________________
बुद्धिसागर
बादि श्रीनिवारित निवेश्चारित्रचूडामणेः ॥ १ ॥ " ० २ ० २ वर्ग १ अ० । पञ्चा० । स्था० ।
( १३२६ ) अभिधानराजेन्द्रः ।
बुद्धिमिद्ध-बुद्धि सिद्ध- पुं० । परिनिष्ठितचतुर्विधबुद्धी सिद्धभेदे आ० म० ।
"
विपुला विमला सुहुमा, जस्स मई जो चउब्बिहाए वा । बुद्धी संपन्न, स बुद्धिसिद्धो इमा साय ॥ विपुला विस्तारवती, एकपदेनानेकपदानुसारिणीति भावः । विमला संशयविपर्ययानध्यवसायमलरहिता, सूक्ष्मा अत्य
बोधयहितार्थपरिच्छेदसमर्था यस्य मतिः स बुद्धिः यदि वा पश्चतुर्विधया श्रीपति फ्यादिदमि या बुद्धधा सम्पन्नः स बुद्धिसिद्धः । सा च चतुर्विधा बुद्धिः । अ०म० १ प्र० । (औत्पत्तिक्यादिबुद्धिविचारः स्वस्वस्थाने द्रष्टव्यः )
दोवाइ (ए) बुद्धोपपातिन् पुं०
[प्रायार्थस्योपधात
कारिणि उत्त०] [१०] युगप्रधानाचार्य कुशियो दाहरणम् 'विजय' शब्दे वदयते )
बुब्बु- देशी-वृन्दे दे० ना०६ वर्ग ६४ गाथा |
बुब्बु- बुदबुद - पुं० । पानीयप्रस्फोटके, उत्त० १६ श्र० । तोयशलाकायाम्, यत्र वर्षे निपतति पानीयमध्ये बुदबुदास्तो यशलाका रूपा उत्तिष्ठन्ति तस्मिन्वर्षे च । नि० १६ उ० । चू० विशे० । चं०प्र० । अव० |
"
पञ्चा०४ विष० । जानाने, सूत्र० १ श्रु० १ ०२ उ० । श्रवग ततस्ये अष्ट० २६ अष्ट० । एकचत्वारिंशन्महाग्रहे स्था० ।
·
3
दो बुहा | स्था० २ ठा० ३ उ० | सू०प्र० ।
चन्द्रपुत्रे ज्योतिष्कभेदे, प्रज्ञा० २ पद । स्था० । बुधस्वकार्ययुक्रे, स्था० ।" पठकः पाठकश्चैव ये चान्ये कार्यतत्पराः सर्वे व्यसनिनो राजन् ! यः क्रियावान् स पण्डितः ॥ १ ॥ " स्था०४ ठा०४ उ० "मृगा यथा मृत्युभयस्य भीताः, उद्विग्नबासे नमन्ति निद्रा एवं विशेषबुदाः, संसा रीता न लभन्त निद्राम् ॥ १ ॥ " श्र००३ श्र० । पण्डिते, " चउरा निउणा कुसला, छेना विउसा बुहा य पत्तट्ठा पाइ० ना० ६० गाथा ।
"
अथ वेतन निरुपृच्छति
से
गां भंते! एवं बेअड्डे पर अड्डे पए है। गोयमा ! अड्डे णं पव्वए भरहं वासं दुहा विभमाभिमाच तं महा-दाहिणभर च उत्तरभर च । बेगिरिकुमारे इत्य देवे महि
-
से लेाद्वेगं गोथमा एवं मुच बेड् पव्यए बेअड्डे पब्चए। अदु तरं चणं गोअमा ! बेअडस्स पन्चयस्स सासए सामधे पते । जं
कपास सि 1
ग
"
कचाइ अस्थि, कमाइ भविस्सर भ यह मंदिर धुवे खिए सासए अक्लए अ अडिए सिथे।
( से केणमित्यादि ) श्रत्र प्रश्नसूत्रं प्राग्वत् उत्तरस् त्रे तु वैतान्यः पर्वतः समिति प्राग्वत् भारतं वर्षे भरतक्षेत्रं द्विधा विभजन् द्विधा विभजन् तिष्ठति । तद्यथा दक्षि णार्द्धभरतं च उत्तरार्द्धभरतं च । तेन भरत क्षेत्रस्य द्वे अद्वै करोतीति वैताढ्यः पृषोदराऽऽदित्वाद्रूपसिद्धिः । श्रथ प्रका रान्तरेय नामान्यर्थमादयि
बुयाश--बुवा-श्र० [पयाबिगार मनिया-ए जाय पलिए परिवस
याणा, रा परे पंचसिहा कुमारा । (१०) " सूत्र ० १ ० ७ ० । बुलं बुआ-देशी- बुदबुदे दे० ना० ६ वर्ग ६५ गाथा । बुम बुष-न० । यवाऽऽदीनां तुषे स्था० ८ ठा । बुद्ध-बुध-पुं० [विशिष्टविधि
बुजण बुधजन- पुं० | समयजलोके, पञ्चा० १६ विव० । बुहष्फइ - बृहस्पति- पुं० | "स्पयोः फः " ॥ ८ ॥ २५३ ॥ - "नि स्पस्य कः । सुरगुरौ प्रा० २पाद ।
.
