________________
बीया
डिव पडिवती नस्थिती भतदीया " द०प०। बीयावबीजाप पुं० [दक्षिणापरस्यां दिशि स्वनामध्या शुदविदिग्याते, आ०म० १ श्र० । बीयासव - बीजाऽऽसव - पुं० | बीजैर्निष्पाद्ये मासवे, प्रज्ञा०२पद । बीस - विंशति - स्त्री० । द्विरावृत्तदशसंख्यायाम्, स्था० २ ठा०
१ उ० ।
बीसड़या विंशतिकाखी०
इरिभद्रसूरिविरचितविंशति
पद्यमपविंशतिडके प्रत्यये प्रति ० बीसा - विंशति - स्त्री० "ईर्जिहा-सिंह- त्रिंशद्-विशते त्या । इतिशब्देकारस्य निशब्देन सह मा श्पाद | "विंशत्यादेर्लुक् " ॥ ८ । १ । २८ ॥ इत्यनुस्वाराऽऽगमः । प्रा० १ पाद । बीहि- श्री हि पुं० । सामान्यशाली, भ० ६ श० ६ उ० । प्रज्ञा० स्था० । षष्ठि (ष्टि) काऽऽदौ धान्ये, ध० ३ अधि० । जं० । बीडियमीत ० "मियो माबीही
-
"
देशः जापा
*बुंदिणी - देशी- कुमारीसमूहे, दे०ना० ६ वर्ग ६४ गाथा । बुंदी श्री शरीरे "मुती गवी, संघ
1
काचो । पाइ०ना० ५६ गाथा | चुम्बन- सूकरयोः, दे० ना० ६ वर्ग १८ गाथा । बुंदीर देशी-ममिती ००६ वर्ग १८ गाया। बुध-बुध्न न०|" वाऽऽदावन्तः ॥ ८ । १ । २६ ॥ इत्यनुस्वा राऽऽगमः । मूले, प्रा० १ पाद ।
॥ ८ । ४ ।
बुक-गजे पा० महाशब्दकरणे, "मकः ६८ ॥ इति गर्जते बुक्काऽऽदेशः । बुक्कइ । गर्जति । प्रा० ४ पाद । बुक बुकस पुं०" बलिडर रिट्ठा का ढंकाय काय ला काया । पाइ० ना० ४४ गाथा काके दे०ना० ६ वर्ग
४४ गाथा ।
( १३२४) अभिधानराजेन्द्रः
बुद्ध बुद्ध० ३३२
बुकम- बुकस [- न० । मुद्गाऽऽदीनां तुषे, उत्त०८ श्र० । वर्णा-स्तरभेदे, उत्त०पाई० ३ श्र० । यस्य शूद्रः पिता भवति माता ब्राह्मणी तत्पुत्रो बुक्कस इत्युच्यते । उत्त० ३ श्र० । बुक्का बुक्का स्त्री० । " बुका मुट्ठी । " पाइ०ना० २२६ गाथा | मुझे श्री इस्पये देना ६ प ६४ गाथा बुक्कासार देशी-मीरी दे००६ वर्ग ६५ गाया।
श्रभिमुखं नीयमाने सू० १
,
Jain Education International
1
-
बुज्झमाण उद्यमान शि० ध्रु० ११ अ० ।
बुध्यमान विश्वमा चित्" ॥ ८ । २ । १५ ॥ इति ध्यस्थाने झः । प्रा० २ पाद । बुझा बेति वा पञ्चक्खाण त्ति वा एगट्ठा । 35 आ०० १ प्र० ।
श्रवगच्छति, सूत्र० १ ० १० अ० । बुझबुद्धले कलि विश्यं चियाय अ दिग बुझिशि प०० गाथा । बुत्ती-देशी- ऋतुमत्याम् देवना० ६ वर्ग ६४ गाथा ।
० ० ० झाया।
"
,
"
बुरू
सूत्र० उत्त बुद्धभगवति "सुडोकी सबलोग श्री जिणे बुद्धी । 'पाइ० ना० २० गाथा | बुध्यते स्म केवलज्ञानेनेति बुद्धः केवलज्ञानेन अवगतवस्तुतस्त्वे, उत्त० पाई० १.
