________________
भद्र
(१३४१) अभिधानराजेन्द्रः।
भत्तकहा भट्ट-भट्ट-पुं० । भट-तन् । स्तुतिपाठवृत्तिमति जातिभेदे. भडक्खइता-भटखादिता-स्त्री० । भटस्तथाविधवलोपदर्शन स्वामित्वे, वेदाभिशे पारडते च । वाच । स्वामिन्याम् ।। लब्धभोजनाऽऽदेखादिता तस्येव खादितं भक्षणं यस्यां सा स्त्री०। टाप् । वाचादश०७०।
भटखादिता । प्रवज्याभेदे, स्था० ४ ठा. ४ उ० । भट्टारग-मारक-पु. भट-भाषणे क्षिप् तृ-णिच्-एबुल भण-भण-धा०।कथने,भ्वादि० पर० स० सेट । भणतिम नाट्योक्ने नृपे, वाच०। प्राचार्य च। प्राव०४०। भाणीत् । प्रभणीत्। चकिया स्वः। अधीभणत् । अषभाणत् । मा०म०।"भहारपण मम मायरिएगा।" मा० म०१०। वाच.।"व्यजनावदम्ते" ॥८।४।२३६॥ इति प्राकृतस्ः "पम्बयाभधारगरस पायमूले।" प्राप०३ भ० । "
से णाकारः। भण। प्रा०४पाद। भणम्ति-प्ररूपयन्ति । किमा() भंते भागमवलिया समणा णिग्गंधा ।" अथ प्रश्न०२माभन्दार । नि००।। कि भदन्त ! भारका मा प्रतिपादयम्तीति । स्था० ५ भण-पुकामगति प्रतिपादयतीति भण।। प्रतिपावके,०। डा०२०
भणंत-भणत-त्रिका प्रतिपादयति, उत्स०पाई०६०।। भडि-मई-पुं० । भू-त । "गोणाऽऽयः" ।२।१७४॥ इति प्राकृतसूत्रेण निपातः । प्रा०२ पाद । म्यामिनि, म.
भणग--भणक-पुं० । भणति प्रतिपाइयतीति भणः, मण पिपती, राजमि, पोषके, धारणकर्तरि बात्रि० । भूम्
एष भणका । " कम । " इति मारुतलक्षणात् स्या धारणपोषणयोरिति वचनातत् । जं०१षका.भामा०
का। प्रतिपादके, " भणगं भरगं करगं, पभाषणं गाण. म। स्था। विपा०जी०।प्रहा। मौ० । स० । जी०।
सहगुणा ।"0। "भत्तारं जो विहिसा।"माय०४०।हा। स०। भणण-भणन-म० । प्ररूपणे, विशे। भहिम-देशी-विष्णी, ना. ६वर्ग १.. गाथा । भगावस-माणन-म०। भयनाथै प्रेरणे, मि०प० १७०। भट्ट-भ्रष्ट-त्रि० । भ्रश-काव्युते, अधः पतिते च । पाथ। भणि-मणिति-श्रीभिण-क्लिन् । प्रहाऽऽदित्याविद ।कधमे, दश०१० "भट्ठा समाहिजोगेहिं ।" भ्रष्टाः स्खलिताः। वायभाषायाम्, अनु० । "याही बाया भणिई, सरस्सई सूत्र०९४०४०१०।मि । विमरे, ग.१अधि०।। भारी गिरा भासा ।" पार०मा०५१ गाथा। अपते. भाव. ३० । खरिश्ते, ग. २.प्रधिः । दूरतः भशिऊण-भणित्वा-अध्म० । कथयिस्वेत्यर्थे, मि०पू०१०। पलायिते बाजी०३प्रति.४ मधि० । राालिमा.
भणिय-भणित-त्रि०। प्रतिपादित, भा० म०१ मा प्रप। त्रोपजीविनि, पुं० । प्रनि।
० । दर्श। प्रश्न नि००। उस । विशे० । सूत्रः । भ्राष्ट-पुं०। अम्बरीषे, प्रश्न. १आश्रद्वार । " भट्ट फि.
