________________
मेभावायग अभिधानराजेन्द्रः।
जग्गं अमावायग-भम्भावादक-पुंसक्कावादके, प्ररशतं म-या।"प्राचा०२ १०२४०६०॥"अप्पणो प्रताधिदाणे पतं म्भावादकानाम् । रात
एमिजालसंपलं भवति लि।" नि०१० ३३० । विपा०। अभी-मम्मी-सी० नीतिभेदे,व्य. १००। प्रसत्याम् देना० मनदलि (न् )-भगन्दरिन्-पुं०। भगन्दररोगवति, विषा । वर्गगाया।
१४०७० मावा अंस-भ्रम-धामधःपतने, “अंशः फिर-फिह-फुड फुह-गवंत-भगवान्त-पुं० । यस्मात्सुरासुरनरोरगतिर्यग्योती बुक-मुजार"८४१७७ ॥ इति प्राकृतसूत्रेण भंशरेते। जीवलोकः कामभोगरतिवृषितगृधिमूर्थिताभ्युपपनस तेन पादेशाबा भवन्ति । किरदाकिहर।फुरहाफुहराबुक्का।। भगवता बान्त इत्यतो भगवान्तः । त्यक्तकामभोगाऽऽविके भहा। पले-भंसा। प्रा०४पाद। "साहप्रककम्म.धम्मा- जिनाऽदिके, पं०पू०१करूप। भो,जोभंसे उबट्टिय।"भाषम.केवलिपक्षतामोध.
भगवत-०। भगः समप्रैश्वर्यादिलक्षणः, स विद्यते यस्य म्मामो भंसेजा।" प्राचा०२४०३०
स भगवान्। विशे०।स्था समप्रैश्वाऽदिगुणयुक्ने सर्वो, महस-भक्ष्य-बाभश्यते इति भयम् । प्रष.५५ द्वार। सत्र० भ०२०३००प्र० उत्त० पा०ामाचा०॥ बायलाचाऽऽदिके व्यञ्जनमेदे.चं०प्र०२.पाहु.।प्रबासू० अने।अष्टा जं० । स्था०। रा०ादश010 | दशा० । म०प्रश्नास्था पश्चाताभ० "भक्खगविहिपरिमा औ० । मं0 प्राव०। पं००।" इस्सरियागुणो भगो सो
करेह" खरविशदमभ्यवहार्य भवमित्यत्र रूढमिह पका-| से अस्थि ति तो भगवं।" पं०भा० १ कप । उनं . अमात्र तद्विवक्षितम् । उपा.१०ाभरपाणि मोदकानीति।। "इस्सरियरूवसिरिजस . धम्मपयत्तामया भगाभिक्या । प्रश्न.३ बाधवार । भक्षणयोग्ये, त्रि० । वाच ।
तत्तेसिमसामना, संति जतो तेण भगवंतो" मा०म० १ मक्खग-भचक-त्रि०। भतणकर्तरि. मा०म० १७०।
म० । “समग्रे चैश्वर्य भक्तिनम्रतया त्रिदशपतिभिः शुभानुक भक्वजविहि-भक्षणविधि-पुं०। भक्षणविधी, उपा०१०।
धिमहापातिहार्यकरणलक्षणं, रूपं पुनः सकलसुरवप्रभाषा
विनिम्मिताब्गुष्ठरूपाकारनिदर्शनातिशयसिखं. यशस्तु राग('पाखंद' शब्दे द्वितीयभागे ११० पृष्ठे विधिः)
द्वेषपरीषद्वीपसर्गपराक्रमससुरथं त्रैलोक्याऽऽमन्दकार्याकालप्र. मक्खसिज-भक्षणीय-त्रि० । भोक्तव्ये, हा० १७ अष्ट।
तिष्ठं, श्रीः पुनर्धातिकम्मोच्छेदविक्रमावाप्तकेयलाशोकनिर. मक्खर-मास्कर-पुं०। भासं करोतीति भास्करः। मा०० तिशयसुखसंपत्समन्विता परा, धर्मस्तु सम्यग्दर्शनाऽदि. १०। भास्क-टन् । कस्का० सः। सूर्ये, आदित्यस्य सः रूपी दानशीलतपोभावनामयः साश्रवानाश्रयो महायोगाविता भास्करो दिनकर इत्यादयः पर्यायाः । माप. ऽऽस्मकः, प्रयत्नः पुनः परमवीर्यसमुत्थ एकराधिक्यादिमहाप्र. १. अग्नी, वीरे, अर्कवृते. सिद्धान्तशिरोमणिप्रन्धकल्प. तिमाभावहेतुः समुद्घातशैलेश्यवस्थाध्यायः समग्र इति । रिडते व । स्वणे, नावाच।
अयमेवंभूतो भगो विद्यते येषां ते भगवन्तः। ध०२ अधि० मक्खराम-भास्कराम-पुं०गौतमगोत्रोत्पन्ने गोत्रप्रवर्तके
भगवानर्कयोनिर्जितद्वादशभगशब्दार्थवान् । नन्वन्त्योऽस्तु मुनी, “जे गोयमा ते भक्खरामा । " स्था०७ ठा०। बज्य पथ परमर्कः कथं वयः । सत्यम् । सपमानतया भको मा-भग-पुं० । न०। भज्यते इति भगः। भज्-घम् । समग्र
भवति परं, वत्प्रत्ययान्तत्वात् धर्कवानित्ययों न लगतीति वादिके गुणे,प्राचा० २७०१०१०१ उ०। प्रा.
