________________
भत्तपच्चक्खागा
( १३४३ )
अभिधान राजेन्द्रः |
तदेवा
।
मक्खविधारसमत्यो, जो गंतु वा एस सपरक्कम खलु, व्वित्ररीतो भवे इयरो || ३६७ ॥ यः स्वस्य परस्य वा निमित्तं भिक्षायां विचारे च गन्तुं समर्थो, यदिवा-अन्यगणं गत्वा वाचयति, स भक्तप्रत्याख्यानं प्रतिपित्सु परीक्षाऽऽदामों म यति इतरः- अपराक्रमः, तद्वतं मरणमपि यथाक्रममं सपराक्र मम्, अपराक्रमं च ।
एकेकं तं दुवि, निव्वाघायें तहेव वाघायं ।
बाघातविय दुनिहो, कालाऽतियरो व इयरो ||| ३६८|| तत् - सपराक्रमम्, अपराक्रमं च मरणमेकैकं द्विविधम्-नि. दर्याघातं व्याघातं च । तत्र व्याघातोनाम-यथा अच्छभन कालादोष्ठौ च खादितौ । श्रथवा श्रवमे व्याघातः, ततो मर प्रतिपद्यते निघतरहितं ध्यातोऽपि द्विविधातारमतिरति प्रतिका मतीति कालाविवा कालसो यतधिरेण मरणं यथा पूर्ति गोनशेन दृष्टस्य तं दृष्टासमतीत्य विशति विन्दिया 35 विषु मरमम् इतरः कालानतिवारी यस दिवसमेव मर्तुकामा म प्रत्याचष्टे इति ।
तं पुण अगंतव्वं, दारेहि इमेहि आणुपुच्चीए । गनिस्सरणादिरपि विभागं तु बोद्धमि। ३६६ | सेन पुनर्निघातादिभिर्वदयमाणैर्गणनिःसरणाऽऽदिद्वारैरा. पूर्वा क्रमेणानुगन्तव्यं तेषां द्वारा विभा
य,
.
तमेव वक्तुकाम श्राद्दगनिस्सरणे परगणे, सिति संलेद अगीयसंविगो | गाभोगण असे, श्रणापुच्छ परिच्छ प्रालोए | ४०० | ठाय सडीए सत्ये खियादयदा चरिमे । हाणी य अपरियंत, निजर संवारुवत्त यादगि ।।४० १ ॥ सारेच प कवयं निव्यधिकरणं तु । अंतोहि पापा काययो ॥ ४०२ ॥ गणात् स्वगाद् निःसरणा वक्तव्या. तथा पररागमनं तथा (सिति त्ति ) द्रव्यभावरूपण नित्रेणिर्वया, तथा संखेलना, तथा श्रगीतस्य श्रगीतार्थस्य समीपे न भक्तं प्रत्याख्यातव्यं तथा (संवित्ति ) संविग्नस्यापि समीपे न प्रत्याख्यातव्यम् । तथा (एग त्ति ) एको निर्यापको न कर्त्तव्यः, किं तु बहवः, परतो वा भक्तं प्रत्याख्यातुकामस्य विषये श्राभोगनं कर्तव्यम् । यदि यदि निका पूर्यन्ते तदा स प्रतीष्यते, शेषकालं नेति । तथा श्राचार्येण गच्छस्यानापृच्छया ल भक्तप्रत्याख्यानं न प्रतिपादयित तथा तेन भा
वितस्य परीक्षा कर्त्तव्या । तथा भक्तपरिशां प्रतिपत्तुकामे न नियमत अलोचना दातव्या ||४००|| तथा प्रशस्ते स्थानेप्रशस्तायां वसतौ भक्तपरिक्षा प्रति उत्तव्या । तथा निर्यापकाः गुणसम्पन्नाः समर्पणीयाः । तथा चरमकाले तस्य भक्तास्था धातुकामस्य द्रव्यदर्शनं प्रधानसमस्ताऽऽद्दारद्रव्योपदर्शनं ।
