________________
मत्तकहा अभिधानराजेन्डः।
भत्तपञ्चक्खागा शाकघृताऽऽदीन्येवावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवं भतहि ( ण् )-भक्कार्थिन-. । भक्तप्रयोजनवति, भक्लार्थि. सपा कथा भावापकथा। पतावन्तस्तत्र पक्कापकानभेदा व्य. नो ये तस्मिनहनि भअते । पं.व.२ द्वार । अनभेदा वेति निर्वापकथा इति । तित्तिरादीनामियतां तत्रो
भत्तपइमा-भक्तप्रकीर्णक-न० । अन्धभेदे, प्रति० । (सरस्वक पयोग इत्यारम्भकथा । एतावत् द्रविणं तत्रोपयुज्यत इति निष्ठानकथेति । उक्तं च-"सागघपादाबायो. पक्कापक्की य
पतः भत्तपरिमा' शब्ने दर्शयिष्यामि)। होड निब्वाभो । प्रारंभ तित्तिराई. णिट्राणं जा मयसहसं ॥
भत्तपञ्चखाण-भक्तमत्याख्यान- न० । अनशनभेदे, कल्प०१ २२३॥" इति । (नि००) इहवामी दोषा:-"श्राहारमंतरेण
अधि०६क्षण । उत्त। (मरण' शब्दे विस्तरः) भकप. विगेहीमो जायए सगालं । अजिइंदिय प्रोदरिया. धाश्री रिक्षाऽऽख्ये मरण मेदे. ध। असदोसाय ॥१२४॥" ( नि० चू०१ उ०।) इति । स्था० ४
आहारस्य परित्यागा--सर्वस्य त्रिविधस्य वा । डा०४ उ० श्रावदर्श० । ग०। मा० चू० । १० । स०। भवेद्भक्तपरिज्ञाऽऽख्यं, द्विधा सपरिकर्मणाम् ॥ १५१॥ दाणि भत्तकह त्ति दारं । भत्तम्ल कहा चउब्धिहा इमो- सर्वस्य चतुर्विधन्य वा । अथवा-त्रिविधस्य पानकरहितस्या. मावावं निघावं, प्रारंभ बहविहं च णिहाणं ।
हारस्य परित्यागाद्वर्जनाद्धेतोभक्तपरिक्षाऽऽस्य-भक्तपरिक्षा. एता कहा कहित्ते, चउ जमला सुकिला चउरो।।१२२॥ नामकमुक्तलक्षणं मरणं भवेत्-स्यादिति क्रियान्वयः। तच्च सउ जमला सुकिल्ला चउरो, वक्खाणं तहेव तवकालवि.
केपां भवतीत्याद्द-(सपरिकर्मणाम् ) वैयावृत्त्यमाहितानां परिसेसिमं, बरं सुकिलते पालावो, सुकिल्ला नाम लहुगा।
कर्म च स्वकृतमिङ्गिनीलरणेऽपस्तीत्यत पाह-(द्विधेति) द्वाअह गिद्धस्स वक्वाणं
भ्यां प्रकाराभ्यां, स्वयं परेभ्योऽपि च परिकर्मकारिणामित्य
र्थः । अमायं भावः- यः प्रवज्याकालादारभ्य विकटनां दत्त्या सागघतादावावी, पक्कापक्को य होइ णिधानो।
पूर्व शीत लोऽपि परलोकं प्रति पश्चात्काले संजातसंवेगो आरंभ तित्तिरादी, णिहाणं जा सतसहस्सं ।। १२३ ॥
यथोचितां च संलेखनां कृत्वा गच्छमध्यवर्ती समाश्रितसागो-मूलगाऽऽदि, सागो-घयं वा पत्तियं गच्छति, पक्कं मृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्यत्रिविधं चतु. अपर्क वा जं परस्स दिजति सो शिव्यायो । प्रारंभो एत्तिः। विध वा श्राहारं प्रत्याख्याय स्वयमेवोद्ग्राहितनमस्कारः या तित्तिरादि मरंति । णिहाणं निप्फत्ती, जा लक्खेणं भ समीपयर्ति लाधुदत्तनमस्कारो चोद्वर्तनापरिवर्तनाऽऽदि कुयति।
र्वाणः समाधिना कालं करोति तस्य भक्तपत्याख्यानम् , आहारकहादोसदरिसपत्थं गाहा
अन परेभ्यः परिकर्मणां कारयति, यत उत्कर्पतोऽस्या. आहारमंतरेणा- वि गिहिहतो जाइए सइंगालं । ऽवत्वारिंशनिर्यामका भवन्ति ! ध०३ अधिक। 'अजितिंदिय ओयरिया,वाभो व अणुपदोसा तु।१२४॥
भत्तपञ्चखाणे विहे पनते । तं जहा-बीहारिमे चव, अंतरं णाम आहाराभावो, आहाराभावेऽघि अस्थत्यं गेहि
अणी हारिम चेव, णि यमं सपडिको। स्था०२।०४ उ०। स सतः जायते सांगालदोसा । किं चान्यत्-लोके परिवा. भत्तपरिणाएँ विहि, बुच्छामि अहाणुपुब्बीए॥३५४॥ दो भवति-जिइंदिया गण एए, जेण भत्तकहाए करेत्ता चिटुंति,
सम्प्रति भक्तपरिक्षाया विधिमानुपा पक्ष्यामि । रसपिदियजए य समिदियजत्रो भवति । दरिया णाम. जीविया उं पवाया, जेण आहारकहाए अत्यंति,ण सज्झा.
