________________
भ
भ
भकारः
एका० ।
1
भ-भ-पुं० । भाकः । पितरि भ्रातरि पितृव्ये, अतिभीते, ज लदे, अमरे, लिनि, भावे, पितृपितृमोऽतिमी भश्राकुले । 39 'भकारः पुंसि जलदे भ्रमरे भावशूलिनोः । ” इति च । एका० । भ्रान्ती शुक्राऽऽचार्ये, इन्दोग्रन्थोके अन्योपायलघु पत्रिके व पाय नक्षत्रे, मेषाऽऽदिराशौ प्रद्दे, वाच० । भगे, भोगे, गगने, पु· एड्रे यन्त्रे ०" न भगेांगे" एका "नपुं सके नक्षत्रे, गगने पुराचन्द्रयोः ।" इति च । एका० । भत्ता - भक्त्वा - अव्य० संसेव्येत्यर्थे, स्था० ६ ठा० । मध्य-भजित त्रिविकल्पिते ०६० ।
#
Jain Education International
60
-
'
"
भक्त त्रि० । अपवर्तिते, औ० । सेवनीये, बृ० १३० १ प्रक० । विकल्पिते च । व्य० ६ उ० ।
2
भइयन्त्र भव्य त्रिविकल्पनीये विशे अनु० भइरव-भैरव-न भीरोरिदम् श्रय् "अस्था
( १३३४ ) अभिधानराजेन्द्रः ।
१५१॥ इति प्रकृतकारस्य 'अ' इत्यादेश प्रा० पा द । भये, तद्वति, भयसाधने च । त्रि० । नाट्याऽऽदिप्रसिद्धे भयानके रखे, शङ्करे, तदवतारदे, रागभेदे मेरे च पुं० । भयङ्करे, " घोरा दारुण भासुर भइरब-ललक भीमभीसणया ।" पाइ० ना० ६५ गाथा ।
|
भए भजेत क्रिया सेवेत गृहीयात् इत्यर्थे पृ० १ ०२ प्रक भएज्जा - भजेत - क्रिया गृह्णीयादित्यर्थे वृ० १३०२ प्रक० । मोमियोद्विग्न त्रि० भयाकुले प्रश्न ०१ श्र०द्वार भंग-भङ्ग-पुं० । भञ्ज घम् । पराजये, खण्डे, भेदे, वाच० 1 भ ङ्गः, प्रकारो, भेद इत्यर्थः । अनु०। स्था० । प्रव० नि०चु० । इति भङ्गः वस्तुविक अनु विशे द्वयादिसंयोगभङ्गके, भ० १ ० ३ उ० । अनु० । भङ्गा भङ्गका वस्तुविकल्पाः । ते च द्विधा-स्थानभङ्गकाः, क्रमभङ्गकाश्च । तत्राचा यथा द्रव्यतो नामका हिंसा, न भावतः १ | अन्या भायतो, न द्रव्यतः २। अन्या भावतो, द्रव्यतश्च ३। अन्या-न भा चतः नापि द्रव्यत इति । इतरे तु द्रश्यतो हिंला, भावतश्च १। द्रव्यतोऽन्या न भावतः २ । न द्रव्यतोऽन्य। भावतः ३ । श्रन्या न द्रव्यतो न भावत इति ४। स्था० १० ठा० । क्रमभङ्गा यथाएक एव जीवः, एक एवाजीव इत्यादि स्थापना । स्थानभङ्गास्तु यथा- प्रियधर्मा नामैकः, नो दृढधर्मेत्यादि । श्राव० ४ श्र० । विनाशे, स्था० १० ठा० । नद्यादीनां कल्लोलविशेषे, क २०१० ३ वी कोटि भये प नागमने जलविनिर्वमे वायदेश यत्र पापा नगरी, | " पावा भंगे य।" प्रशा० १ पद प्र० ।
+
नंजण
सूत्र | श्र० । ( साधु श्रावकप्रत्याख्यानविषये भङ्गाः पच्च सा' शब्दे दर्शिताः) प्रवेशनमा 'पास'शब्दे विभाग (पोष'पोल' शब्दे
