________________
(१३४०)
मभिधानराजेन्कः।
नज्जिया राधिते, पाब०४ अाखा निघू० । मर्दिते, प्राचा० २ ० लोके हिजगद् ब्रह्मोत्पादयति रजोगुणाश्रितः,विष्णुः स्था.
To1 उ० विकृते. उपा०२ बिनाशिते. पाव० पयति सावगुणाश्रितः, ईश्वरः संहरति तामसभावाss. १० असमर्थीभूते च । ०१ श्रु०७०। “रुग्गं भ. थितः। गा०। ग्गं ।" पारना २४३ गाथा।
| भग्गोदेव-भर्गोदेव-पुं०।भर्गश्च उश्च तेषामपि देव मारामर्ग-पुं० । भूस्ज घम्-मर्जाऽऽदेशे कुत्वम् । ईश्वरे, गा० ।। ध्यः। परमेश्वरे, गान बचाव्यं न तेषामाराध्य इति, ते पाच । शिवे , ज्योतिःपदार्थे, आदित्यान्तर्गते ऐश्वरे षामपि संध्याऽऽदिश्रवणता । तथाहितेजसि, वाच।
"अष्टवर्गान्तगं बीज, कवर्गस्य च पूर्वकम् । "आदित्यान्तर्गतं वों, भर्गाऽ ख्यं तन्मुमुक्षुभिः।
वहिनोपरि संयुक्तं, गगनेन विभूषितम् ॥१॥ जन्ममृत्युविनाशाय, दुःखस्य त्रितयस्य च ॥ १॥
पतदेवि! परं तत्वं, योऽभिजानाति तखतः। भ्यामेन पुरुषैर्यश, द्रष्टव्यं सूर्यमण्डले।"
संसारबन्धनं विवा. स गछेत्परमां गतिम् ॥२॥" इति याज्ञवल्क्यः । तस्य तेजस ईश्वरत्वम् - "यदादित्यगतं
इति वचनप्रामाण्यात् । गा० सजा, जगद्भासयतेऽखिलम् । यश्चन्द्रमसियमाती नालेजभचक-भचक्र--न० । ज्योतिश्चके, "श्राहरन्ये भचक्रस्य विले. विद्धि मामकम् ॥१॥” इति गीतायामुक्तम् । भावे घम् । भर्जने,
चारेण या स्थितिः ।" ( १२ श्लोक) द्रव्या० १.अभ्या। भातरिच। त्रि०वाचकालिप्ते.देना०६वर्गहरगाथाभज-भाज्य-
निभाज्यते विभाज्यते इति यता भाज-कभग्गह-भाजित-पुं० । क्षत्रियपरिवजिके, औ०।।
र्मणि यत् । विभजनीये, वाच । विल्पनीये, विशेअनु। भगकहि-भग्नकटि-मुं। विकृतवक्रष्णो, उपा०२०।
प्रव० । दश। भग्गयर-भग्नगृह-न० । विकृते गृहे, व्य०१ उ०।
भज्जा --भर्जन-न) । षण काऽऽदीनां पाकविशेषाऽऽपादने,
अणु । भ्राष्ट्रपचने, प्रश्न०१ श्राश्र०द्वार विपा० । सूत्र। भग्गजोग-भप्रयोग-पु० । भग्नस्य पुनःसंस्करणे, पं०व० ५
पाके. विपा०१७०३१०।" भट्ठभनणाणि य ।" भ्राटे द्वार।
अम्बरीषे भर्जनं पाकविशेषकरणम् । प्रश्न०१आश्रद्वार। भग्गणियप-भग्ननियम-पुं० । नियमभङ्गवति, उपा० ३ ०।
भर्जनसाधने पात्रे च । विपा०१ श्रु० ३ ०। भग्गपोसह-मनपौषध-त्रि० । पौषधभङ्गवति, उपा० ३१०।।
भजा-भार्या-स्त्री० । ध्रियते पोष्यते भति भार्या । उत्त० भव-भार्गव-पुं० । गुलोकप्रसिद्धऋषिविशेषः, सच्छिष्यो |
पाई०१०। भृ-ण्यत् । “घय्यो जः"॥८॥२॥२४॥ भार्गवः । ब्राह्मपरिव्राजकभेदे, औ० । वाच । भृगोरपत्य त.