प्राधा आचा। वचने, औ० । समागते प्रयोजने, डि चुकं।" पाइ० ना० १६१ गाथा।
मर्मभणितपरिहारेण विवक्षितार्थमात्रप्रतिपादने, रा० । भट्टचरित-भ्रष्ट चारित्र-त्रि० । खण्डचरित्रे, " भट्टचरित्तस्ल भणनाऽऽरम्भे , विपा. १ श्रु० ७ ० । स्त्रीणां विजिग्गहं विहिणा।" ग०२ अधि।
कृतभण ने, प्रश्न०४ संघ द्वार । भणितं भवनं गम्भीर भट्टरय-भ्रष्टरजस्..नि. । भ्रष्टं बातोचूसतया दूरतः पला- मम्मथोहीपि चेति । जी० १ प्रति० ४ अधिः । ६० । यितं रजो यस्मात् तद् भएरजः । रजोरहिते, रा. ! जं० ।
भणितं-मन्मथोहीपिका विचित्रा भणितिरिति । सू०प्र. मा०म०।
२० पाहु० । चं०प्र० । रतकूजिते च । शा०२ शु भ. भट्ठायार: भ्रष्टाचार-त्रि० । भ्रष्टः सर्वथा विनष्ट भाचारो भत्त-भक्क-कान मज' सेषायाम् का श०१भाभ. भानासाराऽऽविर्यस्य सः। विनष्टाचारे, ग०।
थे. बाबा मोदमाऽदिके, प्राध०४मा एमुलाऽऽरिक, भट्ठायारो सूरी, भट्ठारायाणुविक्खो मूरी ।
सूत्र०१७०४ भ०२ उ०। भक्तं-राधाम्यं सुखभक्षिकादि।
ध०२ अधि० । भोजनमात्रे च । स्था०२ ठा०४ उ००। उम्मग्गठिो सूरी, तिमि वि मग्गं पणासंति ॥
मनु०। उत्स० स० विपाप्रप० उपा०ा पश्चाशन ग० १ अधिक।
औ०।"भत्ताधिगिचियं सुद्धो।" भक्काशनपानखाचरू. भट्रि-भ्रष्टि-खी । पश्विाविवर्जितभूमौ, भ०७० ७ उ० । पम् । जीत । “कंतारभत्तेह वा दुभिक्खभत्ता या पाहुण. भड-भट-धा । पोषणे, स्वादि-पर-सक-सेट् । " टोड" गभसाषा गिलाणभसेवाबद्दलियाभावा।" श्री भक्त
प्रत्याख्याने, कल्प०२ अधि०८ क्षण । भक्तियुक्त, तदात्मके ।।१।११५॥ इति प्राकृतसूत्रेण डः । प्रा. १ पाद ।
विभक्त च । बि०/- चाच०। भटवि। प्रभाटीत् । अभटीत् । भाषणऽयं घटाऽऽदिः। णिचि
भत्तकरण-भक्तकरण-न० श्रावनाऽऽदिकरणे, प्राचा०२४० भाटयति । वाच०। भट-पुं० । भट-मन् । पोखरि, बीरे, वाय० । भटाः शौर्य
भसकहा-भक्तकथा-स्त्रीभक्तस्य भोजनस्यकथा भक्तकया। बम्त इति । शा० १० १० । स्था। मम्ता1०
विकथाभेदे, स्था। भात्रा०म०।महा०ाचारमटे, भटाचारभटा बलात्कारप्र.
भत्सकहा च उब्धिहा पमत्ता । तं जहा-भसरस भावापवृत्तयस्तस्करातालामा भयाभावेनाधिचलिते, स्था० ५ ठा०१ उ. म्लेच्छभे, नीचभेदे, रात्रिश्चरे च ।
कहा, भत्तस्स णिव्यावकहा, भनस्स भारंभकहा, भत्तस्स न्द्रधारुण्याम्. वाच०।
णिहाणकहा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org