________________
अभिधानराजेन्छः। अथवा-भवान्तो भयान्तो वाऽयमित्यादर्शयन्नाह- नाणस्स होइ भागी, थिरतरो दंसणे चरित्ते य । नेरइयाइभवस्म च, अंतोज तेण सो भवतो ति। । धन्ना आवकहाए, गुरुकुलवासं न मुंचति ।। ३४५६ ।। अहवा मयस्स अंतो, होइ भयंतो भयं तासो ॥३४४६।। गीयावासो रई धम्मे, अणाययणवजणं । अथवा-यस्मानारकाऽऽविभवस्यान्तहेतुत्वादन्तोऽसौ तेन निग्गहो य कसायाणं, एयं धीराण सासणं ॥३४६०॥ भवान्त इति। अथवा-भयस्याऽन्तो भयाऽन्तो भवति, भयं रूपकत्रयं पाठसिद्धम् ॥ ३४५८ ॥ ३४५६ ॥ ३४६०॥ व त्रास उच्यत इति । विशे।
अपि चअथाऽन्तशब्दव्युत्पादनार्थमाह
श्रावस्सयं पि निचं, गुरुपामलम्मि देसि होइ । श्रम गच्चाइसु तस्से-ह अमणसंतोऽवसाण मेगत्थं । वीसुं पिहु संत्रसो, कारणो जदभिसेजाए ॥३४६१॥ अमइ ब ज तेणंडतो, भयस्स अंतो भयंतो ति॥३४५३॥ विशेः । (अत्र विस्तरः 'श्रावस्सय' शब्द द्वितीयभागे ४५५ श्रम रोगे वा अंतो, रोगो भंगो विणासपजाओ । पृष्ठे गतः।) जं भवभयभंगो सो, तो भवंतो भयंतो य ॥३४५४।।
अथवा नेदं गुरोरामन्त्रणम् ,किन्त्वात्मन एवेति दर्शयतिश्रम धातुर्गत्यादिषु अर्थेषु पठ्यते,तस्येहान्त इति रूपं भवति,
भायामंतणमहवा-बसेसकिरियाविसग्गयो तं च । अमनम्, अन्तः, अवसानमित्येकार्थम् । अमतीति वा यस्मा. सामाइएगकिरिया, नियामगंतवोगाओ ॥३४७०॥ सेनान्त इति कर्तरि साध्यते, भयस्यान्तो भयान्त इति । प्र. अथवा प्रात्मन अात्मजीवस्याऽमन्त्रणमिदं-हे भो जीव! थवा-'अम रोगे' रोगो भने ततश्चान्तो, रोगो, भलो. विनाश सामायिकं करोम्यहम् । कथम् ? , अवशेषक्रियाथिसर्गतः, इति पर्यायशब्दा एत इत्यर्थः। एवं च सति यस्माद्भवस्य सर्वा अपि क्रिया विसृज्यत्यर्थः । तश्चात्माऽऽमन्त्रणं सामा. भयस्य च भङ्गहेतुत्वाद्भङ्गोऽसौ गुरुस्ततो भवान्तो भयान्त. यिकैकक्रियाया नियामक नियमार्थम् तदुपयोगात् तस्यामेव श्वेति ।
कस्यां सामायिकक्रियायामुपयोगादिति ॥ ३४७० ॥ ननु भवद्भिर्युत्पादितानां भदन्ताऽऽदिशब्दानां स्थाने कथं
एवं च सति किमुक्तं भवति ? इत्याह“भंते" इति निष्पद्यत इत्याह
एवं च सवकिरिया-संपन्नया तदुवउत्तकरणं च । एत्य भयंताईणं, पागयवागरणलक्खणगईए ।
वक्खाय होइ निसी-हियामो किरिअोवोगुबा३४७१। संभवमो पत्तेयं, द-य-ग-बगाराऽऽइलोवानो ॥३४५५॥
एवं च सति सर्वासामपि प्रत्युपेक्षणाऽऽदिक्रियाणां परस्पर• इस्सेकारताऽऽदे-सओ य भंते त्ति सव्वसामन्न। मसम्पन्नताऽन्योन्यमनाबाधता, तस्यामेव प्रारम्धैकक्रियायाः गुरुग्रामंतणवयम, विहियं सामाइयाईए ।। ३४५६ ।। मुपयुक्तकरणं चाऽत्माऽमन्त्रणन व्याख्यातं विशेषेण कथितं
भवति, यथा नैषेधिक्यानैषेधिकरणेन बाह्यक्रियानिषेधतो वस अत्र भदन्ताऽऽदीनाम्, मादिशब्दाहजन्त-भान्त-भ्रा.
