________________
बुधि
बुछ
भभिधानयजेन्द्रः । नेह प्रतम्यते । सूत्र० १७०१२०(अकिरियावाद' शम्दे माथकारणास्कथमनम्तरं कार्य, येनाऽऽनन्तर्य कार्यकारमप्रथमभागे १२७ पृष्ठेऽप्ययं प्रतिक्षिप्तः)
भावनियम्धनस्वेन कल्प्येतन हितकारणं, नापि तत्तस्य का. बुद्धगर-युद्धकर-पुं०। षट्त्रिंशसमे ऋषभदेवपुरे, कल्प. १
ये, तदभाव एव भायात् । न हि यदभावेऽपि यद्भवति ततस्थ अधि०७क्षण।
कार्यमितरस्कारणमिति,व्यवस्था,अतिप्रसवात्। घिनश्यववस्थं बुद्धजागरिया-बुद्धजागरिका-स्त्री० । व्यपोढाशाननिद्राणां प्र. कारणमिति चेन्न। सामि विनश्यववस्था यदि ततो भिन्ना, त. बोधे, "बुद्धा बुद्ध जागरियं जागति।" बुद्धाः केवलावबोधेन | हि तया तदभिसंबन्धाभावादनुपकाराद् विनश्यवस्थम् इति मे च बुखानां व्यपोढाज्ञाननिद्राणां जागरिका प्रबोधी बुद्ध- कुतो व्यपदेशोऽतिप्रसलादेव? उपकारेवा-सोऽपि यदि ततो जागरिका, तां जाप्रति कुर्वन्ति । भ० १२ श०१ उ०। व्यतिरिक्तोऽतिप्रसनोमवस्थाकारी। अव्यतिरेकेविनश्यवध. बुद्धतत्त-बुद्धतत्व-पुं० । संयते, स्था० ३ ठा०४ उ.। स्यैव तेन कृता स्यात् , तामपि यद्यविनश्यवस्थमेव का. बुद्धपडिमा-बुद्धपत्तिमा-स्त्री० । शाक्यसिंहाऽऽदिबुद्धमूर्ती, रणमुत्पादयोरिक प्रकृतेऽपि विनश्यवस्थाकल्पनेन:,विनश्य. व्य०१ उ.1
दवस्थं वेत्तां कुर्यातम्या तर्हि ततोऽर्थान्तरभूता विनश्यदव. बुद्धपुत्त-बुद्धपुत्र-मुं०। बुद्धानामाचार्याणां पुत्र इव पुत्रो बुद्ध स्था कल्पनीया। तया तदभिसंबन्धाभावः अनुपकागद उपका. पुत्रः । प्राचार्याणां शिष्ये, उत्त०१०।
रेषा तदवस्थाप्रसनोग्नवस्था च । तथा चापरापरविनश्यदध. बुद्धप्पवाय-बुद्धप्रवाद-पुं० । प्राप्तप्रवादे, पं०व०१द्वार। स्थोत्पादनेनोपक्षीणशक्रित्वात्प्रकृतकार्योत्पादनमनपसरं प्रम:
तम् घिनश्यवस्थायास्तत्र समयायासविनश्यवस्थमित्यपि. बुद्धवोहिय-बुद्धबोधित-त्रि० । प्राचार्याऽऽदियोधिते, पा०।
पार्तम्, घिहितोत्तरस्वात् । अथाऽभिन्ना,तर्हि विनश्यदवस्था बुद्धमोहियसिद्ध-बुद्धबोधितसिद्ध-पुं० । बुद्धबोधिता प्राचा
कारणैकसंमयसंगता.एवं च विनश्यवस्थं कारणं कार्य करो. र्याऽऽदिबोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः। सि. तीति, कोऽर्थः?-स्वोत्पत्तिकाल एव करोतीत्यर्थः। समायातस्त. दभेदे पा । धा। ल । श्रा। नं० । प्रहा। आ० चू० । थाच कार्यकारणयोः सव्येतरगोविषाणववेककालस्यान्न कार्यबुद्धपाणि (ण)-बुद्धमानिन्-पुं० । पण्डितमानिनि, वयमेव | कारणभावः, तथाऽपि तद्भावे सकलकार्यप्रवाहस्यैकक्षणवर्तिप्रतिबद्धा धर्मतत्वमित्येवं मन्यमाने, " तमेव अविश्राणता, स्वम् । अथ न सौगतस्येवाणोरण्वन्तरव्यतिक्रमलक्षणेन क्षणेन अबुद्धा बुद्धमाणिणो । (२५ गाथा) " सूत्र १७० ११५०। क्षणिकत्वं-येनायं दोषः-किंतु पट्समयस्थित्यनन्तरनाशित्वं बुद्धवयण-बुद्धवचन-न०1 अवगततवतीर्यकरगणधरवचने, तत् । ननु कालान्तरस्थायिनि तथा व्यवहारं कुर्वन् सहस्रक्ष. दश. १००।औ० । भगवतामईतां वचने सर्वस्वभाषा
स्थायिन्यपि तत्र तं किं न कुर्यात्? अपिच-पूर्वपूर्वक्षणसत्ता. नुगते वचने, रा० । ( बुद्धवचनातिशया: 'पासेस' शब्दे
त: उत्तरोत्तरक्षणसत्ताया भेदाभ्युपगमे तदेव सौगतप्रसिद्धं प्रथमभागे ३१ पृष्ठे गताः)
क्षणिकत्वमायातम् । अभेदाभ्युपगमे पूर्वक्षणरूत्तायामेवोत्तर
क्षणसत्तीयाः प्रवेशादे कक्षणस्थायित्वमेव, न षट्क्षणस्था. बुद्धसासण-बुद्धशासन-ना बौद्धाऽऽगमे, “सूचमयुक्तिशतोपे
यित्वं बुद्धेः परपक्षे संभवति , भेदेतरपक्षाभ्युपगमे चाs. नं, सूचमबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिर्ट, श्रोतव्यं बुद्धशा.