भंगय-भङ्गक- पुं० । वस्तुविकल्पे, स्था० १० ठा० । गमे, आ० म० १ अ० । विशे० ।
० ।
मंगमुकित-कीर्तन २० विकल्यन्ते इति कृत्वा विकल्पा भङ्गा उच्यन्ते तेषां समुत्कीर्तनं समु. चारणं भङ्गसमुत्कीर्तनम् । तद्भावो भङ्गसमुत्कीर्तनता । प्र त्येकभङ्गानां द्वयादिसंयोगभङ्गानां च समुच्चारणे, अनु० । भंगमुडुमभङ्गसूचयन भङ्गामा वस्तुविका त पाणं सूक्ष्मं भङ्गसूक्ष्मम् । सूक्ष्मभेदे, सूक्ष्मता चास्य भजनीय दबहुरखे गहन मावेन सूक्ष्मबुद्धिगम्यस्वादिति । स्था०१० ठा० । भंगा-मङ्गा बी० तस्थाम् ०२४० स्थान विजयायाम्, वाच० । ङीप् भङ्गी । तत्रैवार्थे, प्रशा० १ पद । भंगिमङ्गिख पदम् या की। विच्छेदे, भक्तिरिति । व्य०० विम्यासे क मेरे प्याजे च पाच साधारणशरीरावनस्प तिकायिका
"
,
पद भीश्यामधिकृत्य
"
"भंगिति वा भंगिरप त्ति वा ।" प्रशा० १७ पद । भङ्गी वनस्प विशेषस्तस्या रजो भङ्गीरजः प्रशा० १७ पद ४ उ० । भंगि (ग् ) - भङ्गिन् - पुं० । भगबहुले नं० ।
मंगिय - भाङ्गिक- न० । भङ्गा-अतसी, तन्मयं भाङ्गिकम स्था २४०३४०० नानामङ्गिकविकलेन्द्रिय भाङ्गिकम् । श्राचा० १ ० १ ० ५० १३० । वस्त्रभेदे. स्था० ३ ठा० ३ उब्ब'भंगिनो श्रदलिमाई " नि०च्० १ उ० । श्रत सी पुण गवि होइ गायव्वा ।" नि० चू० १ उ० । भंगी - भंङ्गी - स्त्री० । भंगि' शब्दार्थे, व्य०८ उ० । भंगुर -भगुर त्रि । मञ्जर कुटिले नदीनां बा च० । भङ्गशीले. आचा० १४० ६ श्र० १० । अष्ट० । चले, स्था० ५ ठा० ३ उ० । भग्ने च । औ० । आ०म० । वक्रे, "कुडिलं वकं भंगुरं । 99 पाइ०ना० १७३/
भंगोत्रदंसण - भङ्गोपदर्शन- न० । भङ्गानां प्रत्येकं स्वाभिधेयेन कार्थेन सोपदर्शनम् भङ्गानां स्वविषयभूतेनार्थेन साँच्चारये अनु भंछा - भस्त्रा- -स्त्री.
१०। भस्त्रन् । चर्मप्रसेविकायाम्, अग्निसंधु. क्षणे चर्म्मनिमिते यन्त्रभेदे, गौ० - ङीष् । अत्रैवार्थे कन् । टाप् नइत्यम्मका या पावितिया।" भ० १४ श० ८ उ० ।
1
भंज-भञ्ज - घा०|श्रा मर्द्दने, प्रा०४ पाद " भजेर्चे मय-मुसुमूर-मूरसूर-सूड- विर-पविरञ्ज- करञ्ज-नीरञ्जः ॥८४॥ १०६ ॥ भजे रेते या देशा था अम्ति वेमय मुसुमुह मूरख सूरद सूडर | विरह | पविरअर करअ नीरज भंजइ । प्रा०डपाद । भंजग-भञ्जक - पुं० | वृक्षे, "भंजगा इव लखियेलं । " श्राचा० १ ० ६ श्र० १ उ० । भंजण-भञ्जन - न० । भञ्ज ल्युट् । श्रमर्द्दने, प्रश्न० १ ० द्वार। हा० | सूत्र० । मोटने, "भंजति अंगमंगाणि ।" सूत्र १ भु० ५ ० १ उ० । " भंजंति बालस्स बढेग पुड्डी ।" सूत्र०
For Private & Personal Use Only
www.jainelibrary.org