________________
अत्तपश्चवखाण
-
स श्राचार्येण प्रष्टव्यः -किमत्र संलिखितं स्वया न वेति ततः सविन्तयति पश्यति मे अस्थिचर्मावशेषं शरीरं तथाऽपि प्रश्नयति लिखितं न वेति एवं को दर्शिते क्षिप्रमङ्गुलिभत्वा दर्शयति पश्य यत्र किञ्चिन्मज (संखितं किति मुगुरुन ते इयामि शरीरं प्रत्य एवोपलभ्यमानत्वात् भावसंलेखे, स बाद्याऽपि न किं तु विद्यते इति तं भाषसंलेखं कुरु धूयतां चात्र दृष्टान्तोऽमा कोङ्कणकविषये ।
साम्यतमेनामेव गाथा व्याख्यातुं परीक्षामा कलमो पक्कढया ssदि दो आह त्ति इति उदिते । ससि समासे यह पडिले ॥ ४५६ ॥ कलमोदनं कलशावरं पयोदुग्यं रूचितम् आदिश दादन्यस्याप्यभीष्टस्य भोजनस्य परिग्रहः । मम योग्यमान यतिरिति हि यदि मामायतःपाति कषायं कुर्वन्ति ततस्तेषां समीपे भक्तपरिक्षां न प्रतिपद्यते, अयोग्यत्वात् ।
( १३४६ ) अभिधान राजे:
-
Jain Education International
पुण विरूवरूत्रे, प्राणी दुछिए भतेऽन्नं । धातु कति वचसि पतिते तो पासे ।४६०। पुर्विरूपरूपे अनेकप्रकारे आहारे आनी गु भणन्ते भणम्ति अन्यमाहारमान्यामः, तथैव चाऽऽनेतुं टिति व्यवसितस्ततस्तेषां पार्श्वे यथा स्तुसम्पादकतया तेषां योग्यत्वात् ।
सम्प्रति गच्छस्य तत्परीक्षामाहकलमोद पता अव सभावमयं जस्व । उनी जो कुछ संतु अपच्ति ।। ४६१ ।। कल मैौदनं- कलम शालिकूरं पयसा सहोपनीतमिति श्रन्य द्वा-यद्यस्य स्वभावतोऽनुमतं तस्य तदुपनीतं सत्यः । कुस्खते निति किं मेन कार्यनिति है, समष्यमिति त्या प्रतीच्छन्ति यस्तु कलमीनादिके उपन सुन्दर महं भुजे इति वदति, स लुब्ध इति न प्रत्येषणीयः । आचार्यस्य तत्परीक्षामाह
जो संलेहोते, किंकतो न कबो त्ति एव उदयस्मि । तु अंगुलि दावे पेच्ह किंवा कतो न कतो ||४६२ ॥ आर्य ! त्वया संलेखः किं कृतः, किं वा न कृत इत्येवमुदिते अङ्गुलिं भक्त्वा दर्शयति- प्रेक्षख किं कृतः, किं वा न कृत इति । तत श्राचार्य आइनहु ते दब्व संले, पुच्छे पासामि ते किमं ।
कीस ते अंगुली भग्गा, भावसंलेहमाउरे ।। ४६३ ।। (डुमे (से) पृच्छामि यम शरीरम् तस्मात्किमिति वा अङ्गलिना है। पृच्छामि भाव संलेखं, माइक्रोधवशादातुरो भव ।
संप्रति "दितोऽमच्च कोकण" (४५८ गा० ) इत्येतद्भावयति
गोच्चो, दो विनिव्विसया कया । दोदिए कंजियं छो, कोंकणे तच्छया गतो ।।४६४॥
=
भन्तपञ्चक्खाण
"
भंडी पराए काए, अजा मरेति । सापुत्रं तु पंचाई लिए गि गी ॥ ४६५ ॥ केनापि शक्षा एक कोपास्त इथिपि कस्मिदिरा समयदि पञ्चायत नि यौन व्रजतस्ततोऽवश्यं वध्याविति । तत्र कोण को दोकेतुके काि
गतः । श्रमात्यः पुनर्यायत् भएडीन्थी बेल बर्दान् कायान्कापसापूर्वी पञ्चामिति नलिके शूलिकामा पितो निधनं गतो विनाशं प्राप्तः । यथाऽसौ श्रमात्यः कुटु· म्बोपकरणप्रतिबद्ध विनाशमुपगतः, एवं त्वमपि भावप्रति बद्धो नाऽऽराधनाजीवितं प्राप्स्यसि । तस्मात् - इंदियाणि कसाए य, गारवे य किसे कुरु । न चेयं ते पसंसामो, किसं साहुसरीरगं । ४६६ ॥ इन्द्रियाणि चक्षुरादीनि कपायान् क्रोधप्रभृतीन् गौरवाणि ऋद्विगखानि साधी कुरा शरी र प्रशंसा भाखतिरेकेण द्रव्यस्यापि किञ्चित्तं संलेखनद्वारम् । गतं (११) परीक्षाद्वारम् । इदानीम् (१२) आलोचनाद्वारमादआयरियपायमूलं तू स परक्कमेतां । सब्वे अत्तसोदी, कायव्या एस उबएसो || ४६७ ॥ ततो द्रव्यसंलेखना भावसंलेखनानन्तरं भक्षं प्रत्याख्यातु कामेन सर्वेण स्वयं शोधिं जानता श्रजानता च सति पराक्र पाशोधकर्ता एष तीर्थकृतां ग
समृतोपदेशः।
तत्र शोधि जानन्तः प्रत्याह
जह सुकुसलो विवेज्जो, अन्नस्स कडे अप्पणो चाहिं । बेजरस यसो सोउं तो पकिम् समारभते ॥ ४६८ ॥ जागा वि एवं पापनिविडियो निउ । तह विपाडत आलोय होइ ॥ ४६६ ॥ यथा सुकुशलोऽपि वैद्योऽन्यस्याऽऽत्मनो व्याधि कथयति, सोऽपि वैद्यस्य श्रुत्वा व्याधिकथनं ततः प्रतिकर्म स मारभते । एवं प्रायश्चित्तविधिमात्मनो निपुणं जानताऽपि तथाऽपि प्रकटतरमालोचयितव्य भवतीति कृत्वा श्रन्यस्य समीपे झालोयवितयं
ततोऽप्यनेन किं कर्त्तव्यमत आहछलीमगुगममा गए तेरा विभव कायम्या परखिया विसोही सुट्टु वि ववहारकुस लेणं ॥ ४७० ॥ गायनाचार्येशागत पि हुण अवागइत्यादिना प्राचामिति । अपिहारकुशल परपक्षका पशि धिरवश्यं कर्त्तव्या ।
"
"
9
कथं पुनरात्मनः शोधिजातमप्यालोचयेदित्याह - जद पालो नमक उजु भग संत आलोएमा मायापविष्यको ।। ४७९ ।। यथा बालो जल्पन् कार्यमकार्ये च ऋतुकम् श्रमायं भवति, तथा मायामविप्रमुक्तस्तत्कार्यमकार्य वा गुरोः पुरतः श्र खोजयेत् ।
For Private & Personal Use Only
www.jainelibrary.org