________________
।१३३३) बोहिण अभिधानराजेन्सः।
बोहिसत्त बोहिऊण-बुद्धा-स्त्री० । सात्वेत्यर्थे, " बोहिऊणं पम्वइया।" तत्त्वाऽतत्त्वविवेचनैककुशला , बोधिं न तु प्राप्तवान् । दश•२ अ. .
कुत्राप्यक्षयमोक्षसौख्यजननी, श्रीसर्वविदंशिताम् ॥२॥ गोहिंग-योधिक-पुं०। मालवस्तेने, वृ०१ उ० ३ प्रक० माव०।
बोधिलब्धा यदि भवे-देकदाऽन्यत्र जन्तुभिः । अनार्यम्लेच्छे, व्य०२ उ० । नि००।१०।
इयत्कालं न तेषांत-द्भवे पर्यटनं भवेत् ॥ ३॥
द्रव्यचारित्रमप्ये ते-बहुशः समवाप्यत।। बोहिगतेण-बोधिकस्तेन-पुं०। मानुषहारके. वृ० १ उ०३ प्र.
समानकारिणी काऽपि , न तु बोधिः कदाचन ॥४॥ का "जमेस्थ माणुसाणि हरति ते बोहिगतेखा भमंति।"
येऽसिध्यन् ये च सिद्धयन्ति, ये सेत्स्यन्ति च केचन । नि०चू०१3०1
ते सर्वे बोधिमाहात्म्या-त्तस्माद्बोधिरुपास्यताम्॥५॥" बोहित्थ-बोहित्य-पुं० । पोते, दश.१० । प्रवहणे, दे० ना०
प्रव०६७ द्वार। ६ वर्ग ६६ गाथा।
घोहिय-बोधित-त्रि० । विकाशिते , तं० । बोहित-बोधिद-पुं । बोधिर्जिनप्रणीतधर्मप्राप्तिस्तस्यार्थश्रद्वानलक्षणसम्यग्दर्शनरूपा, तां ददातीति बोधिदः । रा० ।
बोहिलाभ-बोधिलाभ-पुं० । सम्यग्दर्शनप्राप्ती, पश्चाo t वि. जी० । सम्यक्त्वदायके. कल्प० १ अधि०१क्षण | " बोहि- व० । जिनप्रणीतधर्मलाभप्राप्तौ , ल । प्रेत्य जिनधर्मप्राप्ती , दाणं " ( १६ ) इह बोधिर्जिनप्रणीतधर्मप्राप्तिः, इयं | प्रति०। आव० । बोधिभेदोऽपि तीर्थकराऽतीर्थकरयोाय्य पुनर्यथाप्रवृत्तापूर्वानिवृत्तिकरणत्रयव्यापाराभिव्ययमभिन्न- एव । विशिष्टेतरफलयोः परम्पराहेत्वोरपि भेदात् एतदभापूर्वग्रन्थिभेदतः पश्चानुपूर्त्या प्रशमसंवेगनिर्वेदानुकम्पा वे तद्विशिष्टेतरत्वानुपपत्तेः । भगवद्धाधिलाभो हि परम्पर5ऽस्तिक्याभिव्यक्तिलक्षणं तस्वार्थश्रद्धानं सम्यग्दर्शनं, या भगवद्भावनिर्वर्तनस्वभावो, न त्वन्तकृत्केवलियाधिविज्ञप्तिरित्यर्थः । ल । बोधि ददतीति बोधिदाः । ल। लाभवदतत्स्वभावः. तद्वत्ततस्तद्भावासिद्धेरिनि: तत्तत्कल्या. चोहिदलहत्तभावणा-बोधिदल भत्वभावना-स्त्री।जिनधर्क- णाऽऽक्षेपकानादितथाभव्यताभावभाज एते इति । जन्मान्त.
रेसम्यक्रवाऽदिसधर्मप्राप्ती , पा० । ध। प्रादौल भ्यपर्यालोचने, ध० ३ अधिः । प्रव० ।
बाहिलाभवत्तिय-बांधिलाभप्रत्यय-पुं०। प्रहरप्रणीतधर्मावा. अथ बोधिदुर्लभस्वभावना
प्तिनिमित्ते, ध०२ अधि। "पृथ्वीनीरहुताशवायुतरुषु क्लिनिजैः कर्मकि, भ्र म्यन भीमभवेऽत्र पुद्गल-परावर्साननन्तानहो ।
बोहिसत्त-बोधिसच्च-पुं० । बोधिः-सम्यग्दर्शनं, तेन प्रधानः जीवः काममकामनिर्जरतया सम्प्राप्य पुरायं शुभं, सत्यो बोधिसत्वः, सम्यग्दर्शनप्रधाने महोदये सद्वाधिस्ती. प्राप्नोति प्रसरूपतां कथमपि द्वित्रीन्द्रियाऽऽद्यामिह ॥१॥ र्थकरपदयोग्यः सत्त्वः, भव्यत्वाद् । भाषितीर्थकरे, द्वा० १५ पार्यक्षेत्रसुजातिसत्कुलवपुर्नीरोगतासम्पदो,
द्वा०। (श्रस्य स्वरूपम् ' सम्मदिहि' शब्द विस्तरतो दर्शराज्यं प्राज्यसुखं च कर्मलघुतादेतोरवामोत्ययम् । यिष्यते)
GionealeolodsaleaicsaaloriaaiclepisolainaleaisalcolaalonwalkalaimalaMopinarerala netratoaurthiair aistratra - -
--
-
-
然法象常常杂老老茶空*公克涂:涂浓浓浓论※※※浓浓密密添论论论浓浓密:论次余次涂究杂念流论论你怎
REMisa
इति श्रीमसौधर्मबृहत्तपागच्छीय-कलिकालसर्वकरूपश्रीमद्भट्टारक-जैन श्वेताम्बराऽऽचार्य श्री श्री १००८ श्रीविजयराजेन्द्रसूरीश्वर विरचिते 'अन्निधानराजेन्द्रे'
बकाराऽऽदिशब्दसङ्कलनं समाप्तम् ॥
RRIOR
-
-
FREETTTTTTTTERFARRITTETTERREETTETTE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org