Jain Education International
भत्तपच्चक्रवाण
विधेयम् । (हाणि ति) भक्तं प्रत्याख्यातुकामस्य प्रतिकि समाहारस्य हानिर्विधेया। तथा अपरिश्रान्ताः सर्वकर्मप्रितिचारका वर्तन्ते । (निज्जर सि) निर्जरा वक्लव्या । त था संस्तारको याशो भवति कृतमकप्रत्याक्यानस्य कर्तव्य. स्तादृशो वक्ष्यते । तथा तस्य कृतभक्तप्रत्याक्यानस्योहूर्तनाऽऽदीनि यथासमाधि करणीयानि ॥ ४०१ ॥ तथा प्रथमद्विताभ्यां याजितं स्मारयित्वा स्वं स्वरूपमनयत्या [35] भूतमनं प्रपोजी
यता सुनव्य च तस्य विधेयम् एतं नान भक्तपरिशाव्याघाताभावेन प्रतिपत्तव्यम् । अथान्तः- प्रामाSSदिषु वहि: - उद्यानाऽऽदिषु भक्तपरिज्ञाया व्याघातः संजात तो गीतार्थानामुपायो भवति कर्तव्यः एष द्वारगाथाऽर्थः । साम्प्रतमेतदेव विपुः प्रथमतो (१) ययनिस्सरणद्वारमाह
गणनिस्सरणम्म विही, जो कप्पे वति समासेणं । सो क्षेत्र निखमेसो, भतपरिणाएँ दसम ||४०३॥ गनिम्खर यो
विधा
*
सप्तप्रकारो वर्णितः स एव व्यवहारे दशमे उद्देशके भ परिशायां भक्तपरिज्ञाधिकारे निरवशेषो वक्तव्यः ( स च विधिः 'उवसंपया' शब्दे द्वितीयभागे १००८ पृष्ठादारभ्य दर्शितः) निस्सरणारं गतम् ।
इदानीं ( २ ) परगणद्वारम् । परगणे गरवा भक्तप्रत्याख्यानं कर्त्तव्यम् - किं कारणं कम बेराच योकिलंगार्थ । अभुज्जयपि मरणे, कालुखियाकाण बाघातो ॥ ४०४|| किं कारणं स्वगणादपक्रमणं क्रियते ? | सूरिराह स्थविराखाम्बातिम
भ्युते भक्तपरिशग्लक्षणमरणे समुपस्थितानां शिष्याणाम् मेरो कन्दनादीनि कुर्युः रोना 33 विके च तेषामाकर्याश्रुतपातं दृष्ट्वा तेषाममुपरि कारुण्यमुपजायते, ततो ध्यानच्याघातः ।
धन्यच्च
सगणे आखाहाणी, अध्पत्ति होइ एवमादीगं । परम गुरुकुलवासो, अपविजितो होड़ ॥४०५॥ यो गणधरः स्थापितः तस्याऽऽहां केचित् न कुर्वन्ति, तथा के पाशिपकरनिमित्तमप्रति आदिशब्दात् गणोबा
दीनामुाि करदर्शन मिश्यादिपरिग्रहः प स्वगणे श्राशाद्दानिरप्रीतिर सेवनाऽऽदिकं ध्यानव्याघातकारमुपतिष्ठते, तनः परगणे गत्वा भक्तप्रत्याख्यानं प्रतिपद्यते । यत एवं गुरुकुलवास असेवितो भवति । किंविशिष्ट इत्याह प्री वर्जितोऽप्रीतिश्च समस्ताऽपि परिहृता भवतीति भावः । यदि यथा स्वगत तथा प्रतिअगरवनिमित्तं तु दिसा ग बालादी बेराय व उविवरण बघतो ।।४०६॥ उपकरणनिमिनामाचा प्रत्य
दूग्रहः कलहो भवति । अथवा तं गणधरं केचित्र सन्यन्ते, ततः स्वस्वपतपरिग्रहतो गणभेदः तत पशु
For Private & Personal Use Only
-
www.jainelibrary.org