Jain Education International
बेभन
स्तविशेषेा० १.०१ ० ००
1
जी० । कल्प० औ० । श० सू० प्र० । जं० नि० भ० वनस्प तिविशेषावयवविशेषे भ० २ श० ५३० ।
"
ग्वालिया-वृनालिका श्री० [दूरभृतायां विद
रूपायां नालिकायाम् भ० २०५ उ० ।
,
बुहरू बुरूप पुं० बुध्यते यथास्वस्थितं वस्तुतश्वं सारत, रविवार इति प्रकृष्टबुध बुधपः । नैसर्गिकाऽऽधिगनिकान्य तर सम्यग्दर्शन विशदीकृत ज्ञानशा लिनि प्राणिनि स्था० २ ठा० १३० ॥
बे· ब्रू-- घा० । कथने, "स्वराणां स्वराः” ॥ ८ । ४ । २३८ ॥ इति ऊकारस्थाने एकारः । बेमि । ब्रवीमि । प्रा० ४ पाद | सर्वशापदेशेनाहमिदं सर्वे पूर्वोक्तं प्रतिपादयामि । प्रश्न० २ संव०द्वार । द्वि--त्रि० । " द्वेः दो बे " || ६ | ३ | ११६ ॥ इति द्विशब्दस्य ''देश मेरे दो बेि
यं । " प्रा० ३ पाद ।
बेड्डू - चैताढ्य - पुं० | भरताऽऽदि क्षेत्रस्य द्वे श्रर्दे करोतीति बै ताढ्यः । पृषोदरा ऽऽदित्वाद् रूपसिद्धिः। भरताऽऽदि क्षेत्र विभा गफारिणि ते जं
वो महर्द्धिको यावत्करणात् " महज्जुई " इत्यादिपदसंग्रहः पल्योपमस्थितिकः परिपतति । तेन चैनाढ्यः इति नामान्यर्थो विजयद्वारवद् ज्ञेयः सदृशनामकस्वामिकत्वात् ।
श्रदुत्तरं च णं" इत्यादि प्राग्वत् । जं० ५ पक्ष० । ( श्रयं सव्याख्या ' भरद्द' शब्दे दर्शयष्यते । भरतैरवतयोः क च्छादिषु च प्रत्येकमेकैकः स्था० ६ ठा० ३३० ॥
जंबू ! कच्छेदड्डे नव कूडा पपत्ता । तं ज हा - "सिद्धे सुकच्छ खंडग, पाणी अड्डे पुन तिमिसगुहा । नामाई ॥ १ ॥
2
59
बुढाहिगय- बुद्धहृदय-पुं० । बुद्धं हृदयं मनो यस्य स बुद्धहृद
यः । विवेकमनस्के, कार्येध्य मूढलक्ष्ये, स्था• ४ ४० ४ ० । एवं ०जाब पुक्खलावइम्मि दीड अड्डे, एवं वच्छे दीहवेच.
बुभुक्खा बुभुक्षा- स्त्री० । ध, स्था० १० ठा० ।
एवं जयमंगला
दीवे ॥ जंबू विपमे
३५३
For Private & Personal Use Only
www.jainelibrary.org