________________
(१३४४) जत्तपश्चरखाण भभिधानराजेन्द्रः।
भत्तपञ्चक्खा मितं गणभेदं रष्ट्रा उपलभ्य, तथा बालाऽऽदीनां बालवृद्धा- दक्ष्यमाणस्वात् , उत्कृष्टां तावद् वक्ष्यामि, यदित्यव्ययं यथा उसहालानाऽऽदीनां स्थविराणां चात्र विकरणे उचितकर | मुनय आस्मानं संलिख्याऽऽस्मनोऽर्थ साधयन्ति । खाअर्शने प्रीतिरुपजायते, तया चाफ्रीस्या ध्यानध्याघातः।
तमेवाहअयं च परगणे प्रतिपने गुण:
चत्तारि विचित्ताई, विगईनिज्जहियाई चत्तारि । सिणेहो पेलबो होइ, निग्गते उभयस्स उ ।
एगंतरपायामे-नातिविगिट्टे विगिटे य ॥ ४१२ ।। भाषावि बाघाते, नो सेहादि विउग्गमे ।। ४०७॥ चत्वारि वर्षाणि विचित्राणि विचित्रतपांसि करोति।किमुलं
भवति-बचारि वर्षाणि यावश्कदाचितुर्थे कदाचित् षष्ठं स्वगवानिर्गतस्योभयस्यापि-गणस्य, भाचार्यस्य षा मेह
कदाचिदएममेषं दशहादशादीम्यपि करोति , कस्वा व परस्परं पेलवा-प्रतनुर्भवति, अन्य (माहच्च) काचित्पा
पारणकं सर्वकामगुणितेनाऽऽहारेण पारयति । ततः परम. पमपरीपत्याजिस्म मतपरिक्षा, तस्यां यो व्याघातो- म्यामि त्वारि वर्षाण्याप्रकारेण विचित्रतपसि करोति बिलोपा स्यात् तसिन म्यामातेम स्वगणावू शक्षकानी
विरुतिनिहितामि । किमुक्तं भवति -विधि तपाकनां युद्धमा जापते. मापात परिक्षामाभावात् । अथवा-धि
स्वा पारणके निर्षिकृतिकं भुझे उस्कपरसर्जेचततः परिणामोऽपि स्यात् । तथाहि-स्वगणे स्थितं माप्रति
परतोऽन्ये वर्षे एकाम्तरमायाम करोति, एकान्तरं चतुर्थ जानन्ति, कात्या सर्वा अपि प्रतिज्ञा पतेषामीरश्य ए.
कृत्वा मायामेन पारयति, एवमेतानि दश वर्षाणि गतानि, ति विपरिणामं गत्या संयम नोपयन्ति ।
एकादशस्य वर्षस्यादेशान् नातिथिकांतपःस्वाभायामेन सम्प्रति (३) 'सिति'द्वारमाह
परिमितं भुक्तमातिषिकष्टं नाम तपश्चतुर्थ षष्ठं पाषषदवसिती भावसिती, अणुप्रोगधराण जेसिमुवला ।
गम्तव्यम् । ततः परमम्यान् विकर तपःस्था माशीप्रमेष
मरणं यायासमिति कृत्वा पारण के परिपूर्णे प्राण्या मायाम ना उगमाकडा, हेद्वितपयं पसंसति ॥ ४०८।।
करोति, विक नामाष्टमादिकम् । ' संजमठागाणं -उगाण लेसाउितीबिसेसाणं।
साम्प्रतमेतदेव व्याधिण्यामुराहउपरितपयकमणं, भावसिती केवलं नाव ॥ ४०६ ।।
संबछराणि चउरो, होति विचिसं चउत्थमादीयं । सितिर्नाम- ऊलमधो पा गच्छनः सुखोत्तारावतारहेतुः
काऊण सव्वगुणियं, पारेइ उ उम्गमविसुद्धं ॥ ४१३ ॥ काठाsदिमयः पन्थाः। ला द्विधा-द्रव्ये, भाये च। तत्र द्रव्ये । शितिनि:णिः, सा द्विधा-ऊर्द्धगमने, अधोगमने च । तत्र
आदिमानि चत्वारि संवत्सराणि विचित्रं तपश्चताऽऽदिकं ययाऽधस्तात् भूमिगृहाऽऽविष्यवतीर्यते सा अधोगमने।
भवति, तथ कृत्वा पारयति भुक्ने सर्वगुणितं सर्वगुणेन सं. यया चोर्बपरिमाणे भाकाते सा ऊर्द्धगमने । भावसि.
