________________
भत्तपञ्चकखागा
यस्मादेव क्षेत्रतः कालतश्च मार्गणायामादरः कृतः - सम्हा संविग्गेणं, पत्रयण गहियत्सव्वसारेण । निज्जवगेण समाही, कायन्त्रा उत्तमम्मि || ४४४ ॥ गाथाचमप्रिय गवं संविग्द्वारम्दानी (७) एकद्वारम् । एको निर्यातको न कर्तव्यः । किं तु बहवः अन्यथाविराधनाऽऽदिदोषप्रसङ्गात् । तमेवोपदर्शयति
(१३४७ ) अभिधान राजेन्द्रः । स्वतः परतो वा अशियाऽऽनन
कम्पनि बिराइया होई कजहामी प सो सेवा निचचा, पायसं चेत्र ठट्टाहो ||४४५ एकस्मिन् विषयके संयमविराजना आमविराधना व भवति । तथाहि कृतभक्त प्रत्याख्याननिमित्तं पानकग्रहणाया उन् यदा कापि न लभते तदा मा भूत्पश्चात् ग्लानस्यासमाधिरित्याधाकर्मिकमतिं पानकं गृह्णीयात् इति संपम विराधना, निरन्तरमेकस्य क्लिश्यमानस्याऽऽत्मविराधना, तथा कार्यहानि भवति तथादि-मरणसमये समायुत्पा दनाय सोऽपेक्षते, स च कदाचित्समये पानकाऽऽदिनिमि तमन्यत्र गतो भवेत्, तथा स भक्तप्रत्याख्याता व्यक्तः, क्षक्षा अपि च त्याक्लाः, प्रवचनं त्यक्तमुड्डाद्दश्चोपजायते । एतद्विभावनार्थमाह
तस्सगतो भासण, सेहादि अदाणे सो परिच्चत्तो । दाउं व अदा वा भवति सेात्रि निम्मा ४४६ ॥ तस्य प्रत्यायास्पार्थाीय पान का दीनां माग तो निर्यातस्य समीपे शेक अपरितो वा मुस्तस्य समीपे (ओमा ति भयाचितं तेच शेषाका योन कल्पते एतस्य च भक्तं, कृतप्रत्याख्यानत्वादिति न ददति, अदा ने च सोऽसमाधिना मरणं प्राप्नुयादिति स परित्यक्तः । ते च शैक्षा दवा अदस्या वा निर्धर्माणो भवन्ति । तथाहि ते. पामेवं चित्तमुपजायते, यथा स्थापनामा प्रत्याख्यानं यथा
देयमेव दिसा3दिप्रत्याख्यानाम्यपि ततः कद साऽऽयोऽपीति निर्धर्माणो जायन्ते ।
कूप दिजमाणे, मारेंति बल त्ति पत्रयणं चत्तं ।
हाय जं पडिगया, जो अवघं पयाति ॥ ४४७ ॥ तैः शकैरेवादीयमाने महेस महताशब्देन जति यथा मामेलम्मारयन्ति वेवमुक्तेन प्रकारेण प्रवचनं त्य तथा शैक्षा ये प्रतिगता:- प्रतिभग्नाः सन्तो जने श्रवशां प्रका शयन्ति, एष उड़ाहः । गतम् (७) एकद्वारम् । श्रथ (=) आभोगनद्वारमाह
परतो सर्व वनच्या पारगमिच्छति अपारगे गुरुगा । असती खेमसुभिकखे निव्याधारण परिवती ॥ ४४८ ॥ भक्तं प्रत्याख्यातुकामः कोऽपि समागतस्तत श्राचार्येाऽऽ. भोगः कर्त्तव्यो यावदस्य प्रत्यायानं समाप्तिमुपयाति साथिया नगरादीनां स्थानं भविष्यति कि या नेति तच कथं तत्यमासार्थस्यातिश योऽस्ति तेनापदि वा निमित्तमासोगमीम् अथवास्वयं देवता कथयति यथापुर गाथा (४५० इत्यादि। अथ स्वयोवियनिमिया नास्ति तर्दि येषां ते सुरयः स्वयं
Jain Education International
