________________
नंजय
१ श्रु० ५ अ० ३ उ० । भज खिच् ल्युट् टाप् । विनाशे, खी० । अव० ३ अ० । 'बिराहणा खंडणा भंगणा य एगट्ठा ।" नि० घू" १ उ० ।
भंजणदं भङ्क्तुम् - अव्य०। "तुम एवमाखमण िच ॥ ४ । ४४१ ॥ इति प्राकृतसूत्रेणापभ्रंशे तुमः स्थाने अणहमादेशः । मईयितुमित्यर्थे, प्रा० ४ पार । भंड-मण्ड पुं० महिनापके पा त्रिशिरसि मागचे मडने साम् दौहित्रे व दे० ना० ६] वर्ग १०८ गाथा खासा [अ०] मुखन। १ १ । मनोष्ठकरचरणभूमिकारपूर्तिकाया परिहासाऽऽदिजनिका या विडम्बनक्रियायाः कारक इति । आव० ६ ० । भण्ड न० । भा-अण्डच् । भग-डः । स्वार्थे श्रण्। हिरण्याSsदिके पण्यवस्तुनि शा० १ ० १ ० । भाण्डानि क्रया
कामि लवणादीनि । प्रश्न० १ आश्र० द्वार उपा० । भाडं क्रवाकमिति । श्र० । श्राभरणे, औ० ॥ भ० । शा० ति० ॥ गृहवर्तिनि सापूपाश्रयवर्तिनि च वस्त्राकर
०५० नादिपाचे २००५० प्रश्न | अनु० | साधूनां भाजनविशेषे भाण्डमुपकरणम् assपकरणम् । मृण्मयादिपात्रं, साधुभाजनविशेपश्च। स्था० ३ ठा० १४० । "भंडं परिग्गहो खलु ।" भाण्डं उच्यते व्य०१० भाजने स्थाने " जाओ भंड साइरिजमाणा । भाण्डा स्थानात् भापडे भाजनान्तरमिति । जी० ३ प्रति०४ अधि० | जं० शु० । उपा०|| प्रश्न जुरे, कुरेण मुण्डने, पृ०४३० आव० वणिजां मूलधने, अभ्यभूषायाम् फूलमध्ये पाये गईभाडे पुणे पुं० । भगडस्प] भाषा अणु भएडवरित्रे न० बाच वृन्नाके दे०ना० ६ वर्ग १०० गाथा । भंडत भण्डपान - वि० कलहयति व्य० १० उ० । भेटकरंद भाडकर १० सामराजने म० २ श० १ उ० । भंडकरंडगाव-भाकर
समान०आभरणं करण्डकं भाजनम्, तत्समानो भाण्डकरण्डकल मानः । आदेये, भ० ६ ० ३३ ३० औ० । तं० भ० । किरिया भण्डकिया श्री कशा वादनादिकेभ
1
व्यापारे, ध० २ अधि० ।
भंडखाइय भाडखादिक-त्रि० यत्र स्थाप्यते तथाशके ल यदि वस्तुनि मा०सू० ३ ० ।
डग- भाएक-म० भाण्डमेव माकम् पात्राऽऽधिके उपकरणे, उत्त० २६ श्र० । श्राचा० । ० । सूत्र० । प० । म्लेच्छ जातिभेदे पुं० प्रश्न० १ श्रध०द्वार भंडगुरु-भागगुरु विचाएडेनोपकरखेन गुरुमडगुरुः ।
-
Jain Education International
-
( १३३५) अभिधान राजेन्द्रः ।
,
भंडीरवा
33
पृ० आ०म० । सं । निच्चू० ।" युगतो मंडि सुबखा । भण्डित्वाऽपि भण्डनं - कलहस्तमाप कृत्वा । व्य० १७० ।" बुग्गहो ति वा कलहो ति या मंडणं ति वा विवाद सि वा एगट्ठा। " नि० चू० १६ उ० । दण्डाऽऽद्दि भिर्युद्धे च । म १२ श०५ उ० /भंडणाभिलासि (ग् )--भण्डनाभिन्नाषिन् - पुं० । कलहाभिलाषुके, हा० १ ० १६ श्र० ।
मंडपडह भाएडपट पुं० [पये जं० २० । । । मंदमत्त शिववयास मिय-भाएटमात्रानिवास मित- वि०
1
उपकरणेन गुरुके, नि०चू० १८ उ० । मंडपाला - भाडचालन १० भाडा पर दीनां परायादीनां वा वालनं स्थानान्तरस्थापनं भारडचालनम् । भारडानां स्थानान्तरस्थापने, प्रश्न ३ लम्ब० द्वार । भंडण - भण्डन - न० । वाक्कलहे, विशे० । झा० । प्रश्न० स० ।
भाण्डमात्राया - वस्त्राऽऽद्युपकरणजातस्य । यद्वा-भाण्डस्य वामयभाजनस्य वा मानस्य च पात्रविशेषस्य पांच समितः प्रत्युपेक्ष्यमा मो चनात् यः स तथा । भाण्ड मात्रा निक्षेपणा समितियुते, कल्प० १ अधि० ६ क्षण ।
मंडल- देशील. दे० ना० ६ वर्ग १०२ गाया।
मंडरान भाडपाल पुं० [माएहानि परकीयकपाणकचस्तु नि भाटकाऽऽदिना पालयतीति भाण्डपालकः । ऋयाणकव स्तूनां भाटकाऽऽदिना पालके, गोवालो भंडवालो या ।”
उत्त० २६ अ० |
-
I
मेडवेयालय भाएटचारिक पुं० माढविवार कर्मास्ये ति भाण्डवैचारिक कर्माचार्य अनु० प्रा० । भंडसाला - भाएडशाला- -स्त्री० । घटकरकाऽऽदिभाण्डगृहे, बृ० । भाण्डशाला यत्र घटकरकाऽऽदि भाण्डजातं संगोपितमस्ति । वृ० २३० । नि०यू० । मंडायरिय भाइहागारिक त्रि० भारहारनियुक्फ्रे डा० १६०
-
"
१० रा० ।
भंडार भाहकार पुं० [फा०प भंडिया - भण्डिका - स्त्री० । गन्डयाम्, पृ० ३३० । स्थाल्यां च । स्था० ८ ठा० नि० चू० ।
मंडी भएडी श्री०मिच् गौरा मठियाम् शिरीषे च । वाच० गळ्याम् प्रश्न० २ अथद्वार । य० । नि० सू० पृ० । " भंडी लगडी भक्ति ।" नि०यू० ३ ० | "जा मंडि दुब्ला उ. तं तुझे बंधहो गयणं । "डय ६ उ० । " भंडीप जोरचा " प्रा० म०१० | स्वार्थे कन् ई. स्वःताचे पाच शिपयाम् असतीखिया म्याम् ३० ना० ६ वर्ग १०६ गाथा |
1
मंडीरवड- भगडीरबट पुं० मथुरामगरस्थे स्वमाया
टे, प्रा०० १० ।
मंडीरवर्टिस माडीरासन०
मथुरानगरस्थे स्व.
"
नामस्याने चैत्ये, मदुरा पपरी मिं यं । " ० ० १ ० । मथुरानगरस्थे स्वनामस्याने उद्या -. ने च । 46 मधुरापणयरीए भंडीरवडिल उजाणे [झा० १ भु० १ ० ।
मंदीर-भावटीपन न० मधुरानगरस्थे स्वनामध्या घने, ती कल्प । प्रा०म० । " भएडीरवनयात्रा
-
For Private & Personal Use Only
www.jainelibrary.org