युतमाहारमुद्रमविशुद्धम्।। तिरपि द्विधा-प्रशस्ता, अप्रशस्ता च । तर यहेतुभिस्ते. पुणरवि चउरामे तू , विचित्त काऊण विगतिवजं तु । पामेष संगमस्थानानां-संयमकराडकानां लेश्यापरिणाम पारइ सो महप्पा, णिर्दू पणियं च वजह ॥ ४१४ ।। विशेषाणांबा याऽधस्तनेष्वधस्तनेष्वपि संयमस्थानेषु
पुनरप्यम्यामि त्वारि वर्षाणि विचित्रं तपः कृत्वा स म. गमति लाप्रशस्ता भावशितिः । वैः पुन तुभिस्ते.
हारमा विकृतिवर्ज पारयति, तत्रापि स्निग्धं प्रणीतं चोक. पामेष संपमाऽऽविस्थामानामुपरित परितनेषु विशेष--
घरसं वर्जयति। सध्यारोहति सा प्रशस्तोम्बोपरितम पत्र क्रमेण भावसितिस्तावर द्राव्यं पावत् केवलज्ञानम् । तत्र
अनायो दोशिसमा, चउत्थ काऊण पारि पायामं । घेवामनुयोगधराणामाचार्याणामेयं द्रव्ये भावे च शितिरुप.। जीएणं तु ततो, अस्मेकसम इमं कुणइ ॥ ४१५॥ लाधा भवति ते (नहु) नैव ऊर्ध्वगमने कार्य कर्तव्ये अध.
अध्ये २ समे-वर्षे चतुर्धं कृत्वा अायाम पाग्यति एवं दश समपदं प्रशंसन्ति, म तासु सपदि गमनायाशुभाध्यवसायप्र
शुभाध्यवसायप्र वर्षाणि गतानि, ततः परमन्यामेकां समां-वर्षमिमां वक्ष्यमा.
र वृत्तिमातम्वते, किं तु शुभेष्यभ्यवसायवारोहन्ति । गतं सि.
णां कालिकेनायामपारण केन करोति । तिवारम् । संप्रति (५) संलेखनाद्वारमाह
कथमित्याहउकोसा यजामा, दुविहा संलेहणा समासेण।
तस्थिकं छम्मासं, चउत्थ छटुं तु काउ पारे ।
आयंबिलेण नियमा, पिइए छम्मासिऍ विगिटुं॥४१६॥ अम्मासा उ जहमा, उकोसाबारससमा उ॥४१॥ संखखमा समासन द्विविधा प्राप्ता । सद्यथा- उस्कृष्धा,जघन्या
अट्ठम दसम दुवालस, काऊणाऽऽयंषिलेण पारे। पाचशब्दात-मध्यमा चासत्र जघन्या परमासा, उत्कएर अनेकहायणं तू, कोडीसहियं तु काऊण ।। ४१७ ॥ द्वादशसमा-द्वादशवर्या
तष एकादशे वर्षे, पकमाचं, परमासं यावत् चतुर्थ षष्ठं या चिट्ठउ तार जहन्ना, उकोमं तत्य नाव बुच्छामि । कृत्वा नियमादायामेन पारयति द्वितीये परमासे विकृष्टमएम ज़ संलिदिऊण मुणी, साहेती अत्तणो अत्यं ॥ ४१२ ॥ दशमं द्वादशं था कृस्वा आयामाम्लेन पारयति । एवमेकादश तत्र तयोर्जघन्योरक्यामध्ये अनन्या याचत्तिष्ठतु, पश्चा- वर्षाणि गतानि । अन्यमेकं द्वादशं हायन कोटीसहितं कृत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org