________________
( ११२ ) अभिधान राजेन्द्रः
पञ्चकखाया
तदेवं सर्वाऽऽत्मनः षष्वपि जीवनिकायेषु प्रत्येकममित्रतया पापानुबन्धित्वे प्रतिपादिते व्यभिचारं दर्शयन्नाहयो इठे समझे चोदक खबु बहने पाणा जे इस को दिपा पा पा नानिमया वा विभाया बा, जेसियो पसेयं पत्तेयं चित्तं समायान दिया वारा पापा जागरमाणे वा मित्तते:मिच्छाविते निनं पसढविडवायचित्तमे । तं जड़ा-पाणातिवा० नाव मिच्छाम । ७ ॥
ममित्रता इति
( णो णट्टे समके इत्यादि ) नायमर्थः समर्थ इति प्रतिप योग्यता-प्रसाध्यानां प्रत्येक सम आमा दर्शवितुं कारणमाद-दारियात्मके झोके बहवोऽनन्ताः प्राणिनः सूक्ष्मयाद रभेदभिन्नाः सन्ति । यद्येवंततः किमित्याह ते च देशकालस्वभावविप्रकृष्टास्तथाजूता बहवः सन्ति ये प्राणिनः सूक्ष्माऽऽदिविप्रकृशऽऽद्यवस्था अमुना शरीरस
मुच्येरनेनेदमद्यपाि
निकान
श्रवणेन्द्रियेण विशेषतो नाजिमता इष्ठा न च विज्ञाताः प्रतिमेदानेन यमेायस्य मिठ भावः स्यात् । अतस्तेषां कदाचिवितानां कयं प्रत्येकं ब
नितिन चीता प्रतिि प्रशुपतिपातचितदएडी नवतीति । शेषं सुगमम् ॥ १ ॥
एवं व्यवस्थितेन सर्वविषयं प्रत्याख्यानं युज्यते इत्येवं प्रतिपापा
तत्य खलु भगत्रया दुवे दिडंता पणत्ता । तं जहा- सन्नि दितेय, अरानिदिय । से किं तं सन्भिदिते १ । जे इमे सचिदिवापगा तो जीवनिकाए पहुंच० नं जड़ा-पृढत्री कार्य० जाव तसकार्य से एगइओ पुढत्रीकारणं किम् करे विकाराने पिसणं एवं पूर्व श्रहं पुकारणं किच्वं करेमि विकारवेसि वि, पोत्र से एवं भवइ इमेणं वाले पते पृश्वीकारणं कथंकविकारावि, सेवा वीकायायो अमंत्रयafternचक्खाणपात्रकम्मे यानि अव । एवं० तलकारण से एगओ भी निका किर करे व फाराम एवं नई उज्जीवनिशा किस करेमि वि, कार सो क्षेत्र से एवं जव इमे वा सेव तर्हि जीवनकाकार विनिका अ संजय आदिव अविदकरला पावकम्मेहिं । तं जहापाचा निवारा विभा अवतार अविर पहियानाखायगावकर दिओ पावे य से करने कज्जइ । सेयंस244110 11
Jain Education International
पच्चक्खाण
(तत्य खलु भगवया इत्यादि) यद्यपि सर्वेष्वपि देशकालस्वभावविप्रकृष्टेषु कथासावितिप्रस्था पवार एव यति चार्थस्य सुखप्रतिपच ये भगवता तीर्थकृता । दष्टान्त इस प्ररूपितौ । तद्यथासंतिष्टान्तशिरान्तको
चन इमे प्रत्यासन्नाः षभिरपि पर्याप्तिभिः पर्याप्ता कहासंज्ञा विद्यते येषां ते सांला पाणि येषां चेन्द्रः करपया पथकामध्ये कचिदेकर पजीवनिकायान् प्रतीत्येवंभूत प्रतियां नियमं कुद तथा निकायेषु मध्ये पृथिवीकार्य नैकेन बासुकाशिलपलपणादिस्वरूपेण कृ कार्यास प्रतिहस्तेन तस्मिन्नर्थ या करोति करत कामवृत्तस्य नियम
यवसायः तद्यचैव पृथिवीकारोि कारयामि च तस्य च सामान्यतस्य विशेष भवति नानाश्वेतेन पृथिवीकार्यन कार्ये करोति, कारयति च स तस्मात्पृथिवीकायादनिष्ठोऽ प्रतिद्वतप्रत्याख्यातपादक जयति तब समस्यानमिदन वारियासाबा
वनस्पतिष्वपि वाकयमताकायेन नागपानावगाहन. मापदोषकरण्याचा प्रयोग तेज कार्यपा मप्रकाशमादिषु | वायुनाऽपि व्यजगतालवृन्तेत्यादिव्यापारा दिषु प्रयोजनम् नपतिना
तिि
रसी कार्य लाद्यानुष्ठानं स्वयं करोति, कारयति च परस्य रासायि खरब परोपजीवनिकायैः सामान्येन कृस्वं करोमि, न
का
प्रतिसमस्या पापकर्मा भवति । एवं बाबा कम्। तद्यथे मया वक्तव्यमीदृग्नूतं तु न चकव्यम् । सच तान्मृषावादादमिवृतत्वादस्वयतो भवति । तथाऽदत्तादालमध्वाश्रित्य वक्तव्यम् । तद्यदेवं मयाऽखाऽऽदानं प्राहामिदं तु
मिति तथा महाकु विरतस्वात्प्रत्यधिकं कर्म चिनोतीति । एवं देशकालस्वभा चिमपि जन्मुष्यमित्रोऽसौ भवति, तस्प्रत्ययिकं च कर्म सन्तोनिति किमेव सिंगोमा जलनीय यात्सर्वानपि पापादयतीति
विकास्वादय
सम्
प्रवृत्तेः तत्प्रतिरपि तदनिवृत्तेः। यथा कश्चिद् ग्रामघा सादी प्रवृत्तः, यद्यपि न तेन विवचितकाले केचन पुरुषा दृष्टास्तयाऽप्यसौ तत्प्रवृत्तिनिवृतेरभावात्तद्योग्यतया तद्वातक त्यते इत्येवं कातिकेोपम्॥८॥ गितमा पाशुपता सोना
प्रतिपाद्यते
से किं तं निदिते । जे इमे श्रसन्नियो पापा । तं जड़ापुनाइमा काश्या, हा वेगइया तसा पाणा
For Private & Personal Use Only
www.jainelibrary.org