वर्जितः। कल्प०१ अधि०१क्षण। जिने, "पयरे भगवतवयण•म० ज०रा०ासूत्र विशे० आव०पं० सु० । उक्लं.
म्मि।" भगवद्वचने जिनागमे । पञ्चा० विघा प्रश्नापूज्य, ब-"ऐश्वर्यस्य समप्रस्य.रूपस्य यशसः श्रियः। धर्मस्यार्थ
भगवानिति महारमनः संशति व्य० ३ उ०। भ०। संस्था। स्य यत्नस्य, षमां भग इतीजना ॥१॥" स्था० १ ठा० ।
पा०। साधौवा प्राचा० २ श्रु० १ ० १०॥
खियां की। "महिलाणं भगवाभो, जियजयगीश्री जयं. मा०चू०।। लाप्रज्ञा । विशे। अणिमाष्टविश्व व्ये, सूबे, बीये, यशसि,श्रियाम्, साने,वैराग्ये, योनी, प्रश्न
म्मि, जहा" भगवत्यः पूज्याः । संथाला "सुयदेवया भगवई। ४माश्रद्वार। इच्छायाम् , माहात्म्ये, यत्ने, धम्मै,मोशे,सौ. | पा० प्रा०। प्राचा००। दुर्गायां च बाब०। माग्ये, कान्ती, चन्द्र च । यदाहु:-भगोऽकहानमाहात्म्य-मगलीमज्झयण-भगन्यध्ययन-म० । अन्तकारशाऽध्ययनप्र. पविराग्यमुक्लिषु। रूपवीर्यप्रयलेच्छा-श्रीधम्मैश्वर्ययोनि
यमवर्यस्यारमे ऽश्ययने, स्था० १.ठा०। । पु॥१॥"करप०१ अधि०१ क्षण । पूर्वफल्गुनीनक्षत्राधिष्ठातरि भगिणी-भगिनी-खी। मग पस्नः विधादितो न्यायाने देवभेद, सू०प्र०१० पाहु० १२ पार० पाहु० । स्था० । भगो ना.
ऽस्स्यस्या इति । सरजातायाम् , अनु। अं० मि०प० । मा देवविशेष इति । जं०७वक्षः। तदधिष्ठादके पूर्वफल्गु
मा० म०1 नीनक्षत्रे च । मनु०। गुह्यमुष्कयोमण्यस्थाने व । पुं०। बाबा दशा पृ० । नि० चू।
भगीरह- भगीरथ-पुं०। सूर्यवंश्ये दिलीपरामपुरे राजभेदे दो भगा । स्था०२ ठा०३ उ.।
येन गला भूमितलमयतारिता। बाबा शत्रुक्षयपर्वते । भगंदल-भगन्दर-भगंधमुकमध्यस्थानवारयति- पतष शत्रुजयपर्वतस्वैकषितिगौशनामस्वम्यतमधाम ।
ती०१ कल्प। वश्-मुमच। पुतसन्धिमवे प्रयविशेष, वृ० ३ उ०नि०पू० जी०। जविपा०1०1"भगंदलं संवादेज वा पखिमहेज भन्य-भन्न-त्रि०ा मजकः । पराजिते, खरिडते, याचा वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org