प्रतिज्ञातमेव निर्वाहयतियज्माणजोगेहि । किं चान्यत्-अणुम्मदोसो यत्ति । गहीश्री
पवजादी काउं, नेयम् ताव जा अबोच्छित्ती। सातिजणा-जहा अंत दुट्ठरस भाषपाणातिवातो, एवं पत्थ पंच तुलेऊणप्पा,सो भनपरिमं परिणतो उ ।। ३६५॥ वि सातिजणा, सातिजणाओ य छ जीवकायवहागुमा भवः प्रवज्यामादि कृत्वा तावनेतव्यं यावदव्यवच्छित्तिः । किति । यासहाओ भत्तकहापसंगदोसा एसणं ण सोहति । मुक्तं भवति ?-प्रथमतः प्रमगं, तदनन्तरं ग्रहणाऽऽसेवनापाहारकह त्ति दारं गतं । नि०चू. १ उ०।
रूपां शिक्षा , ततः परं पश्च महाव्रतानि , तदनन्तरम. भत्तकाल-भक्तकाल-पुं०। भोजनसमय, उत्त०पाई. १२७०। र्थग्रहणं. ततोऽनियतोवासः, ततः परिपूर्णा गच्छस्य निष्पा भत्तकिएहगुलिया--भक्तकृष्णगुलिका-स्त्री० । विद्युम्मालिया
त्ति कृत्वा,तदनन्तरं "तवेण सत्तण सुत्तेण,एगलेण बलेण य" चण वणिकनावा बीतभयनगरं प्रापितायाः देवाधिदेवस्य
इत्येवंरूपाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा भक्तप्रतिमायाः , वीतभयनगरनृपतेर्महिष्या प्रभावत्या स्थापिता.
परिज्ञा प्रति परिणतो भवति । याः शुश्रूषाकारिण्यां स्वनामख्यातायां दास्याम् , नि० चू)
सपरक्कमे य अपर-कपेय वाघाएँ प्राणुपुचीए। १. उ ।
सुत्तत्थ जाणपण य, समाहिमरणं तु काय ।। ३६६॥ मत्तटु-भक्तार्थ-पुंसभक्लेन-भोजनेनार्थः-प्रयोजनं भक्तार्थः ।
भक्तपरिज्ञारूपं नाम मरणं द्विधा-सपराक्रमम् , अपराक्र. भोजनेन प्रयोजने, प्रक०४ द्वार । " एगो चिटेज भत्ता।" मं च । तत्र सपगभ द्विविधम्-व्याघातिमम्, निर्याघातं भनार्थम्-आहारार्थम् । उत्तश्रा भक्तार्थमुदरपूरणमात्रमि- च । तत्र सपराक्रमे एकैकस्मिन् व्याघाते कर्मणि घन. ति । श्रीघ । भोजननिमित्त भोजनमएडल्यादौ, त्रि०। उत. त्ययाऽऽनयनात् व्याघातिमे, चशब्दानिर्याघाते च समुपपाई।१०। प्रव०।
स्थिते सूत्रार्थशापन समाधिमरणं कर्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org