________________
(१३४८) जत्तपञ्चक्वाण अभिधानराजेन्धः।
नत्तपञ्चक्खाण इदानीम् (8) भम्यद्वारमाह
योग्यपानकाऽऽदेर्याचने-परिमार्गणे परिकेशः ॥ ४५५ ॥ तएगो संथारगतो, वितिम्रो संलेहि तइय पडिसेहो । था असंस्तरे-संस्तरणाभावे यः परिक्लेशोऽयोग्या वा तत्र
निर्यापका भवेयुः । योगवाहिनोऽप्येते-तत्र योगवाहिना अपहुचंतऽसमाही, तस्स व तेसिं व असतीए ॥४५२।।
समाधिकारकाणि पानकाऽऽदीन्युगमानि शुद्धानि मृगयमा. पवित्रद्वा जनावग्रे स्तः। तद्यथा-एकः संस्तारगतः। सं.
णानां यः परिक्लेशा, या वा अयोग्यनिर्यापकसंपर्कतः तस्य स्तारगतो नाम-संलिख्य कृतप्रत्याख्यानः द्वितीयः संसिखति
कृतप्रत्याख्यानस्य विराधना-अनागाढाऽऽविपरितापनासंलेखा करोति, तथा तृतीयो यद्यम्य उपतिष्ठति तर्हित.
असमाधिमरणादिकं तत्सर्वं तन्निमिसमतो गच्छस्य पृ. स्प-तृतीयस्य प्रतिषेधः कर्तव्यः। किं कारणमिति चेत् ?,
च्छा कर्तव्या । गतम् (१०) अनापृच्छाद्वारम् । मत माह (अपगुरुचतेत्यादि) न प्रभवन्ति-न प्राप्यन्ते प्रया.
अधुना (११) परीक्षाद्वारमाहणामपि योग्या निर्यापकान च संस्तरन्ति, ततोऽप्रभवः-प्र.
अपरिच्छणम्मि गुरुगा,दोएह वि अमोमयं जहाकमसो। प्राप्यमाणेषु तेषु संस्तारणस्यास्य पाऽसति तस्य तृतीयस्थ, तयोर्चा प्रेममयोस्तेषां या नियापकाणाम् असमाधिरूपजाय.
होइ विराण दुविहा, एक्को एक्को व जपावे ॥४५७॥ ते, प्रथम सम्ति यदिपायो निर्यापकाः, संस्तरन्ति च तदा
यो भक्तं प्रत्याख्यातुकामस्तेन गच्छसाधवः परीक्षितव्या, नकभिवनम्तरोदोषः प्रसजतीति तृतीयमपि प्रतीच्छन्ति ।
किमेते भाविता इति ? गच्छलाधुभिरपि स परीक्षणीयः, वेज जापाघातो, वितियं तत्थ ठावए ।
विमेष निस्तारको भवेत् , किंचा नेति । प्राचार्येवापिस
परीक्षितव्यः। अन्योन्यं पुनर्यथाक्रमशो वक्ष्यमाण क्रमेणाचिलिमिली अंतरा चेत्र, वहिं वंदावर जणं ॥ ४५३ ।।
परीक्षणे योरपि-गच्छस्थ, भक्तप्रस्यास्यातुकामस्य च, पदितस्य कृतभक्तप्रत्याख्यानस्य भवेत् व्याघातः। व्याघानो प्रायश्चितं प्रत्येकं चस्वारो गुरुकाः तथा अपरीक्षणे भवति नाम प्ररयाक्यानेनाऽसंस्तरणं, सच बहिः सर्वत्र मातो, हष्ट- द्विविधा विगधना-आत्मधिराधना, संयमविराधना च । तत्र
भूयला लोकेन एष कृतभक्तप्रत्याख्यान इति, तत एषा य- गच्छस्यात्मधिराधना असमाधिमरणतः प्रत्यवायसंभवात् समा कर्तव्या-योऽसौ द्वितीयः संलेखनां कुर्वन् तिष्ठति स भक्तप्रत्ययातुःपात्मधिराधना असमाध्युत्पादात् समयवि. सा स्थाप्यते, तस्यान्तरा चिलिमिली कर्तव्या, ततो यदि राधना गच्छस्याभाषित त्वेन एषणाया असंभवात् (एको ए. पैशातो घम्बकाः समागच्छेयः, तदा स तेषां न दर्श. को वजं पाये सि)एको गच्छे यमनथै प्राप्नोति, एको पा-स पितम्या, कितुते भएयते-बहिः स्थिता पूर्व पदध्वमिति, भक्तप्रत्याख्याता, तनिमित्तमपि तस्य प्रायश्चित्तमापते । सबद:स्थित जम यशापयेत । गतम् (६) अन्यद्वारम् । तम्हा परिच्छणं तू , दवे भावे यहोइ दोगरपि। इदानीम् (१०) अनापृच्छाद्वारमाह
संलेह पुछ दायण, दिटुंतोऽमचकोंकणए ॥ ४५८ ।। भणापुच्छाएं गच्छस्स, पडिच्छे तं जती गुरू । यत एवमपरीक्षणे प्रायश्चित्तं, दोषाश्च, तस्माद्ब्योरपि गुरुगा पचारि विनेया, गच्छमणिच्छते तं पावे ।४५४| परस्परं द्रव्ये भावे च भवति परीक्षणम् । तथैधम्-भक्तं गच्छस्यानापूच्छया यदि तं भक्तप्रत्याख्यातुकामं गुरुः
प्रत्याख्यातुकामेन परीक्षानिमित्तं गच्छसाधषो भणिताः । प्रतीति-अम्युपन्छति, तदा तस्य-प्रायश्चित्तं चत्वा
यथा-श्रानयत मम योग्यं कलमशालिकूर, कथितं क्षीरं, त. रो गुरुका विडेयाः। गच्छे चानिच्छति स भक्तप्रत्याख्या.
