________________
(१३०८) अभिधानराजेन्द्रः।
बुषिसागर मूलोपायत्वाद् गुराधनायाः । इति नियुक्तिगाथाऽर्थः ।। तसाहियाऽवयधिवागपरिणामा। हियनिस्सेसफलवई, बुद्धी सुस्वसई उ सोङ, सुयमिच्छइ सविलमो गुरुमुहायो। परिणामिया नाम ॥१॥” इति । अभयकुमारादीनामिवेति। परिपुरका तं गहिय, पुखो बि निस्संकिय कुणइ ।५६२
स्था० ४ ठा०४ उ. । नं० । कर्म० । श्रा०क० । दर्श।
सामा० म.शा० । (अत्र विस्तर: 'परिणामिया' सुबइ तदत्थमहीउं, गहणेहाऽवायधारणा तस्स ।
शन्देऽस्मिन्नेव भागे ६१६ पृष्ठे गतः)। परमातिशये, तिम्रो सम्मं कुणइ सुयाऽऽणं, अपि तो मुयं लहइ ॥५६३॥ हि बुद्धयः परमातिशयरूपाः प्रधचने प्रतिपाद्यन्ते । तद्यथाद्वितीयं ब्याख्यानमाह
कोष्ठबुद्धिः, पदानुसारिणीबुद्धिः, बीजबुद्धिश्च । नं०। परलो. सुस्सूसइ वा जं जं, गुरवो जंपति पुन्वभणियो य । ।
कप्रवणायां बुद्धी, उत्त०२ अ०। रुक्मिवर्षधरपर्वते महापौ
एडरीकहरदेवतायाम् , स्था०२ ठा०३ उ०। जं० । बुद्धिसाफकुणाद पडिपुग्छिऊणं, सुखइ सुतं तदत्थं वा ॥५६४||
ल्यकारणत्वात् अहिंसीयाम् , यदाह-"याहत्तरिकलकुसला, तिम्रोऽपि व्याख्यातार्था एव, मवरं द्वितीयगाथायां शृणो
पंडियपुरिसा य पंडिया चेव । सब्यकलाणपवर जोधम्मकला ति तदर्थ श्रुतार्थम् , पवंच सूत्रतोऽर्थतश्च अधीत्य श्रुतं त- न याति ॥१॥" धर्मचाहिंसेव । प्रश्न०१ संव० द्वार। तस्तस्य श्रुतम्य ग्रहणेहापायधारणाः सम्यकरोतीत्यत्र संब.
त्यत्र सब बुद्धिंदिय-बुद्धीन्द्रिय-न । स्पर्शरसनाघ्राणचक्षुःश्रोत्रलक्ष. ज्यते । तथा (सुयारा ति) श्रुताssशां श्रुतगेलाऽनुष्ठानं स
णेषु ज्ञानेन्द्रियेषु, सूत्र.१६० १०१ उ०। म्यकरोतीत्यावृष्याऽत्रापि संबध्यते । एवं च कुर्वाणोऽन्यद. पि श्रुतं लभत इति तृतीयगाथायाम-"सस्ससर पि. बुद्धिकूड-बुद्धिकूट-न० । दक्मिवषेधरपवते महापण्डरीछा सुणे ति" एतावाभियुक्तिगाथाऽवयवो व्याख्यातः।
कदइसुरीकूटे. जं०४ वक्षः। गृह्णातीमादेरर्थः प्राकथितः स्वयमेव द्रष्टव्य इति ॥ ५६४ ॥ बुद्धिजुत्त-बुद्धियुक्त-प्राबे, पं०व० ४ द्वार । विशे। ध०:नं । बुद्धयतेऽनयेति बुद्धिः। अश्रुतनिश्रुतम- बुद्धिपरिसा-बुद्धिपर्षद-स्त्री०। बुद्धिमत्पुरुषसमन्वितस्य रातिक्षाने, स्था।
सः परवादिप्रवादपरीक्षणार्थे पर्षभेदे, वृ० १ उ० १ प्रक० । चाउम्विहा बुद्धी पसत्ता । तं जहा उप्पइया, वेणइया, बुद्धिबोहिय वृद्धिबोधित-त्रिका नन्दीवृत्ती" सित्तो गाहण" कम्मिया, पारिणामिया ।
गाथाविचारे बुद्धद्वारे सर्वस्तोकाः स्वयं बुद्धसिद्धाः ,तेउत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, न तु क्षयोप- भ्योऽपि प्रत्येकबुद्धसिद्धाः म्वख्येयगुणाः, तेभ्योऽपि बुद्धि शमकारणमस्याः । सत्यं , किं तु स खल्वन्तरजत्वात् सर्व. बोधितसिद्धाः संख्येयगुणाः, तत्कथम् ?, यतो बुद्धिबोधिबुद्धिसाधारण इति न विक्ष्यते , न चान्यच्छास्त्रकर्माभ्या- तानां केवलश्राद्धसभाऽने व्याख्यामस्य दशवकालिकवृत्यासाऽऽदिकमपेक्षत इति । अपि च-बुध्युत्पादात्पूर्व स्वयम. दौ निषेधदर्शनात्, इति प्रश्ने,उत्तरम् -बुद्धिशब्देन तीर्थकर्यः, दृष्टोऽभ्यतश्चाथुतो मनसाऽपयनालोचितस्तस्मिन्नेव क्षणे यथा- सामान्यसाव्यश्वोच्यन्ते, तत्र तीर्थकरीणामुपदेशे विचार बस्थितोऽर्थों गृह्यते यया सा लोकायाविरुदेकान्तिकफल एवं नास्ति, सामान्यसाध्वीनां तु यद्यपि केवलाद्वानां पर. बती बुद्धिरीत्पत्तिकीति । यदाह-"पुबमाहिट्टमसुयम-वेय
