________________
नत्तपच्चक्खागा अभिधानराजेन्दः ।
नत्तपच्चरखाण प्रहवा वि सम्धरीए, मोयं देजाहि जायमाणस्म । गीतार्थो दुर्लभो यस्मिन् काले तं गीतार्थदुर्लभं कालं प्रती. सो दंडिया' इजा, रुट्ठो साहे निवादीणं ।।४२६॥
त्य-श्राश्रित्य एषा-अनन्तरोदिता क्षेत्रतः कालनश्च मार्गणा.
भिहिता। ते खलु गीतार्थ गवेषमाणा क्षेत्रविपये कालविषये कुजा कुलादिपत्था-रं सो रुटो व गच्छे मिच्छतं ।
च परिमाणमुत्कृष्टमेतावत् कुर्वन्ति । तप्पञ्चयं च दीहं, भमेज संसारकतारं ॥४३०॥
तम्हा गीयत्येमा, पवयणगहियत्यसव्यसारणं । अथवा-शचर्या पानीयं याचमानस्य रात्रौ पानीयं नास्ती।
निजबगेण समाही, कायया उत्तमम्मि ।। ४३६ ।। ति मोक-प्रश्नवणं सोऽगीतार्थों दद्यात् स च दण्डिकाऽऽदीनां सम्बन्धी निष्क्रान्तः स्यात् ततः स धातुवैषम्येण रुष्टः सन्
यस्मात् क्षेत्रतः कालतश्च गीतार्थमार्गणायामेतावानादरः अवधाषेत्, अवधाव्य च नृपाऽऽदीनां कथयत्ततः प्रवच
कृतस्तस्मात्तेन गीतार्थन प्रवचनगृहीतार्थसर्वसारेण प्रवचन. नस्य महानुट्टाहः। यदि वा-स राजाऽऽदिस्तत्पक्षपतितः,
स्य गृहीतोऽर्थस्य सर्वसारो येन स तथा तेन, निर्यापण उ. सोऽपि या स्वयं रुष्टः कुलाउऽदिप्रस्तारं कुलस्य गणस्य वा
समार्थे व्यवस्थिस्यतेन समाधिः कर्तव्यः।गतमगीतार्थद्वारम् । विनाशं कुर्यात् । यद्यपि च एवमादयो दोषा न भवन्ति तथा
अथ (६) असंविनद्वारमाहऽपि प्रथमद्वितीयपरीषदाभ्यां परितप्यमानोऽसमाधिना मृ. अस्संविग्गसमीवे, पडिबजंतस्स होइ गुरुगा उ। तो दुष्करमपि कृत्वाऽन्तक्रिया कल्पविमानोपपत्ति वा न किं कारणं तु तहियं, जम्हा दोसा हवंति इमे ॥४३७॥ प्राप्नुयात् , किं तु वाणमन्तराऽऽदिष्पपधेत । यदि वा-क असंविग्नसमीपेऽपि भक्तपरिज्ञा प्रतिपद्यमानस्य भवन्ति पायपीडितो हष्टिविषः सो जायेत । (गच्छे मिच्छत्तमिति) चत्वारो गुरुकाः प्रायश्चित्तम्। किं कारणं तत्र यस्मादिमे बह भवे वा मिथ्यात्वं गच्छेत्, तत्प्रत्ययं च मिथ्यात्वप्रत्ययं
वक्ष्यमाणा दोषा भवन्ति । व दीर्घे संसारकान्तारं भ्रमेत् ।
तानेवाऽऽहसो उ बिगिंचिय दिट्ठो, संविग्गेहिं तु अन्नसाहूहि ।। नासेति असंविग्गो, चउरंग सव्वलोयसारंग। प्रासासियमणुसिट्ठो, अम्भुयमरणं वि पडिवनं ।।४३१।। नम्मि य चउरंगे, न हु सुलभं होति चउरंग ॥ ४३८॥ स प्रत्याख्यातभक्तो भक्तं याचमानोऽगीतार्थः साधुभिर्वि नाशयत्यसंविग्नश्चतुरङ्गं-मानुषत्वाऽदिरूपं सर्व लोकसाराङ्गं विक्ता परित्यक्ता अन्यैः संविग्नः गीतार्थसाधुभिर्दष्टः तत. सर्वलोकप्रधानतराङ्गं चतुरङ्गे नष्टे (न हु) नैव सुलभं-सुमा स्तैराश्वासिता, आश्वास्य च अनुशिष्टः-अतिशयेन दूरमुः भवति चतुरङ्गम् । साहितस्ततो यत् अभ्युद्यतमरणं त्यक्तं; तत्पुनरपि तेन
- कथं नाशयतीत्यत आहप्रतिपनं ततः सुगतिभागी जातः।
आहाकम्पिय पाणग, पुष्फा सेया बहुजणे णायं । एए अन्ने य तहि, बहवे दोसा य पचवाया य ।
सेना संस्थारो विय,उवही वि य होइ अविसुद्धो।।४३६।। एएहि कारणे हिं,अगियत्थे न कप्पति परिगणा ॥४३२।।
असंविग्नो बहुजनस्य यथा तथा वा ज्ञातं करोति,यथा-एष यस्मादेते-अनन्तरादिता अन्ये च-अनुक्का बहवो दोषाः
कृतभक्तप्रत्याख्यानः, ततः स प्राधाकर्मिकं पानमानयति,पु.
