________________
भत्तपञ्चक्खाण अभिधानराजेन्द्रः।
जत्तपञ्चक्खाप किमित्याह
- अधुना (५) अगीतवारमाहभायंबिल उसुणोदे-ण पारि हावेतो प्राणुपुवीए।
अमीयसगासम्मी, भत्तपरिमं तु जो करेजाहि। जह दी तेलवत्ति-क्खो समं तह सरीराऽऽयू॥४१८॥
चतुगुरुगा तस्स भवे, कि कारण मेणिमे दोसा॥४२॥ मायामेन उष्णोदकेन पारयति । अयमत्र संप्रदाया-द्वाद.
बीतार्थस्य समीपे भक्तं प्रत्यास्यातव्यं, यस्स्वर्गातस्य-अगी. शे वर्षे कोटीसहितं प्रत्याख्यानं चतुर्थविषयं कृत्वा प्रथमं पा.
तार्थस्य सकाश-समीपे भक्तपरिहां-मनप्रत्याख्यानं करोति चरणकमायामेन उष्णोदकेन करोति, द्वितीयं पारणनिर्विक
तस्य प्रायश्चित्तं चस्वारो गुरुकाः। किं कारणम् ,उच्यत-येन
कारखेन इमे वक्ष्यमाणा दोषास्तेन कारशेन । तिकेन, तृतीयं पुनरायामेन यथोक्तरूपेण, चतुर्थ निर्विकृति. फेन । एवमेकान्तरितं पारणकेव्यायामं करोति । कोटीसहितं
तत्र तानेव दोषानाहनाम-प्रथमदिवसे पुनरभक्तार्थ कृत्वा पारयति, एतच्चतुर्थे । नासेती अग्गीतो, चउरंगं सबलोयसारंगं । कोटीसहितं प्रत्याख्यानम् । एवं षष्ठाटमाऽऽदिकोटीसहिताः
नम्मि य चउरंगे, न ह सुलभं होइ चरिंग ॥४२४|| भ्यपि भावनीयानि । अथवा-अयम् अन्यो-द्वितीयः प्रकार:
प्रगीता-प्रगीतार्थों निर्यापकस्तस्य कृतमकमात्याच्यावस्य एकस्मिन् दिने चतुर्थ कृत्वा द्वितीये दिवसे पारयति, तृतीये
चतुरबतुमानां समाहारचतुरङ्गं वक्ष्यमासक दिवसे पुनश्चतुर्थे करोति । चतुर्थे दिवसे पारयति । एतच्चतु. थकोटीसहितं. षष्ठकोटीसहितमेवं षष्ठं कृत्वा पारयत्ति,
भूतमित्याह-सर्वलोकसाराङ्गम्-अङ्गबरं, प्रधावामित्वमर्था
तरम्। सर्वेषामपि-प्रयाणामपि लोकानां यानि मानियेणे पुनः षष्ठं करोति , ततः पारयति । एवमटमाऽऽदिकोटीस. हितान्यपि भावनीयानि । (हावेतो प्राणुपुब्बीए इति)
सारमिति विशिष्टमङ्गं प्रधानं सर्वलोकसाराम् । नरकचतु
रङ्गेन पुन सुलभ-सुप्रापं भवति चतुर कि काss. तस्मिन् द्वादशे वर्षे पारण केषु यथाक्रममे कैकं कवलं हापयन् पारयति, यावदेकं कवलं. ततः (शेषेषु) शिक्थेषु पारणकेषु
दिरशाम्तैरतिशयेन दुष्पाप, ततोऽगीतस्य समीपे मन क्रमश एकेन सिक्थेनोनमेकं कवलमाहारयति, द्वाभ्यां सि
प्रत्याख्येयम्। क्याभ्यां त्रिभिः सिक्थेरेवं यावदन्ते एकं सिक्थमाहारयति । किं पुण तं चउरंग, नं नटुं दुखभं पुणो होई। कस्मादेवं करोतीति चेदत आह-यथा दीपे सममेककालं माणुस्सं धम्मसुती, सद्धा तवसंममे विरियं ॥४२॥ तैलवर्ति क्षयं भवति, तथा शरीराऽऽयुषः समकं क्षयुः स्या- किं पुनः तचतुरई यन, सत् पुनर्नुभं भवति । सरिराहा दिति हेतोः।
मानुष्य-मानुषत्वं,धर्मश्रुतिः धर्मश्रवणं यदा तपसि संय. पच्छिन्ने हायणे तू ,चउरो धारेत्तु तेलगंडूस । मे च वीर्यमिति। निसिरेज खेल्लमले, किं कारण गल्लधरणं तु ॥ ४१६ ।। किह नासेति गीतो, पढमबितिएहिं अहितो सोउ।. लुक्खत्ता मुहतं, माहु खुभेज त्ति तेण धारेह । । । योभासे कालियाए, ते सिद्धम्मो तिकडेला ॥४२ ।। मा हु नमोकारस्स, अपच्चलो सो हवेजाहि ॥४२०॥ कथं-केन प्रकारेण सोऽगीतार्थः तस्य चतुरङ्गमाशयति । सू. सस्मिन्पश्चिमे द्वादशे हायने ये अन्तिमाश्चत्वारी मासास्ते.
