं ।
दानीम् (१८) परितान्तद्वारमाहवेरग्गमणुप्पत्तो, संविग्गपरायणो होई ॥ ५०२॥
बकृति अपरितंता, दिया व रातो व से य पडिकम्मे । तानि उत्कृष्टानि द्रव्याणि दृष्ट्वा कश्चित्तीरप्राप्तस्याभ्युपग- पढियरगा गुणरयणा, कम्हरयं णिञ्जरेमाणा ।।५०७।। तमरणसमुद्रपारमुपागतस्य ममैतैः किं कार्यमित्येवं बैगग्य- प्रतिचरकाः गुणरस्माः कमरजो निर्जरयतस्तस्य कृतभक्त मनुप्राप्तः संवेगपरायणः सर्वथा निवृत्ताहाराभिलाषो भवति ।। प्रत्याख्यानस्य प्रतिकर्मणि दिवा रात्रौ षा अपरि (भा) सम्म भोच्चा कोई, मणुनरसपरिणतो भवेजाहि ! तान्ता (अविश्रान्ता ) वर्तन्ते । तं चेवऽणुबंधतो, देसं सम्वं व गेही य ॥ ५०३ ॥ जो जत्थ होइ कुसलो,सो उ न हावइ तं सइ चलम्मि । कोऽपि पुनः सर्वमुत्कर्ष भुक्त्वा मनोहरसपरिणतः उ. उज्जुत्ता सनियोगे, तस्स वि दीति तं सद्धां ॥५०८।। स्कृष्टरसगृखो भवति, ततो देशं सर्व वा (गेही ति) गृह्यात् यो यत्र प्रतिकर्मणि भवति कुशलः, स तत्प्रतिकर्म सतमेवोत्कृष्टमाहाररसमनुवनन्-अभिलषन् तिष्ठति ।
तिबले न हापयति , किंतु सर्वेऽपि सखनियोगे उद्युक्तास्त. विगतीकयाणुबंधे, भाहारऽबंधणाएँ वोच्छेदो ।
था वर्तन्ते, तद्यथा-तस्यापि कृतभक्तप्रत्याश्यानस्य ताम् परिहायमाणे दन्ने, गुणवुद्धिसमाहिमणुकंपा ॥ ५०४ ॥ अभ्युपगतमरणसमुद्रतीरप्राप्तत्वविषयां श्रद्धां दीपयन्ति । विकृतिषुरुतो योग्नुबन्धस्तस्मिन् सति, आहाराऽनुबन्धना देवियोगो खिप्प, ध होज प्रहवा वि कालहरणेणं । यांच सत्यां तस्य विकृत्यनुबन्धस्याहारानुबन्धस्य च "कि दोएई पि निअरा व-इमाण गच्छो उ एयटुं॥५०६॥ व तन्नोवभुतं मे,परिणामाईतहा(५००)"इति प्रकारेण व्य.
तस्य- कृतभक्तप्रत्याक्यानस्य देहवियोगः क्षिप्रं वा भवेन् , पच्छेदः कर्तव्यः१६॥ सम्प्रति (१७)हानिद्वारमाह-"परिहायमाये" इत्यादि । यानि चरमाहारद्रव्याण्यानीतानि तानि त.
अथवा कालहरणेन , तथाऽपि स्वस्थनियोगोधुक्तस्तै बित. विषयमनुषन्धं कुर्वतः परिमाणतो द्रव्यतश्च परिहीयमानानि
व्यम् । एवं च द्वयानामपि प्रतिवरकाणां प्रतिवर्यस्य च कर्तव्यानि । अथ कि कारणं यदाहारे अनुबन्धं कुर्वन्तो भक्तं
प्रवर्द्धमाना निर्जरा कर्मनिर्जरा भवति । गच्छो खेतदर्थ-प. पानं च दीयते ।। उच्यते-(गुणवुद्धिसमाहिमणुकंपा इति)
रस्परोपकारेणोभयेषां निर्जरा स्याद्-इत्येवमर्थमासेव्यते । स भकं प्रत्याक्यातुकामोऽनुकम्पनीयोऽनुकम्पमानस्यास.
गतम् (१८) अपरि (त्रा) तान्तद्वारम् । माधिमरणममके। ततोऽनुकम्पते माहारे प्रदते सति तस्य
अधुना (१६) मिर्जराद्वारमाहसमाधिरुपजायते, समाधितश्च प्रज्ञापयितुं शक्यः, प्रज्ञापि
कम्ममसंखेजभवं, खबेड अणुसमयमेव माउत्तो। तश्चाहारव्यवच्छेवं करिष्यति, ततोऽम्युचतमरणे गाढं अनतरगम्मि जोए, सम्झायम्मी बिससेणं।। ५१०॥ ध्यानोपगतस्य गुणवृद्धि:-कम्ममिरा भवति ।
भयतरमिन् योगे प्रतिलेखमाऽऽविरूपे मायुक्त उपयुक्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org