स्तादुपदेशनिषेधः, तथाऽपि श्राद्धीमिश्रितानां कारणे केव. तक्खणविसुद्धगहियस्था । अव्याहवफलजोगा, वुदी उपपत्ति. लानां च पुरस्तादुपदेशः संभवत्यपीति न काऽप्यनुपपत्तियाणाम ॥१॥" इति । नटपुत्ररोहकाऽऽदीनामिवेति । (अत्र
रिति । २५४ प्र० । सेन०३ उल्ला० । विशेषः 'उत्पत्तिया' शब्दे द्वितीयभागे ८२५ पृष्ठे गतः) । तथा
बुद्धिमंत-बुद्धिमत-त्रि० । धीमति, पञ्चा०१ विव० । औत्प. विनयो गुरुशुश्रूषा,स कारणमस्यास्तत्प्रधाना वैनयिकी । अपि त्तिक्यादिचतुर्विधबुद्धयुपेते, सूत्र. २ श्रु. ६ अ । हिताच-"कार्यभरनिस्तरणस-मर्था धर्मार्थकामशास्त्राणाम। गृही. हितविवेकविकले, दर्श०१ तव । पण्डिते, पश्चा० ७ विव० तमूनवार्थमार-लोकद्वयफलवती चेयम् ॥२॥" इति । यदाह- बुद्धिल-बुद्धिल-पुं०। परस्य बुद्धि लात्युपजीवतीति बुद्धिलः। "भरणित्थरण समस्या, तिवग्गलुत्तस्थगहियपेयाला। उभयो परबुद्ध्युपजीविनि स्वयमो,तस्स पंडियमाणिस्स, बुद्धिलस्स लोगफलवती, विणयसमुत्था हबइ बुद्धी ॥ १॥” इति । नै दुरप्पणी। मुद्धं पाएग प्रक्कम्म,बादी वायुरिवागतो ॥१॥"व्य. मित्तिकसिद्धपुत्रशिध्याऽऽदीनामिवेति । (पत्र विस्तारम् १०उणोघा स्वनामख्याते कुकुटपोषके श्रेष्ठिनि,उत्स.१३१०। 'बेणया' शब्दे वक्ष्यामि । अनाचार्यकं कर्म, साऽऽचार्यक
बद्धिवद्धण बुद्धिवर्द्धन--न । बाँधो वुद्धिरवगम इत्यर्थः । शिल्पं, कादाचित्कं वा कर्म , नित्यव्यापारस्तु शिल्पमि. ति कर्मणो जाता कर्मजा अपि च कर्माभिनिषेशोपलब्ध
बुद्धि वर्धयतीति थुद्धिवर्धनम् । बुद्धिजनके. पं०चू०१कल्प । कर्म परमार्था काभ्यासविचाराभ्यां विस्तीर्मा प्रशंशा फल
बुद्धिविणीय-बुद्धिविनीत-
त्रिबुद्धिचतुष्कोपेते विनीते,व्य) लवती चेति । यदाह-"उवोगदिट्टसारा, कम्मपसंगप.
३ उ०। (अत्र विस्तरः 'पायरिय' शब्द द्वितीयभागे ३२५ रिघोलनविसाला। साहुक्कारफलवती, कम्मसमुत्था हनइ
पृष्ठे गतः) बुद्धी॥१॥" इति । हैरण्यककर्षकाऽऽदीनामिवेति परिणा
बुद्धिविल्माण -बुद्धिविज्ञान-न० । मतिविशेषभूतात्पत्तिक्यामस्तीकाल: पर्वावलोकनामिज : दिबुद्धिरूपपरिच्छेदे , भ० ११ श० ११उ० । रू प्रयोजनमस्यास्तत्प्रधाना वेति पारिणामिकी। अपि च-अ बुद्धिमागर-बुद्धिसागर-पुं० । अभयदेवसूरिगुगै, "तस्याचा नुमानकारणमात्र दृष्टान्तः साध्यसाधिका, बयोधिपाके च यजिनेश्वरस्य मदय द्वादिप्रतिस्पर्धिनः, तद्वन्धोरपि बुद्धिपुषीभूनाऽभ्युदयमाक्षाला चेति । यदाद "अणुनाणद्दे उदिटुं सागर इति ख्यातस्य सूगर्भवि । छन्दाबन्धनिबद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org