________________
पञ्चक्खाण
अन्निधानराजेन्दः ।
पञ्चक्खागा
जेसि को तक्काइ वा सन्नाइ वा पन्नाक्षामणा वा वई वा ते चाऽसंझिनाऽपि यद्यपि देशकाल स्वभावषिप्रकृष्टानां न स. पाने वा सयं वा करणाए अन्नेहिं वा कागवंतए करंतं वा
बैषां दुःखं समुत्पादयन्ति, तथाऽपि विरसेरभावात योग्यसमणुजाणितए,ते विण बाले सबेसि पाणाणं जाव सम्वे
तया दुःखपरितापक्लेशाऽऽदेरपतिविरता नबन्ति, तत्सद्भाबाच्च
तत्प्रत्ययिकेन कर्मणा बध्यन्ते ।। ए॥ सिं सत्ताणं दिया वाराणो वा मुत्ते वा जागरमाणे वा अमि
तदेच विप्रकृश्वषिषयमपि कर्मबन्धं प्रदश्योपसंजिहीपुराहततमिच्छासंठिया निच्च पसढविउवातचित्तदंमा जति |
शति खयु से असमिणो घि सत्ता अहोनिसिं पाणातं जहा-पाणाइबातेजाव मिच्छासणसद्धे, इच्चे० जार
तिवाए जवक्वाइजतिजाव अहोनिसिं परिग्गहे उवक्खापो चेव मणो, णो चेव वईपाणाणं जान सत्ताणं सुक्खण- इति०,जाव मिरजगदसणमझे उपक्खाइज्जति । एवं नूतवाद। ताए सोयणत्ताए जूरणत्ताए (तिप्पाषणताए) तिप्पणत्ताए सध्वजाणिया वि खलु सत्ता सन्त्रिणो हुज्जा असनिणो होंपिट्टण ताए परितप्पणत्ताए, ते सुक्खपसोयण जाव परि- ति, असमिणो दुजा सन्निणो होति होच्चा सत्री अतपणवहबंधणपरिकिलेसामो अप्पमिरिरमा भवंति ॥ए। दुवा अमनी। तत्थ से अवि विचित्ता अवि धूणिता असमु( से कितं असन्निदिते इत्यादि ) संज्ञान संका, सा विद्य- चिता अणशुताविता असनिकायाओ वा सन्निकार्य ते येषां से संधिनः,तत्प्रतिषेधादसंझिनो, मनसो कम्यतया अभा- संकमंति,सन्निकायाग्रो वा असन्निकार्य संकमंति, सन्निघासीमाऽतीवास्यवसायविशेषरहिताः,प्रसुप्तमसमूचिताऽऽदि. कायाश्रो वा सन्निकार्य संकमंति, असन्निकायाओ वा चदिति । ये इमेऽसीझनः । तद्यथा-पृथिवीकायिका यावनस्प. तिकाधिकार तथा षष्ठा अप्पे के प्रसाः प्राणिनो विकलेन्दि
असभिकार्य संकमंति । जे एएसन्नी वा अमन्त्री वा सव्ध ते या यावत्संमूविमाः पञ्चेछिया:,ते सर्वेऽप्यसंझिनो, येषां न
मिच्छायारा निचं पसढविलवायचित्तदंमा । तं जहा-पाणाहर्काऽऽदिविचारो मीमांसाविशिष्टविमों विद्यते । यथा-कस्य- तिवाए जाव मिच्छादसएसद्धे । एवं खलु जगवया अक्खाए चित्संझिनो मन्दमन्द प्रकाश स्थाणुपुरुषोचिते देशे किमयं स्था- असंजए अविरए अपडिहयपच्चक्खायपावकम्ने सकिगुरुत पुरुषः,इत्येवमात्मक ऊहस्तर्कः सम्भवति, बैवं तेषाम
रिए असंबुढे एगंतदं एगंतवाले एगंतमुत्ते, से बाले असंशिनां तक संभवन्तीति । तथा सझानं संज्ञा-पूर्वोपलब्धार्थ तदुत्तरकासपर्या लोचना : तथा प्रज्ञानं प्रज्ञा-स्वबुध्योत्प्रेक्षणम,
वियारमण वयकायबके सुविणमविण पस्सइ, पावे य से क. स एवायमित्येवंभूतं प्रशानं च । तथा मननं मनो, मतिरित्यर्थः।
म्मे कजज ॥१०॥ सा चायग्रहाऽऽदिरूपा तथा प्रस्पष्टच वाक, सा च न विद्यते । (इति खलु ते इत्यादि ) इतीरूपमदर्शने । स्व शब्दो बाक्या. तेपामिति । यद्यपि वहीन्द्रियाऽऽदीनां जिहन्द्रियगनबिबराss. नार,विशेषणे वा । किं विशिष्टि?, ये इमे पृथिवीकायाऽऽददिकमस्ति तथाऽपि न तेषां प्रस्पष्टवर्णत्वम् । तथा न चैषां पापं योऽसंझिनः प्राणिनस्तेषां न तों, न संज्ञा,न मना, न बाक, न हिंसाऽऽदिकं करोमि कारयामीत्येवंभूताध्यवसायपूर्षिका मतिः, स्वयं कर्नु, बान्येन कारबितुं, न कुर्वन्तमनुमन्तुं वा प्रवृत्तितथा स्वयं करोम्यन्या कारयामि, कुवन्तं बासमनुजानामीत्ये. रस्ति । ते चाहनिशममित्रता मिथ्यासंस्थिता नित्यं प्रशव्य