रिराह-प्रथमद्वितीयाभ्यां सुत्पिपासालक्षणाभ्यां परीषहा. बेकै कस्मिन् पारणके एकान्तरितं तैलगण्डूषं चिरकालं धार
भ्यामर्दित:-पीडितः स भक्प्रत्याख्याता कदाचित् कालि. यति,धारयित्वा खेलमजके-सक्षारे निसृजति-स्यजति ततो व
काया रात्री भक्तं च पानं च भवभाषेत-याचेतवतः सोऽ. दनं प्रक्षालयति॥४१६ । किं कारणं गल्ले गण्डषस्य धारणं कि
गीतार्थो न कल्पते इति करवा न दद्या, चिन्तयति ब-भक्तं यते । उच्यते-मा मुखयन्त्रं सक्षत्वाद्वातेन तुभ्यते-एकत्र सं
प्रत्याध्याय पुनर्याचते भक्तं, तत्रापि राषौ, तत एष नि. पिएडी भूयते, तथा च सति मा स नमस्कारस्य भगने अप्र.
धर्मा असंयतीभूत इति कृत्वा तं त्यजेत् त्यकरवा गच्छतु । त्यल:-असमर्थों भवेदिति हेतोगल्ले तैलधारणं करोति । अंतो वा बाहिं वा, दिवा य रातो व सो विवित्तो उ।
उक्कोसगा उ एसा, संलेहा मज्झिमा जहन्ना या । अट्टदुट्टबसट्टो, पडिगमग्णाऽऽदीथि कुजाहेि ॥४२७॥ संबच्छर छम्मासा, एमेव य मास पक्खेहिं ॥४२१॥ अन्तरूपाश्रयस्य बहिरूपाश्रयस्य घा, दिवा रात्री वा, तेनाs एषा-अनन्तरोदिता संलेखा-संलेखना उत्कृष्ठा भगिता,मध्य. मीतार्थेन विविक्तः सन् मार्त:-दुःखात बशार्सःसन् प्रनिगा। मा संलेखना संवत्सरप्रमाणा, एवं प्रागुक्केन प्रकारेण द्वादश- मनादीनि प्रतिगमनं नाम प्रतिभअनं, तमोक्षमित्यर्थः । भिर्मासैः परिभावनीया, जघन्या एषा षएमासा द्वादशभिः प्रादिशब्दात्-मृत्वा कुगतिविनिपातान् वा कुर्यात्। । पौः वर्षस्थाने मासान् पक्षाँश्च स्थापयित्वा तपोविधिः प्रा.
तांश्च कुगतिविनिपातानेवाऽऽहगिव निरवशेष उभयत्रापि भावनीय इति भावः।
मरिऊणऽदृमाणो, गच्छे तिरिएसु वंतरेसुं वा। एत्तो एगतरेणं, संलेहेणं खवेत्तु अप्पाणं ।
संभरिऊय य रुट्ठो, पडिणीय करेाहि ।।४२८॥ कुज्जा भत्तपरिमं, इंगिणि पाओवगमणं वा ॥४२२॥
सार्तध्याना मृत्वा तिर्य तिर्यग्यानिषु गच्छत्, यदिवापतंषामुत्कृष्टमध्यमजघन्यानां संलेखनानामेकतरेण संलेखने. व्यन्तरेषु-बानमन्तरेषु मध्ये स समुत्पद्यत् तत्र जाति नाऽऽत्मानं क्षपयित्वा कुर्यात् भक्तपरिक्षाम् इङ्गिनीमरणं,पाद स्मृत्वा स्यकोऽहं तस्यामवस्थायामिति रुष्टः सन् विधं पोपगमनं वा । गतं (४) संलेखनाद्वारम् ।
प्रन्यनीकत्वं कुर्यात् ।
Jain Education International
For Private & Personal-Use Only
www.jainelibrary.org