""
अ० । सूत्र० । श्राचा० । कल्प० । अनु० । ध० पा० । प्रव० । श्रा०म० । विज्ञानवति श्रा०चू० ५ ० जीवाssदिवं बुद्धवति भ० १ ० १ उ० । स० । श्री० । स्था० । सूत्र० केवलज्ञानदर्शनाभ्यां विश्वावगमात् (अ०म० १ श्र० । औ० ) कालत्रय वेदिनि, सूत्र० १ ० १४ श्र० । तवार्थज्ञानवति, कल्प० १ अधि० ६ क्षण । स्था० 1 सर्वतश्वबुद्धं, कल्प० २ अधि० २ क्षण । बोधिसत्वे, द्वा० २६ श्र० । बोधि प्रा० २३ तीर्थकर दी. सूत्र० १ श्रु० १२ श्र० । श्राचा० । स० । श्रज्ञाननिद्राप्रसु जगत्य परोपदेशेन जीवाजीवाऽऽदिरूपं तत्वं बुद्धवान् बुद्धः । स्वसंविदितेन ज्ञानेनान्यथा बोधायोगात् ( क० । श्रा० म० । ) सबै सर्वदर्शि स्वभावबोधरूपे, ल० रा० घ० ।
महाबुद्धाचे
स
दुविधा बुद्धा पत्ता
बुद्धा चेत्र ।
द्विविधा बुद्धाः एते च धर्मत एव भिन्ना न धर्मितया ज्ञानदर्शनयोरन्योन्याबिनाभूतत्वादिति । स्था० २ ठा० ४ उ० ।
तिचिहा बुद्धा पाचा । तं जहा नायबुद्धा, दंसण बुद्धा, चरितबुद्धा | स्था० ३ ठा० २ उ०
श्राचायें, उच्च० १ ० | सूत्र० । श्रा० म० । शाक्यानां तीर्थ कृति, सूत्र० १० १०४ उ० । यो हि पार्श्वजिनकाले का. श्या उत्तरस्यां दिशि कपिलवस्तु संनिवेशे दस्रा मायादेव्याममहिष्यां अणि पर्याय परिवा
1
जानेकपुत्रः प्रमाज, पद वर्षाणि धामपं परिपाप स तामवाप्य काशिकमधेषु धर्मपर्क प्रवाशीतिः तमे वर्षे सिद्ध इति ललितविस्तरा दीन बन्धानाम तिसंज्ञयः य०वि० सर्वे सिर्फ पम्म मि. #1 ज्ञानरूपं याति परेश बुद्धस्य सुपातिक वैभाषिकयोगाचारमाध्यमिकसंतुः शिष्यैरभिगृहीतोऽस्माभिः क्षणिकवादानया शून्यपादादिशब्दे निवेशितस्तत्र तत्रैय समस्युतरो वेदितः १ ० १ ० १ ० नास्तीकविमा जनं सव इति सर्वे बुद्धा भविष्यन्तीति तन्मतेऽभव्या न सन्ति सर्वेषां मुफ्त्ययात्। ०२ अधि० । अथ बौद्धमतं निरूप्यते-
तब हि पदार्थ द्वादशानानि तद्यथा चुरादीनि प श्च रूपादयश्च विषयाः पश्च शब्दाऽऽयतनं धर्माऽऽयतनं च, धर्माः सुखायो द्वादश परिक्षानुमान द्वे एव प्रमाणे । तत्र चक्षुरादीन्द्रियाण्यजीवग्रह नैवो. पात्तानि, भावेन्द्रियाणि तु जीवग्रहणेनेति रूपाऽऽदयश्च वि या अजीबोपादानेनोपात्ता न पृथगुपादातव्याः, शब्दाऽऽयतनं तु पौगलिकत्वाच्छदस्या जीवग्रहणेन गृहीतं न च प्रतिपक्कि पृथक पदार्थता तिर्मारमसुखं दुःखं च यद्यसारूपं ततो जयजीपेऽन्तर्भावः । श्रथ तत्कारणं कर्म ततः पौगलिकत्वादजीव इति । प्रत्य क्षं च तैर्निर्विकल्पकमिष्यते तचानिश्चयाऽऽत्मकतया प्र त्तिनिवृत्योरनङ्गमित्यप्रमाणमेव तदप्रामाण्ये तत्पूर्वकत्वा दनुमानमपीति, शेषस्त्याक्षेपपरिहारोऽन्यत्र सुविचारित इति
For Private & Personal Use Only
-
.
-
www.jainelibrary.org