त्यभ्यन्तरक्रियोपयोग एव कथितो भवत्येवामहापीति ।३४७१। जन्त-भ्रान्त-भगवन्त-भवान्त-भयान्त-परिग्रहः,प्राकृतव्या. करण लक्षणगत्या यथासंभवं प्रत्येक द-य-ग-यकारा.
अथवा जिन सिद्धाऽऽद्यामन्त्रणार्थोऽयं ऽऽक्षरलोपात्तथा इस्वैकारान्ताऽऽदेशतश्च । (भंते ति) ___भदन्तशब्द इति दर्शयतिसर्वसामान्यं पदं . निष्पद्यते इति शेषः । तत्र भदन्त अहवा जहसंभवओ, भदंतसद्दो जिणाइसक्खीणं । इत्यत्र दकारस्य, भयान्त इत्यत्र यकारस्य, भगवन्त इत्यत्र
आमतणाभिधाई, तस्सक्खिजे थिरब्वयया ॥ ३४७२ ।। गवकारयोलापः कर्तव्यः । श्रादिशब्दाद् भजन्त इत्यादिषु यकाराऽऽद्यक्षराणां लोपो द्रष्टव्यः । भान्त इत्यादिषु भाऽदी
गहियं जिणाइसक्खं, मइ ति तल्लज्जगोरवमयायो । गां इस्वत्वाऽऽदेशः। भन्त इति पदे ऽवस्थित अन्ते एकारा. सामाइयाइयारे, परिहरभो तं थिरं होइ ।। ३४७३ ।। 35देशः कर्तव्य इति । भन्ते ! इत्येतच्च पदं गुमन्त्रणा अथवा यथासम्भवतोये केवनातिशयज्ञानिनो जिनसिद्धा. वचनं सामायिक सूत्रस्याऽऽदौ विहितमिति ।
दयः सम्भवन्ति तेषां जिनाऽऽदीनां साक्षिणामामन्त्रणाऽभिधा 'भदन्त' इति परस्याऽऽमन्त्रणवचनतामेव भावयति- यो भदन्तशब्दः 'भो भो जिनाऽऽयो भवम्ताः ! युध्मस्सा. भामंतेड करेमी, भंते सामाइयं ति सीसोऽयं ।
क्षिकं करोऽम्यहं सामायिकम्' इति । तत्साक्षिकरवे च सामा.
यिककर्तुः स्थिरवतता भवतीति । कथम्?; इत्याह-जिनाss. आहामंतणवयणं,गुरुणो फि कारणमिणं ति ॥३४५१॥
दिसाक्षिकं गृहीतं मया सामायिकम् , अतः परिपालनीयमेवे. 'करेमि भत्ते ! सामाय' इत्येवं शिष्योऽयमामन्त्रयति
दम्इत्यनया वासनया सामायिकातिचारान् परिहरतस्तस्स्य गुरुम् । प्राह पर: ननु गुरोरामन्त्रणवचनमिदमादी विहि
तत् सामायिकवतं स्थिरं भवति। कुतः?. इत्याह-(तमजेत्या. तम् , इत्यत्र किं कारणम् ? , इत्येतत् कथ्यतामिति॥३४५७॥
दि) तेषां-जिनाऽदीनां सत्का या लज्जा, तेषु च यद् गौरवं-यो सूरिराह
बहुमान: यच्च तदीयं भयं तस्मादिति ॥ ३४७२ ॥ ३४७३. भन्मइ गुरुकुलवासे, वसं गहत्थं जहा गुणत्थीह । विशे०। निच्च गुरुकुलवासी, दविज सीसोजयोऽभिहियं ।३४५०।। भ्रान्त-पि०। भ्रम-क्वः। मिथ्यावानयुक्त, वाच०।"भ्रान्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org