________________
नंत
(१३३६) नंडीरवगा.
मभिधानराजेन्द्रः। यांवाहकलिकुतूहली।"मा.क.१ । मथुरानगरस्ये स्त्रणम् । एकागे मागधभाषाप्रभवः । ततश्च भवन्त ! 'स्वनामख्याते चैत्य च।"सस्थभंडीरव चेयं मा०म० सुखकल्याणस्वरूप! 'भदुर' सुखकल्याणयोः इति वचना
त्।प्राकृतशैल्या वा भवम्य-संसारस्य भयस्य वा-मतिरन्त. भेड-देशी-मुण्डने, दे० ना०६ वर्ग १०० गाथा।
हेतुत्वात् भवान्तो भयान्तो बा। अं० १ वक्षः। "करेमि मंत- भगवन्-पुं० । भग ऐश्वर्याऽऽदिकः षड्विधो विद्यते यः भंते ! सामाझ्यं ।" भवन्तः सुखवान् कल्याणवांच। 'भदुर स्य स भगवान् । गुरौ,विशे० जिनसिद्धाऽऽदिके च। विशे।
सुखकल्यणयोः इति वचनात् औणाऽनिकाऽन्तप्रत्ययान्त.
स्य निपातने रूपम् । अथवा-भवान्त इत्येतस्याश्चात् म. मजन्त- ०। 'भ' सेवायामिति धातुस्तस्य भजते-सेवते ..
ध्यापव्यञ्जनस्य लोपे रूप भंते इति । “अत एत्सौ पुसि प्ति भजन्तः । अथवा-सेवते शिवगतीन-सिद्धगतिप्राप्ता.
मागध्याम्" ॥८।४।२८७॥ इत्येकारोऽर्द्धमागधस्वादा. नति भजन्तः । अथवा-दर्शनशानचारित्रलक्षणं शिव. पैस्य । ध०२ अधिक। मार्ग भजते इति भजन्तः। अथवा-सेव्यश्च यस्मादसी मो. अधुना 'भंते । इति द्वितीयद्वारख्याख्यानार्थकार्थिनां तस्माद् भज्यते-सेव्यते इति भजन्तः। विशे०।।
माह'भंते ति'नेदं भवन्त इत्यामन्त्रणं, किन्तु भजन्त इति, होइ भयंतो भव-तगो य रयणा भयस्स छम्भया । ... कया ब्युस्पश्या?, इत्याद
•भवन्त' इति । 'भाइ' कल्याणे सुखे च। अस्मानणाs महवा 'भय सेवाए, तस्स भयंतो ति सेवए जम्हा। दिकोऽन्तप्रत्ययः, औणाऽदिकत्वादेव नलं पः भदन्तः कल्या. सिवगणो सिवमग्गं, सेव्वो य जो तदत्यीणं ।३४४६।
णसुख श्वेत्यर्थः। प्राकृतवादामन्त्रणे 'मंत इति भवनि । प्र.
थवा-प्राकृत शल्या भवान्त इति द्रष्टव्यम् । भवान्तभवनात् अथवा 'भज' सेयायामिति भजधातुः, तस्य भजते से
भवाम्तो गुरुः । यदिवा-अन्तं करोतीत्यन्तकः, मयस्याषप्त इति भजन्तः, तस्य सम्बोधनं हे भजन्त गुगे !। स
न्तको भयान्तका, तस्थ सम्बोधनम् । उभयत्राऽपि प्राकृतचह कस्मात् , उच्यते-यस्मात्सेवते , काम् ?-शिवगतीन् |
स्वात् भन्ते!इति भवति। श्रा०म०१० सिद्धिगति प्राप्तान , अथवा-दर्शन-शान-चारित्रलक्षणं शि.
एवं सबम्मी व-नियम्मि एत्थं तु होइ अहिगारो। षमार्ग मोक्षमार्गम् । अथवा-सेव्यश्च यस्मादसौ तदथिनां मोक्षमार्गाधिमां तस्माद्भज्यते सेव्यते इति भजन्त इत्युच्यते
सत्तभयविष्पमुके, तहा भयंते भवंते य॥ इति॥३४०६। विशे। गुरौ, जिनलिद्धाऽऽदिके च । विशे ।
एवम्-उक्लन प्रकारेण सर्वस्मिन्ननेकभेदभिन्ने भयादो
वर्णिते सति पत्र प्रकृते भवत्यधिकारः । सप्तभपदन्त त्रि० । 'भदि, मच् न लोपः। पूजिते, 'भदूङ्' सुखक.