"
न वा भावमध्य पुनरिदं ज्ञातव्यं किमेष प्रत्याख्यानस्य पारगो भविष्यति किं वा नेति ? तत्र यदि पारगतो ज्ञायते ततस्तं पारगमिच्छन्ति । श्रथ वाऽपारगं नेच्छन्ति तथा अ पारगे इष्यमाणे प्रायश्चित्तं चत्वारो गुरुकाः । श्रथ स्वस्थ परस्य चातिशयाऽऽदिर्न विद्यते ततोऽसति श्रविद्यमाने यदि तदा नियालेप्रतिपति कारयितव्या वर्षाकाले प्रतिपतिः कार्यः । एतदेवाऽऽह्न -
सयमेव चिरं वासो वालावासे तबस्तियां ।
देख तस्स विसेसेण, वासासु पडिवजया ॥ ४४६ ॥ वर्षा पदक कई मारिकारणतः पद्या मासान् ग्रामादीनामुत
भावेन वर्त्तते, तपस्विनां च वर्षावासे चिरं वासः स्वयमेव प्रवृत्तः तेन कारणेन तस्य भक्तप्रत्याख्यातुकामस्य विशेषतो भक्तप्रत्याख्यानप्रतिपादन के कर्त्तव्या ।
पूर्वमिदमुकं स्वयं देवता कथयति तंनिदर्शनमाहकंचखपुर गुरु सप्पा देववरूपाय पृच्छ कहा प पारखगखीररुरिं आमंत संघाऽयसयता ||४५०|| कलिङ्गेषु जनपदेषु कानपुरे नगरे बहुत-बहु परिवाराः केचिदार अदा शिष्य सूत्र पौरुषीम् श्रर्थपौरुषीं च दत्वा संशाभूमौ गताः, ते च गच्छन्तो ऽपान्तराले ऽतिशये महापादपस्याधः काञ्चिद्देवतां स्त्रीरूपेण ददन्ती पतियदपि ततो गुरुमि पृष्टम् करोदिषि कथनम तस्य नगरस्याधिष्ठात्री सर्वे नगरमविराजला
1
मत्तपञ्चकखागा
नियति अत्र च बहवः स्वाध्यायन्त वर्तत ततो रोदिमि । कोऽत्र प्रत्यय इति पृष्ठे ला प्राऽऽह अमुकस्य क्ष पकस्य पारण के क्षीरं रुधिरं भविष्यति, तच्च यत्र गतानां स्वभावीभूतं मविष्यति त्रयमिति
क्त्वा सा गता । द्वितीयदिने क्षपकस्य पारण के क्षीरं रुधिरीभूर्त ततः समस्तस्यापि समधानपश्यामन्त्रणं पर्या लोचनं च ततोऽनशनं समस्तस्यापि सङ्घस्येति यदि पुन रशियाने विज्ञाते यदि प्रत्याख्यापयति तदा स गच्छः साधव, प्रवचनं च तेन त्यक्तम् । कथमित्याह
و
सिवादीहि वता, तं उनकरणं च संजया चत्ता । उवहिं विणा य छड्डणे, चत्तो सो पवयणं चैत्र । ४५१ । यदि अशिवाssयुपद्रवं ग्रामाऽऽद्युत्थानं च ज्ञात्वा न प्रत्या ख्यापयति तदा तस्मिशिराने जाते यदि संयतास्तस्यति न निर्गच्छन्ति या यदि तं कृतमप्रत्ययानं तस्योपकरणं च वह संय
शिवादिभिः कारवैस्तमुपकर च वहन्तरस्याः प्र थोपधिं विनिर्वहन्ति, त्यक्त्वा वा सर्वथा पलायन्ते तदा सभ प्रत्याख्याता परित्यक्तः, स च त्यक्तः सन् उड्डाहं कुर्यात् मां त्यक्त्वा ते गता इति तदा प्रवचनस्य मद्दती हीलनेति प्रव बनं स्वनं तदशियाऽऽत्याने अपारगे च तस्मिन् जाते स भक्तं न प्रत्याख्यातव्यः तम् (८) आभोगनद्वारम् ।
।
For Private & Personal Use Only
www.jainelibrary.org