नुतोऽभ्यवसायो न विद्यते तेषाम। तदेवं तेऽप्यसचिनो बालबद् तिसराविसदरमा दुःमोत्पादनता यावत्परितापनपरिक्लेशाsबालाः सचेषां प्राणिनां घातनिवृनेरभावात्तयोग्यतया पातका देमतिबिरताः, अलंझिनोऽपि सन्तोहर्निशं सर्वकासमेव प्राव्यापादकाः। तथादिन्द्वीन्जियाऽऽदयः परोपचाते प्रवर्तन्ते,चंत- जातिपाते कर्तव्बे तयोम्यतया तदसंप्राप्तावपि ग्रामघातकद्भवणाऽऽदिना अनृतभाषणमपिविद्यते तेषामविरतत्वात केवलं वापाण्यावन्ते, याबन्मिथ्यादर्शनशल्ये पाख्यायन्त इति । कपरतन्त्राणां वागभावः । तयाऽदवाऽदानमपि तेषामस्त्येव, उपाण्यानं मा संशिमोऽषि योग्यतया पापकर्मानिवृत्तेरिदध्यादिभवणात्। तथेदमस्मदीयमिदं च पारक्यमित्येवंभूतवि. त्यभिप्रायः । तदेवं दर्शिते दृष्टान्तालये तत्प्रतियम्मेवार्थशेष चाराभावाचति । तथा तीवनपुंमकवेदोदयाम्मैथुनाविरतेश्च मेयुः। प्रतिवादयिधुं चोधं क्रियते । तद्यथा-किमेते सवाः संझिनश्च नसद्भायोऽपि । तथाऽशनादेः स्थापनात्परिग्रहसद्भाबोम्पीति । भबायस्वपलियतरूपा एवाऽऽहोस्वित्संझिनो भूत्वाऽसंज्ञित्वं एवं ऋधमानमायाकोभा यावांमध्यादर्शनशस्यसद्भावश्च तेषा- प्रतिपद्यन्ते, असंझिनोऽपि संस्थिमित्येवं चोदिते सत्याहामबगन्तव्यः । तद्भावाच्च ते दिवा वा रात्री वा सुप्ता या जायदय. ऽऽचार्य:-( सधजोणिया वि खलु स्यादि ) यदि वा-सत्येव. स्थाबा नित्यं प्रशव्यतिपाताचस्तदण्डा भवन्ति । तदेव- चता वेदान्तवादिना य एवं प्रतिपादयन्ति--"पुरुषः पुरुषत्वना शयितुमाह-(तं जहा इत्यादि)ते बसंझिनः क्वचिदपि मि. श्मठे,पनरपि पशुस्वमिति ।" तदत्रापि संझिनः संझिन एव भवृत्तरजावात्तत्प्रत्यायिककर्मबन्धोपेता भवन्ति । तया-जाणा- विष्वन्स्यसंझिनोऽप्यसंकिन इति तन्मतव्यवच्छेदार्थमाइ-(सध. तिपाते यावन्मिध्यादर्शन शल्यचन्तो भवन्ति । तद्वत्तया च ब. जोगिया बीत्यादि) याद -कि संझिनोऽसंझिकर्मवन्धं प्राकने यपि वैशिष्टयमनोवाम्यापाररहितास्तथाऽपि सर्वेषां प्राणि- सत्येव कोण कुर्वन्ति, किं वा नेति । एबमसकिनोऽपि संझिकमां दुःखात्पादनतया, तथा शोचनतया शोकोत्पादनत्वेन, त- मवन्धं प्राक्तने सत्येव कुर्वन्ति, पाहोस्विन्नेत्येतदाशङ्कघाऽऽहथा जरणतया; जुरणं वयोहानिरूपं तत्करणशीलतया, तथा (सव्वजोणिया वीत्यादि) सर्या योनयो येषां ते सर्वयोनयः, विभ्यो मनोवाक्कायेच्यः पातनं त्रिपातनं तद्भावस्तथा ।। संवृतचिवृतोभयशीतोष्णाभयसचित्ताऽचित्तोभयरूपा यौनय यदि बा-(निपणयाए त्ति)परिवेदनतया। तथा (पिट्टा- इत्यधः । न च नारकनिर्यनरामराः, अपिशब्दाद्विशिकयोताप) मुधिलोप्पहारण, परितापनतया बहिरन्तश्च पाडया, नयोऽपि । खस्पिति विशेषणे। एतद्विशिनधि-तन्मापेक्षया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org