इति प्राकृतसूत्रेण संयुक्तस्य जः । भजा । प्रा०५ पाद चौ. होनापत्यं वा अण् ।शुकाऽऽचार्य, परशुरामे, धन्विनि, गजेच।।
सर्यसमत्वात्" स्याद्-भव्य-चैत्य-चौर्य-समेषु यात् " तेन प्रोक्ता तेनाधीताशाता वा अण्। घेदप्रसिद्ध विद्याभेदे, ।
॥८॥२॥१०७॥ इति प्राकृतसूत्रेण संयुक्तस्य यारपूर्व इन् पार्वत्या, लवम्या, दुर्वायां च । स्त्री० । जीप । चाच०।
भवति । भज्जा । प्रा० २ पाद । विधिनोढायां खियाम् . भगवा-भम्नवत--पि० । स्मूल प्राणातिपातविरत्पादिभाव.
वाच०।०२ वक्षसम्म | "भजा पुत्ता य पोरसा।" ति, उपा० ३ ०।
भार्या कलत्रम् । सूत्र०१०९ अ०भरणीये,त्रिभवाच। भग्गवणिय-भग्नवणित--त्रिकाबाणितः सन् भग्नो भग्नवाणि- "जाया पत्ती दारा, घरिणी भज्जा पुरंधी य ।" पाइना. तः।राजदम्ताऽऽविदर्शनाभग्नशम्दस्य पूर्वनिपातः। प्रणित- ५७ गाथा। स्वा भग्ने, "भग्गवणिया वि जोहा, जिसति सेनं उदिवं भज्जि उ-भ्रष्ट-त्रि०। भ्रस्ज-तन् । भर्सनकर्तरि, "मय-घडमचि॥"क्य. २३०।
जिउ जंति।" पा०४ पाद । भगवेप-भार्गवेश-पुंगोत्रभेदे, "भरणी भागससगोते।" भजिजमाण-भय॑मान-नि० । पच्यमाने, भाचा०२४०१ चं०प्र० १० पाहु०१५ पाहु०पाहु । सू०प्र०।०।
चू०१०६ उ०। सग्गसामत्य - भग्नसामर्थ्य--त्रि०ासामर्थ्यरहिते,“णिरणबंधे
पणषध भजिम भर्जिम-वि० 1 मर्जनयोग्ये, दश ७ मा पचनयोवा असुहकम्मे भग्गसामत्थे" पं०सू०१ सूत्र।
ग्ये च । भाचा०२ शु. १०४ म०२८०। अग्गो-भर्गो--पुं०। भवतीति उः-दाहका, भर्ग ईश्वर उ. वाह.
| भञ्जिय-भर्जित-त्रि । मामर्दिते, "अप्सर भजियं दुक्खुत्तो को यस्य स भों। कामे, गा०।।
वा भन्जिय तिक्खुत्तो वा भजिय।" आचा०२ श्रु०१०१ भग्गोद-भोद-पुं० । अवतीति उः-दाहकः, भवतेर्धातुपाठे
भ०१ उ०। अनिमात्रपके, उपा०८०। माताकया पाठात् । भर्ग ईश्वर उर्दाहको यस्य स भर्गो-का. मः, तं ददात्याराधकेभ्यो भर्गोदः । शिवे, तथा च शिव
भ्र (म) --त्रिका अग्निपके, विपा०श्च००। "निरभलि. धर्मोत्तरं सूत्रम्- पूजयाधिपुलं राज्य मग्निकार्येण सम्पदः।।
यं ति।" अग्न्यर्द्धपक्क मिति । श्राचा०२७० १५० १.१ तपः पापविशुद्ध्यर्थ, शानं ध्यानं च मुक्तिदम् ॥ ७ ॥" गा।
उ०। धानायगम् , स्त्री० । प्रश्न ५ संवार । भर्ग ईश्वरः, उरिति ब्रह्मा, दयति पालयति जगदिति दो भजिया--भर्जिका-खी । वास्तुलाऽदिशाके, स्था०३ विष्णः, भर्गश्च उश्व दश्चेति बन्दः । प्राधिमहेश्वरेषु, डा०००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org