नेकान्तसिद्धिः , पटुतणस्थानानन्तरं च निरम्ययविसनम् ॥१॥" स्था०७ ठा०1"गन्ता च नास्ति कश्चिद्,
नाशेन ततः किंचित्कार्य सम्भवतीत्युक्तम् । न चैवं बुगतयः षर बौद्धशासने प्रोक्का: । गम्यत इति च गतिः स्या
द्धिक्षणिकत्ववादिनः क्वचित्कालान्तरावस्थायित्वं सिद्धयछुतिः कथं शोभना बुद्धिः? ॥१॥" सूत्र०१७० १२ १० ।
ति, तद्ग्रहणाभावात् । तथाहि-पूर्वकालबुद्धेस्तदैव विनाशा. प्रा०म० । अनु।
नोत्तरकालेऽस्तित्वमिति न तेन तया सांगत्यं कस्यचित्प्रती. बद्धाइसेस-बद्धातिशेष-पुंज तीर्थकतामतिशये,स०३४ सम।
यते, अतिप्रसङ्गात् । उत्तरबुद्धेश्च पूर्वमसंभवान्न पूर्वकालेन बुद्धि बुद्धि-स्त्री० महत्तवाऽऽख्ये जडानवबोधस्वरूपे,स्याका तत्तगापि प्रतीयते । उभयत्रामन: सद्भावात्सतस्तत्प्रतीति"भेहा मई मणीसा, विनाणं.धी चिई बुद्धी " पाइना.
रित्यपि नोत्तरम् , आकाशसद्भायात्तत्प्रतीतिरित्यस्यापि भा. ३१ गाथा । अध्यवसाये, सूत्र० १७० १२ १० । स्या० ।
चात् । तस्याचेतनत्वानेसि चेत्, स्वयं चेतनत्वे प्रास्मनः स येन मत्यादिपञ्चविधे ज्ञाने, स्या० । उपयोगो ज्ञानमित्येतच्च शा.
स्वभावेन पूर्व रूपं प्रतिपद्यते न तेनोत्तरम्, न हि नीलस्य ग्रहनविशेषः। सूत्र. ११० १२ अ.। तथायिघोहरहिते शब्दा.
णमेच पीतप्रणं, तयोरभेदप्रसङ्गात् । प्रथाम्येन स्वभावेन पूर्व
मयगच्छति,अन्येनोसरमिति मतिस्तथासत्यनेकान्तसिद्धिः। श्रषणमात्र हाने, यवाह-"इन्द्रियार्थाऽऽश्रया बुद्धिः । "
स्वयं चात्मनश्चंतनस्ये किमन्यया पुण्या?, यस्याःपा. ज्ञान तथाविधन गृहीतार्थतवपरिच्छेदः । द्वा० २३ द्वा०।
णिकत्वं साध्यते। अथ स्वयं न चेतन प्रास्मा, अपितु बुद्धः परप्रकाश्यत्वम् । द्वा० ११५०।
बुद्धिसंबन्धात् चेतयत हत्यत्राप्यचेतनस्वभावपरित्यागे बुद्धेः क्षणिकत्यनिराकरणम्
नित्यताऽऽत्मनोऽभ्यधुद्धि कल्पनाविफल्यं च, स्वयमपि ततथारये (क्षणिकत्वे) वा तस्याः ( बुद्धेः ) न ततस्सं
संबन्धात् प्रागपि तथाविधस्वभावाविरोधात् । तत्संबन्धे. स्कारः, तदभावान स्मरणं, तदभावाच्च न प्रत्यभिज्ञा35.
अपि तत्स्वभावापरित्यागे 'शानसंबन्धादात्मा चेतयते' दिपबहार: न हि विनटात्कारणात् कार्यम्, अन्यथा चिरतरविनष्टादपि ततस्तत्प्रसाव, अनन्तरस्य कारणस्वे
इत्यपि विरुद्धमेव । श्रथ तत्समयायिकारणत्वात् चेतय. सर्वमनन्तरं तत्कारणमासज्येत । अथैकार्थसमवायिज्ञान- ते, न स्वयं, चेतनस्वभावोपादानादिति तर्हि येन स्वभामनन्तरं तत्कारणं, नः ज्ञानस्याऽऽत्मनो भेदे समवायस्थ वेन पूर्वशानं प्रति समयायिकारणमात्मा तेनैव यद्युत्तरं प्र. माऽतिप्रोता त्रिपिटकामवायी इत्यसिद्धम् वि. ति, तथा सति पूर्वमेव तस्कार्य ज्ञान सकल मवेदनाविक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org