तो भक्ष्ये । अथवा अन्य भोजनं प्रणीतं यत्स्वभावतो रुचि. ता पत्यापमोति असमाधिप्रभृतिक तन्निमित्तमपि तस्य
करं तत् मानयतेति याचते । तत्रैव याचने यदि ते हस. प्रायधिसंततः गच्छ आपृष्टव्यः । किं कारणमिति चेत् ?,
न्ति कृष्णमुम्वा वा जायन्ते, तदा शेयम्-प्रभाविता पते . अस्पते स गच्छसाधवः सर्व परिभ्रमन्तो जानते. यथा-एत.
ति. तेषां समीपे न प्रत्याख्यातव्यम् । अथ ते ब्रुषते-यण. किम क्षेत्रे एतत् मुलभम् एतत् दुर्लभं ततो मुखः पृच्छति
सि तत् कुर्म इति तदा शेयम्-योग्या एते इति । तथा ग. किमेतस्मिन् क्षेत्रे यानि कृतभत्तप्रत्याख्यानस्थ समाधिकार
च्छसाधुभिः परीक्षानिमित्तं कलमशालिकूरप्रभृतिकमुत्कर्ष पामि व्याणि तानि सुलभानि, किंवा दुर्लभानि तत्र यदि द्रव्यमानेतव्यं तस्मिन्नानीते यदि स ब्रूते-अहो सुन्दरमानीसलमानि ततः भक्तप्रत्यास्पानं प्रतिपद्यते ! अथ दुर्लभानि तं. भुजेऽहमिति तदा ज्ञातव्यमेष आहारलुब्ध इति न नि. तह प्रतिपिश्यते । अन्यत्र गत्वा प्रतिपद्यस्वेति ।
स्तरिष्यति,वनव्यश्च सः, एदा-त्वमाहाग्गृद्धि त्यक्ष्यसि तदा अनापृच्छायां दोषानाह
ते भक्तपरिक्षायां योग्यता भविष्यति, नान्यदा । अथ स पाणगाऽऽदीणि जोग्गाणि, जाणि तस्स सपाहिय । | तमुपनीतमाहारं जुगुप्सते-किं ममैतेमाऽऽहारितेन, पर्याप्तं, भलंभे तस्म जा हाणी परिकसो य जायणे ॥४५५||
नाहमाहारयामीति तदा ज्ञातव्यमेष निस्तरिष्यति, तस्मिन्
वक्तव्यं प्रत्याख्याहि वयं ते निर्यापका इति । इह तु याचित. प्रसंथरे अजोग्गा बा, तत्थ निनावगा भवे ।
स्य द्रव्यसंपादनमसंपादनं च सा गच्छस्य द्रव्यतः परीक्षा । पसणाए परिके शो, जा वा तस्स विराहणा॥ ४५६ ।। यत्पुनः सकषायित्वमकषायित्वं पा ज्ञायते तद्भावपरीक्षणम् । गणस्यानापृच्छायां यानि तस्य-कृतभनभक्तप्रवणानस्व स- तथा भक्तप्रत्याख्यातुर प्युपनीतं सुन्दरस्य ग्रहणमप्राणं वा माहिते-समाधाननिमित्तानि पानकाऽऽदीनि योग्यानि, प्रा | द्रव्यतः परीक्षणम भावतो गृधद्धिपरिज्ञानमिति । प्राचार्य विग्रहणेन-भकपरिग्रहः। तेषामनामे तस्य-भक्तप्रत्यख्यातुः स्य तत्परीक्षणमाह-(संलेहपुष्कइत्यादि) यदा स श्राचा. माहामिः समाधिपरिवंश उपजायते । यश्च गच्चसाधून र्याणामुपस्थितो भवति भक्तप्रत्याख्यानेनाऽहं तिष्ठामि, तदा
Jain Education International
For Private & Personal use only
www.jainelibrary.org