यचिप्रमुक्तो यस्तेन भयान्तो, भवान्तश्च भदन्तस्ताभ्यापायोरिति वचनात् भदेरौणाऽऽदिकान्तप्रत्ययान्तस्य
मिति । प्रा०म० १० निपातः । परमकल्याणयोगिनि परमसुखयागिनि च गुरी,
भान्त-पुं-'भा' दीप्ता, भाति ज्ञानतमोगुणदीप्त्येति भा. पा०। प्रातु। व्याभ। कल्प० घामा चूछ । जिन
म्तः। विशे० । गुरौ, जिनसिद्धाऽऽदके च । विशे। . सिद्धाऽऽदिके च । विशे० ।
भ्रान्त--०। मिथ्यात्वाऽऽदिवन्धहंतुभ्यो भ्राम्यति अनव. तथा च भदन्तशब्दार्थ व्याचियासुराह'भदि' कल्ला- सुहस्यो, धाऊ तस्स य भदंतसदोऽयं ।।
स्थिती भवतीति भ्रातः । गुरी, विशे० । जिनसिद्धाऽऽदिके
च । विश०॥ स भदंतो कल्लाणो,सुहो य कल्लं किलाडगं ॥३४३६॥
भ्राजन्त-पुं०1शानतपोगुण दीया भाजते इति भ्राजन्तः। तं तत्थं निवाणं, कारणको यारो वा वि। गुरी, विश० । जिनसिद्धाऽऽदिके च । विशे। तस्साहणमणसहो, सहत्थो भाव गवत्यो ।। ३४४०॥ अथवा-म्रान्तो भ्राजन्ती वा गुरुरुच्यते, कथम्,
इत्याह-. कलमणइत्ति गच्छडगमयइ व चुज्झइ व बोहया व ति ।
अदवा 'भा' 'भाजी' वा, दित्तीए होइ तस्स भंतो ति। 'भाइ भणावइ व ज.तोकल्लाणास चाऽऽयरियो।३४४११
भाजतो चाऽऽयरियो,सो नाणतोगुणजुई ॥४४॥ 'भदि' करपाणे सुख च इति भदिधातुः कल्याणार्थः, सुखा. थैश्च । तस्य भविधातादम्त इत्यौणादिकप्रत्यये भदन्त
प्रश्रया भा'धातुः.'भ्राज'धातुर्या-(दित्तीपत्तिदीप्तौ पठ्यते। शब्दोऽयं निष्पद्यते । ततः स्थितमिदं स भदन्तः कल्याण:
तस्य भान्तो भ्राजन्त इति वा भवति । स चैवम्भूतः कःसुखश्च । विशे०।
स्याह-प्राचार्यः। स च कथं भाति, भ्राजते वा .इस्याहशानमयान्त-पुं० । भयस्यान्तो भयान्तः । मा०म०१०। भ- सपोगुणदीप्त्येति।
अथवा-भ्रान्तो भगवान् वा साविति दर्शयत्राहयस्य भीतेरन्तहेतुत्वात् भयान्तः । जं. १ वक्षः । सप्तधि अभयस्यान्तं गता भयाम्तः । गुरौ, जिनसिद्धाऽऽदिके च।। अहवा भंतोऽवेओ, जं मिच्छत्ताइबंधहेऊओ। विशे। भा०चू०।
अहवेसरियाइभगो, विजह से तेण भगवंतो ॥३४४८॥ भवान्त-पु.। भवस्य-संसारस्यान्तहेतुत्वान् भवान्तः। जं.
अथवा-'भ्रम 'अनवस्थाने, इत्यस्य धातोः भ्रान्त इत्यु१वक्षः। भवस्याम्तं गतो भवान्तः, भवानामन्त इव वर्त च्यते, यस्मादपेतोऽसौ मिथ्यात्वाऽऽदिवन्धहेतुभ्य इति । श्र. हे भवान्त: प्रा०चू०प्र० गुरी, जिन सिद्धाऽऽदिके च।धवा-ऐश्वयाऽऽदिका पविधो भगा विद्यते । से) तस्य तेन विश"कहिणं भंते ! जंबुद्दीये।" (भंते सि) गुरोराम- भगवा गुरुरिति । ३४४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org