पाणि च ढोकयति, से चनं च चन्दनाऽऽदिना करोति, तथा -प्रत्यवायाश्च अगीतार्थस्य समीपे भक्तपरिज्ञाप्रतिपत्ती, तस्मादे
शय्या-संस्तारक उपधिश्च तेनाऽऽनीतः अविशुद्धो भवति । तैः कारणैरगीतार्थस्य समीपे परिक्षा-मनपरिज्ञा न कल्पते, संघिग्न गीतार्थानां च समीपे बहयो गुणाः तस्मात्तन्मार्गणा
पते अन्ने य तहिं, बहवे दोसा य पच्चवाया य । कर्तव्या। सा च द्विधा-क्षेत्रतः, कालतश्च ।
एतेण कारणेणं, अस्संविग्गे न कप्पा परिन्ना ।।४४०॥ नत्र क्षेत्रतस्तामाह
एते-अनन्तरोदिता अन्येऽप्यनुक्ता बहवो दोषाः, प्रत्यवाया. 'पंच छ सत्त संए वा, अहवा एत्तो वि सातिरेगतरे। श्च । तत्र प्रत्यवायाः प्रागिवासमाधिमरणतो वाण मन्तरेषूगीयत्थपायमूलं, परिमग्गजा अपरितंतो ।। ४३३ ।।
स्पादितो,नृपाऽऽदिकथनतो वा वेदितव्याः। एतेन कारणेनाs
संविग्ने-असंविग्नस्य समीपे परिज्ञा न कल्पते, किंतु संवि. पञ्च षट् सप्त वा योजनशतानि । अथवा-इतोऽपि सातिरेक
ग्नस्याऽन्तिके। तराणि योजनशतानि गत्वा संविग्नपादमूलमपरि(त्रा)ता.
ततः क्षेत्रतो कालतश्च मार्गणामाहतोऽनिर्विमो मृगयेत । उक्का क्षेत्रतो मार्गणा। कालन पाह
पंचे ब छ सत्त सया, अहवा एत्तो वि सातिरेगा य । एग व दो व तिन्नि व, उक्कोसं वारसेव वासाणि । ।
संविग्गपायमूलं, परिमग्गिजा अपरितंतो ॥ ४४१॥ गीयस्थपायमूलं, परिपग्गेजा अपरितंतो ॥ ४३४ ॥
इयं क्षेत्रतः, कालत आहएको द्वे त्रीणि वा उत्कर्ष तो द्वादश वर्षाणि यावदपरिता.
एक व दो व तिमि व, उक्कोसं बारसेव वासाणि । (प्रान्तोऽनिर्बिलो गीतार्थपादमूलं परिमृगयेत।
संविग्गपायमूलं, परिमग्गिजा अपरितंतो॥ ४४२ ॥ गीयस्थदल्लभं खलु, पडुच्च कालं तु मग्गणा एसा । संविग्गदुल्लभं खलु, कालं तु पडुच्च मगणा एसा । ते खलु गवेसमाणा, खेते काले य परिमाणं ।। ४३५ ॥ ते खलु गवसमाणा, खेने काले य परिमाणं ॥४४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org